०४ अवस्थापनादि

अवस्थापनम्

(सू - उत्तरेणाग्निन् दर्भान् संस्तीर्य, तेष्व् एनम् उत्तरया ऽवस्थाप्य)

अग्नेर् उत्तरतः उदग्-अग्रान् दर्भान् संस्तीर्य
तेष्व् एनं कुमारं

०१ आगन्त्रा समगन्महि ...{Loading}...

आ॒ग॒न्त्रा +++(छात्रेण)+++ सम॑गन्महि॒
प्र सु॑ मृ॒त्युं यु॑योतन+++(←यौतिः पृथग्भावे)+++ ।
अरि॑ष्टा॒स् सञ्च॑रेमहि स्व॒स्ति,
+++(ब्रह्मचर्यं)+++ च॑रताद् इ॒ह स्व॒स्त्य् आ गृ॒हेभ्यः॑+++(→आगृहस्थाश्रमम्)+++ ।+++(५)+++

अनेन मन्त्रेण प्रत्यङ्मुखम् अवस्थापयेत् ।
इमं मन्त्रम् अपि वाचयेत्
तस्य पुरतः स्वयं प्राङ्मुखस् तिष्ठेत्

प्रोक्षणम्

(सू - उदकाञ्जलिम् अस्मा अञ्जलाव् आनीय
उत्तरया त्रिः प्रोक्ष्य)
कुमारस्याञ्जलिं कारयित्वा
कुमाराञ्जलेर् उपरि आचार्यस्याञ्जलिः,
अन्यो ब्राह्मण आचार्याञ्जलिम् उदकेन पूरयेत् । आचार्यस् तद् उदकं कुमाराञ्जलौ निनयेत्,
तज् जलं,

०२ समुद्रादूर्मिर्मधुमां उदारदुपांशुना ...{Loading}...

स॒मु॒द्राद् ऊ॒र्मिर् मधु॑मा॒ꣳ॒ उदा॑रद् +++(=उदागमद् [एतैः प्रोक्षणबिन्दुभिः])+++
उपा॒ꣳ॒शुना॒+++(=उपांशैः →अंशुनिभैः)+++ सम् अ॑मृत॒त्वम् अ॑श्याम्
इ॒मे नु ते र॒श्मय॒स् सूर्य॑स्य॒
येभि॑स् सपि॒त्वं+++(=समानपानं)+++ पि॒तरो॑ न॒ आय॑न्

अनेन मन्त्रेण कुमारं त्रिः प्रोक्षेत् ॥
एतं मन्त्रम् अपि वाचयेत् ।

तमिऴ्

என்கிற மூன்று மந்திரங்கள் முடிந்ததும் குமாரனின் இடுப்பில் பிரம்மசாரி லக்ஷணத்திற்கான முறையில் இடுப்பில் சுற்றி விட்டு, “uguNus + ஜீவந்” என்கிற மந்திரத்தினால் குமாரனை அநுமந்த்ரணம் செய்ய வேண்டும். ‘இயம் துருக்தாத் + மேகலே மாரிஷாம்" என்கிற இரு மந்த்ரங்களால் மௌஞ்ஜியை குமாரனின் இடுப்பில் மூன்று சுற்று சுற்ற வேண்டும். அந்த மந்த்ரங்களை அவனுக்குச் சொல்லி வைக்க வேண்டும். [[TODO::परिष्कार्यम्??]]

हस्तग्रहणम्

[[75]]

(सू - उत्तरैर् दक्षिणे हस्ते गृहीत्वा)

०३-१२ अग्निष्टे हस्तमग्रभीत्सोमस्ते ...{Loading}...

