अग्नि-चयनोपधान-कारिका

॥ अग्नि चयनोपधान कारिका ॥

॥ श्येनचितेः साहस्रेष्टकोधाने वासुदेव दीक्षित उपधान कारिकाः ॥

॥ गार्हपत्य चितिः ॥

प्रस्तरे प्रथमे तिस्र उदगायतरीतयः । एकैकस्यां रीतिकायां सप्त प्राहयतेष्टकाः ॥१॥

अथ द्वितीये प्रस्तरे प्राच्यस्तिस्रस्तु रीतयः । एकैकस्यां तु सप्त स्युः इष्टका उदगायताः ॥२॥ प्रथम प्रस्तरः

प्रस्तरे प्रथमे तत्र मन्त्रोपरितिरुच्यते । मद्यरीत्यां द्वितीयाध्याश्चतस्रोऽयं स आदिकाः ॥३॥

पूर्वस्यामपरस्यान्ते चतुर्थीं पंञ्चमीं तथा । इडामयं ते चिदसि परि चत्वार ईरिताः ॥४॥

ततो लोकंपिणाश्शिष्टा त्रयोदश च ता मताः ॥

द्वितीय प्रस्तरः

प्रस्तरे तु द्वितीये श्युः चतस्रोऽयं स आदिगां । मध्यरीत्यां द्वितीयाध्यास्ततो द्वे पूर्वहे मते ॥५॥

अध्यरीत्यामेव चाध्या द्वितीया तु तदुत्तरा । पुरीषान्ताः पञ्चचित्यो वाङ्म अ्सन्न चैव हि ॥६॥

प्रथम चितिः

अथास्या आदिमचितेर्मन्त्रोपहितिरुच्यते । पञ्चम्यान्त्याक्रमण्याख्या तुर्योपाद्या तु मण्डला ॥७॥

अन्वारोहाभिधाने द्वे तुर्यरीत्यन्तगे मते । वामभृत्यथ विज्ञेया एकादश्यन्तषोडशी ॥८॥

द्वितीयान्त्या तृतीयान्त्या षोडश्यौ तु सिचे मते । द्वादश्यामन्तिमा पाद्या विश्वज्योतिः प्रकीर्तिता ॥

त्रयोदशीचतुर्दश्योः संयान्यौ द्वे उपान्तिमे । पञ्चदश्यां च षोडश्यां अन्तिमे द्वे ऋतव्यके ॥

अथ रीतौ तु पञ्चम्यामषाढा मध्यमा गता । तस्यामेवादिमा घर्मा द्वितीया तु कुलायिनी ॥

षष्ठीमध्यमुखास्थानं वक्ष्यते पुरुषाकृतिः । द्वादश्याः पूर्वयोराद्ये द्वादश्यां त्रिचतुर्थके ॥

प्रागायताश्च षोडश्य आत्मदक्षिणपार्श्वगाः । सप्तम्यामावलौ तिस्रो द्वितीयाद्यास्तु पादिकाः ।

अपरस्यामादिमा च प्रथमः पौरुषो गणः । पाद्याश्चतस्रो द्वादश्यां ताः पूर्वोऽपहितोत्तराः ।

प्रागायताश्च षोडश्यः पृष्ठ्या रीतिगता अपि । पाद्याश्चतस्रः सप्तम्यां ताः पूर्वोऽपहितोत्तराः ।

इति द्वादशभिर्ज्ञेयः मध्यमः पौरुषो गणाः । चतुर्दशी त्रयोदश्योः अन्त्ये पाध्ये च पश्विमे ।

प्रागायताश्च षोडश्यः सप्तम्यां पादिकात्रयम् । अपरस्यामन्तिमा च तृतीयः पौरुषो गणः ।

षोडश्यां पञ्चदश्यां च रीतौ द्वे आदिमे मते । पाद्ये अथ चतुर्दश्यां द्वितीया च तृतीयका ।

त्रयोदश्यामुपाद्या च पञ्चापस्यास्तु पूर्वगाः । पूर्वपत्रस्योत्तरतः पञ्चापस्यास्तु दक्षिणाः ।

आद्यायामादिमे द्वे च पूर्वरितिषु चादिमाः । अपस्या पञ्च विज्ञेयाः पश्चिमां दिशमाश्रिताः ।

सव्यपक्ष्ये पूर्वपत्रात्पञ्चापस्यास्तु चोत्तराः । अयवाद्या द्वादश तु गणश्शतमृषीष्ठकाः ।

ताश्चोत्तरापवर्गास्तु प्रागपवर्गा यथायथम् । आध्यारितौ तृतीयाद्या त्रयोदश तु पादिकाः ।