अ॒ग्निष् टे॒ हस्त॑म् अग्रभी+++(ही)+++त्
सोम॑स् ते॒ हस्त॑म् अग्रभीत्
स॒वि॒ता ते॒ हस्त॑म् अग्रभीत्।
सर॑स्वती ते॒ हस्त॑म् अग्रभीत्।
पू॒षा ते॒ हस्त॑म् अग्रभीत्।
अ॒र्य॒मा ते॒ हस्त॑म् अग्रभीत्।
अꣳशु॑स् ते॒ हस्त॑म् अग्रभीत्।
भग॑स् ते॒ हस्त॑म् अग्रभीत्।
मि॒त्रस् ते॒ हस्त॑म् अग्रभीत्।
मि॒त्रस् त्वम् अ॑सि॒ धर्म॑णा॒,
ऽग्निर् आ॑चा॒र्यस् तव॑ ।+++(५)+++

इति मन्त्राणाम् अन्ते
कुमारस्य साङ्गुष्ठमुत्तानं दक्षिणं हस्तं गृह्णीयात्

कपर्दी,

अन्ते तु सर्वमन्त्राणां
हस्तग्रहणम् इष्यते ।

परिदानम्

(सू - उत्तरैर् देवताभ्यः परीदाय)

कपर्दी,

देवताभ्यः परीदानं
रक्षणाय पृथक् पृथक् ॥
अनुदात्तं भवेन् मन्त्रे
सम्बुध्यन्तम् असौ-पदम् ।
उदात्तः प्रथमान्तस् तु
नयेऽसाव् इति वर्जयेत् ॥

१३ -२३ अग्नये त्वा ...{Loading}...

+++(असौशब्दस्य स्थाने माणवकस्य नाम निर्देशः संबुद्ध्या, स्वरं विना ॥)+++

अ॒ग्नये॑ त्वा॒ परि॑ददाम्य्+++(→रक्षार्थे दानं परिदानम्)+++ असौ।
सोमा॑य त्वा॒ परि॑ददाम्य् असौ।
स॒वि॒त्रे त्वा॒ परि॑ददाम्य् असौ।
सर॑स्वत्यै त्वा॒ परि॑ददाम्य् असौ।
मृ॒त्यवे॑ त्वा॒ परि॑ददाम्य् असौ।
य॒माय॑ त्वा॒ परि॑ददाम्य् असौ।
ग॒दाय॑ त्वा॒ परि॑ददाम्य् असौ।
अन्त॑काय त्वा॒ परि॑ददाम्य् असौ।
अ॒द्भ्यस् त्वा॒ परि॑ददाम्य् असौ।
ओष॑धीभ्यस् त्वा॒ परि॑ददाम्य् असौ।
पृ॒थि॒व्यै त्वा॒ सवै॑श्वान॒रायै॒+++(←उदात्तद्वयम्??)+++ परि॑ददाम्य् असौ ।

एतैर् एकादशभिर् मन्त्रैः
प्रतिमन्त्रं देवताभ्यः रक्षणार्थं प्रसार्य
हस्तं प्रदर्श्य दद्यात् ।+++(5)+++

तमिऴ्

ததேஹம்" " + என்கிற மந்திரத்தினால் க்ருஷ்ணாஜிநத்தை தரிக்கச் செய்து அந்த மந்திரத்தை அவனுக்குச் சொல்லி வைக்க வேண்டும்.

அக்னிக்கு வடவண்டை, வடக்கு நுனியாக தர்ப்பங்களைப் பரப்பி அதில் இந்தக் குமாரனை “ஆகந்த்ரா + க்ருஹேப்ய:” என்கிற மந்திரத்தினால் பாராங்கல்லிலிருந்து இறக்கி வைக்க வேண்டும். தர்ப்பங்களில் இறங்கினதும் மேற்கு முகமாக நிற்க வைக்க வேண்டும். அந்த மந்திரத்தையும் சொல்லி வைக்க வேண்டும். மார்பு அளவில் குமாரனை திறந்த அஞ்ஜலி பண்ணச் [[TODO::परिष्कार्यम्??]]

[[76]]

उपनयनम्

(सू - उत्तरेण यजुषोपनीय)

२४ देवस्य त्वा ...{Loading}...

दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व+++(=अनुज्ञायाम्)+++ उप॑नये॒ ऽसौ +++(←नामनिर्देशः पूर्ववत् । केचित्तु - अन्तोदात्तस्य पाठात् आचार्यस्य नाम्नः प्रथमया निर्देशं मन्यन्ते ॥ )+++ ।

इति अग्नेर् उत्तरतः स्थितं कुमारं
हस्ताभ्याम् आलिङ्ग्य आत्मनस् समीपं नीत्वा
स्वाभिमुखं दक्षिणतो वा उपवेशयेत्

(सू - सुप्रजा इति दक्षिणे कर्णे जपति ॥)

२५ सुप्रजाः प्रजया ...{Loading}...