द्वितीयस्यान्तु षोडश्यः चतस्रो मध्यतस्थिताः । तृतीयस्यामपि तथा षोडश्यौ मध्यतस्थिते ।

इति त्रयो गणाः पुच्छे मता नवदशेष्टकाः । अथ पक्षे दक्षिणेऽस्मिन् पूर्वपत्रे विहाय तु ।

त्यक्त्वा च पूर्वोपहिताः पञ्चसंख्या अपस्यकाः । अवशीष्टाः पञ्चचत्वारिंशत्तत्र वसन्ति याः ॥

एताः पञ्वगणा ज्ञेयाः तत्राद्यास्तु ऋषीष्टकाः । अथ वामभृतः पश्चात्तिस्रष्षोडशिकास्थिताः ।

सव्यपक्षे तत्र मूल रीत्यः प्रागायता नव । अपस्यावर्जमेतासु स्युष्षट्त्रिंशदृषीष्टकाः ।

चत्वारस्तत्रवज्ञेयाः इषिसीदादयो गणाः । इत्येवं शतसंख्याका उपधेया ऋषीष्टकाः ।

साहस्रेऽग्नाविह त्वेकः प्रस्तारः प्रथमाचितिः । ऋषीष्टकाश्शतमिह प्राणापानभृतश्शतम् ।

परस्परं विकल्पन्ते सन्निवेश विरोधतः । इति केचित्तन्न युक्तं गणभेदप्रसङ्गतः ।

पूर्वस्यां दिशि मध्ये च पुरुषाकृतिसंक्रमात् । द्वित्रिषाहस्रयोराद्या द्वित्रिप्रस्तारका चितिः ।

प्राणापानभृतां तत्र सन्निवेषो भविष्यति । विभज्यताः प्रतिचिति निवेश्या इति वक्ष्यते ।

सन्तत्याद्यास्त्रत्र शिष्टाः निवेश्याः संभवेदिह । उदक्शिष्टास्सन्ततयः पूर्वे पत्रे विहाय तु ।

अत्मदक्षिणपाार्श्वीये षोडशीनां चतुष्टयम् । द्वादश्यामादिमा पाद्या पञ्च ताः स्युर्वशेष्टकाः ।

अधस्तात्त्रिवृतादीनां कुम्भास्युरनुसीतकम् । द्विरावृत्या युगपद्वा द्वयोः पूरणं मतम् ।

द्वे इष्टके युगपत् तयादेवतमन्त्रके । हिरण्यशल्कौ युगपत् कुम्भी पूर्वा तु कुम्भतः ।

कुम्भं दक्षिणहस्तेन सव्यहस्तेन कुम्भिकाम् । सह सम्पूर्योपदद्यादाह बोधायनस्स्पुटम् ।

कुम्भादुत्तरतः कुम्भी दक्षिणे पक्ष इष्यते । पश्चिमायां तु सीतायां कुम्भी पूर्वा तु कुम्भतः ।

उत्तरस्यां तु सीतायां कुम्भात्कुम्भी तथोत्तरा । कुम्भादीशानदिश्यत्र मध्यतः कुम्भिका मता ।

मध्येन सीतं सीताया कुम्भात्पूर्वा तु कुम्भतः । ध्रुवास्सीदत सर्वत्र ध्रुवे सीदतमेव वा ।

कुम्भेष्टकानां युगपदभिमन्त्रणमिष्यते । बृहस्पतय इत्येवं ध्यात्वा श्रप्यस्तु लौकिके ।

अथवा गार्हपत्येऽग्नौ बार्हस्पत्यश्चरुर्मतः । शिरोग्रीवा पक्षयोस्तु पत्रे च द्वे उपान्ति मे ।

सप्तम्यां तु मता रीतौ पाद्यौका दक्षिणान्तगा । तृतीया च मता षष्ट्यां चतुर्थ्यामपि मद्यमा ।

त्रिवृदाद्याषड्द्वितीया षष्ठ्यामृषभसंज्ञिका । षोडश्यां मध्यमा पाद्या द्वादश्यामप्युपादिमा । दक्शिणे पूर्वपत्रं च पंचम्यामप्युपान्तिमा । सव्यपक्षे पूर्वपत्रं पञ्च लोकंपृणा मताः । षट् सप्त वा भवेयुस्ताः पृणा रेतस्सिचां वशात् । प्रथमेऽग्नौ वस्तुतस्तु प्राणापानभृतो न हि । तदूर्ध्वपतितास्सन्तत्याद्या अपि भवन्ति न । ब(य्)क्रमत्वादेतेषामपकर्षो न विद्यते । ऋषीष्टकान्त ऋषभश्शिष्टास्सर्वाः पृणा इति । भाष्यप्रयोगवृत्यादि ग्रन्थस्थं तु मतं परम् । प्राचीनकारिकाऽऽभासा गणभेदादि दूषिताः । प्राचीनकारिकारीत्या पुरुषाकृतिकल्पने । उपान्तिमान्त्ययोर्मध्ये प्रविष्टाऽऽक्रमणी मता । गणभेदास्सर्वथैव नैव भाष्यादि सम्मतम् । यदेकधेति श्रुत्या च बोधायनमतादपि । नञ्च दक्षिणपक्षीय मूलादरभ्य वर्णिताः । इषीष्टका दक्षिणापवर्गाः प्राचीनपुङ्गवैः ।

तथा पण्डितगोपालं विरु(य्)ं खलु दष्यते ।

त्रिवृतादिष्ठकानां च षण्णामुपहिति क्रमः । सूत्रभाष्य विरु(य्)त्वात् सर्वतोपेक्ष्य एव हि ।

अतो भाष्याद्यनुसुता अस्मदीयास्तु कारिकाः । संगृ१/२ सूक्ष्मदीभिस्तु परीक्ष्यानसूयिभिः ।

प्रवग्योपसदन्ते तु श्वो द्वितीया चिर्मता । या ते अग्नेऽयाशयेति भवेदुपसदाहुतिः ॥

॥ इ्रति प्रथमा चितिः ॥

॥ अथ द्वितीय चितिः ॥

चितेरथ द्वितीयस्य मन्त्त्रोपचितिरुच्यते । श्वेतमश्वं समालभ्य वाङ्म अ्सन्ध्रुवक्ष्रितिः ।

आश्विन्या अ्त्मपूर्वान्ते पञ्चोदगपवर्गगाः । तासां पश्चादृतव्यास्युः तथोदगपर्गगाः ।

ङाजूरित्यादृतव्यास्युः त्ववकोपहितिन हि । तासां पश्चादपि प्राणभृतश्चोदक्सामात्पिकाः ।

आपस्यास्युः प्रतिदिशं याथेष्ट मध्य अ्त्मनि । संयान्याध्यास्तु तास्वेव षट्पंञ्चाशच्छतं पृणाः ।

का्राचीनकारिका भाष्य विरि(य्)त्वादुपेक्षितः ।

बह्वो लेकं पृणास्तत्र सूपधान चितित्रयम् । विधाभिरन्तं पुरस्तात् ऋतव्यास्वनुषज्यते ।

सजूऋतुभिरित्याध्याः पञ्च मध्ये यथाक्रमम् । चत्वारो द्विपदा ज्ञेयाः चतुर्थ्यास्त्रिपदो मतः ।

सजूर्देवैर्वयोनादैरित्याध्युपरि सर्वतः । यत्रोपदित्सतायां तां इष्टकां तत्र उ(य्)ृतां ।

अग्निं प्रदक्षिणं नीत्वा तत्रैर्वोपदधाति ताम् । एषोनु परिहरस्यात् भारद्वाजामुनेर्मताम् ।

शैशिराश्च्रिततो(य्)ृत्या ग्रौष्माश्चित्यत्र धीयते । ऋतव्योस्युरवका अगन्मन्त्रिष्ट्रुमष्यते ।

॥ अथ द्वितीय चितिः ॥

॥ अथ तृतीय चितिः ॥

चितेरथ तृतीयस्य मन्त्रोपचितिरुच्यते । वाङ्म इन्द्राग्नी ऊर्ध्वज्ञꣲत्वमिह स्फुटम् ।

ऍाारणं तु विसृष्टस्य श्वासस्य खननं मतम् । वरस्साम ज्योतिरसि अ्रधि ध्यौश्च विराट्त्रिकम् ।

ङांम्राट् प्रयोगो मनसा ऋतव्यन्तेऽवका मता । शैशिरा चितिरु(य्)ृत्य वार्षिकाविति धीयते ।

ऋतव्ययोरपरयोः शारदावितिधीयते । मण्डलाध्या ऋतव्यान्ता दक्षिणाश्रोणि देशगाः ।

शिरोग्रे दक्षिणे पक्षे पुच्छे पक्षेऽपि चोत्तरे । मध्ये चात्मानि ताः पञ्चदिशाः प्रतिदिशं मताआः ।