सु॒प्र॒जाः प्र॒जया॑ भूयास्,
सु॒वीरो॑ वी॒रैस्,
सु॒वर्चा॒ वर्च॑सा,
सु॒पोषः॒ पोषैः॑ ।
+++(→सूपसर्ग-बहुव्रीहाव् उत्तरपदादिर् उदात्तः। )+++

इति कुमारस्य दक्षिणे कर्णे जपेत् ॥

आचार्य-कुमारयोः प्रश्न-प्रतिवचने

(सू - “ब्रह्मचर्यम् आगाम्” इति कुमार आह -
प्रष्टं परस्य,
प्रतिवचनं कुमारस्य,
शेषं परो जपति)

कुमारः

२६ ब्रह्मचर्यमागामुप मानयस्व ...{Loading}...

ब्र॒ह्म॒चर्य॒म् आगा॒म्, उप॒ माऽऽन॑यस्व, दे॒वेन॑ सवि॒त्रा प्रसू॑तः+++(=अनुज्ञातः)+++ ।

इति वदेत् ।

२७ को नामासि ...{Loading}...

+++(आचार्यः-)+++ को नामा॑सि?
+++(ब्रह्मचारी-)+++ अ॒सौ+++(←नामनिर्देशः प्रथमया)+++ नामा॑ऽस्मि।
+++(आचार्यः-)+++ कस्य॑ ब्रह्मचा॒र्य॑सि असौ+++(←नामनिर्देशस्संबुद्ध्या)+++?
+++(ब्रह्मचारी-)+++ “प्रा॒णस्य॑ ब्रह्मचा॒र्य् अ॑स्मि अ॒सौ”+++(←स्वनामनिर्देशः प्रथमया)+++।

तमिऴ्

சொல்லி, அதற்கு மேலாக ஆசார்யன் திறந்த அஞ்ஜலியை வைத்துக் கொண்டிருக்கும்போது, ஒரு அன்னியனால் ஆசார்யன் அஞ்ஜலியில் விடும் ஜலத்தை ஆசார்யன் குமாரனின் அஞ்ஜலியில் விட்டு “ஸமுத்ராதூர்மி:" + ‘“ஆயந்” என்கிற மந்திரத்தைச் சொல்லி அவனை மூன்று தடவை ப்ரோக்ஷிக்க வேண்டும். இந்த மந்திரத்தையும் அவனுக்குச் சொல்லி வைக்க வேண்டும். “அக்நிஷ்டேஹஸ்தம் + அக்நிராசார்யஸ்தவ” என்கிற மந்த்ரங்களைச் சொல்லி குமாரனின் வலது கையைப் பிடிக்க வேண்டும். அக்நயே த்வா + ஸவைச்வாநராயை ப்ரிததாமி சர்மந்’ என்கிற பதினோரு மந்திரங்களிலும் “அஸௌ" என்கிற [[TODO::परिष्कार्यम्??]]

[[77]]

२८ एष ते ...{Loading}...

+++(आचार्यः-)+++ ए॒ष ते॑ देव सूर्य ब्रह्मचा॒री।
तं गो॑पाय, स॒ मा मृ॑त।
ए॒ष ते॑ सूर्य पु॒त्रस्, स दी॑र्घा॒युस्, स॒ मा मृ॑त ।
याꣳ स्व॒स्तिम् अ॒ग्निर् वा॒युस् सूर्य॑श् च॒न्द्रमा॒ आपो ऽनु॑ स॒ञ्चर॑न्ति॒,
ताꣳ स्व॒स्तिम् अनु॒ सञ्च॑रासौ+++(←नामनिर्देशस्संबुद्ध्या)+++ ।

इतिजपेत् ।

२९ अद्ध्वनामद्ध्वपते श्रेष्ठस्याद्ध्वनः ...{Loading}...

+++(ब्रह्मचारी सूर्यम् प्रति-)+++ अध्व॑नाम् अध्वपते॒ +++(सूर्य)+++ श्रेष्ठ॒स्याऽध्व॑नः॒ +++(ब्रह्मचर्यामार्गस्य)+++ पा॒रम् अ॑शीय ॥ (3)

इति कुमारं वाचयति ।