ऌात्रस्यान्माध्यमादिश्या पृष्ठ्याया दक्षिणेवतु । आयुराध्याः प्राणभृतः दशस्युर्दाक्षिणार्धगाः ।

डाा छन्दाध्या द्वादशस्तु दक्षिणं पक्षमाश्रितः । पृथिय्वाध्या द्वादशस्तु पुच्छेस्युर्दक्षिणार्धगाः ।

द्वादशाग्निर्देवताध्या उत्तरं पक्षमाश्रितः । संस्पृष्टा पृष्ठयोस्स्थाप्या वालखिल्यादि सत्पगाः ।

त्रिपदा स्युस्त्रयस्त्वाध्या नवमो दशमस्तथा । वालखिल्योपधानेस्यु मूर्धाऽसीत्येवमादिषु ।

ठाूतव्या उत्तरे पार्श्वे आत्ममाध्यात्पुरर्षभः । लोकंपृना अत्र्रचतौ शतमेकादशादिकं ।

डोधाकारं तु जगति स्यादग्रेरभिमार्शनं । समानमन्यत् श्वेताश्व परिणीयान्तमिष्यते ।

चतुर्थ्यामप्युपसदि याते अग्रेरजाशया । चितेरथ चतुर्थ्या तुमन्त्रोपहितिरुच्यते ।

॥अथ चतुर्थ चितिः ॥

अश्वालम्भो वाङ्म आसन् आशुरित्यादि तन्यते । अत्र तु ब्रा१/४णात्कालित्पा अष्टाविंशतिरिष्टकाः ।

आशुरग्रेर्भाग इ्रत मन्त्रक्रममपोक्षितः । तत्रेकैका प्रतिदिशं अग्न्यंन्तेषूपधीयते ॥

चतस्र अ्त्मगध्यास्ता ज्ञेया सायान्यृतव्यगाः । ऋतव्ययोस्युरवका ऊहे हैमन्तिकाविति ।

सृष्ठयोर्दक्षिणे पार्श्वे क्वचिदेकत्र संहता । असीदान्तास्तासुमन्ता व्युष्टयः प्रत्यृचं मताः ।

भवेयुरुत्तरे पार्श्वे अ्त्मा मध्यात्पुर्र्षभः । लोकंपृणा अत्रचितौ चतुस्त्रिंशच्छतं मताः ।

अनुष्टुभा मृशेदन्गिं मनुष्वत्वा निधीमहि । अथात्रपच्ञमचितेर्मन्त्रोपहिरुच्यते ।

॥ अथ पञ्चमी चितिः ॥

स्यात्पञ्चम्यामुपसदि याते अग्ने हरशया । अश्वालम्भो वाङ्म आसन् अन्गे जातादि तन्यते ।

शिरोग्रीया पादिका च सत्पमीचाग्ररीतिका । पक्षे च दक्षिणे सव्ये चापिपत्रे उपान्तिमे ।

दशम्यां मध्यमं चाति क्रमात् पञ्चासपत्नगाः । चतस्र अध्या द्वाआदश्यां पूर्वस्यामादितो द्वयम् ।

चतस्र अध्या पूर्वस्यांविराजो दशपूर्वगाः । अ्ध्याग्रीयोत्त्रस्याः तत्पूर्वा तत उत्तराः ।

पूर्वा तदित्तरे पूर्वे विराजो दश दक्षिणाः । पाध्याश्चतस्र आध्यायां पूर्वस्यां तिस्र आदिताः ।

पूर्वस्यामुत्तरास्तिस्रः इत्येता दश पश्चिमाः । पक्ष्ग्रमुत्तरे पणक्षे प्रथमामविशिष्यतु ।

तद्दक्षिणातत्पूर्वस्याः चतस्रोग्यादि दक्षिणाः । तत्पूर्वा दक्षिणा पूर्वे दक्षिणरति दशोत्तराः ।

चात्वारिंशद्विराजास्युः इति प्रतिदिशं दश । द्वादश्यामुत्तरास्सत्प पुरस्तात्सोमभागकाः ।

दक्षिणे पश्चिमात्पत्र्त् उदगेकान्तरास्यु याः । तास्सत्पस्तोमभागास्युः दक्षिण्ं दिशमाश्रिमाश्रिताः ।

अ्ध्यायामुत्तरास्सत्प पश्चिमास्तोमभागकाः । सव्यपक्षे दक्षिणवत् सत्पास्युस्तोमभागकाआः । ङघ

नवम्यां मध्यमा तिस्रः षोडश्यस्तोमभागकाः । इत्येका च त्रिंशदपि स्तोमभागा उदीरिताः ।

षोडस्यां मध्यमाआत्वेका पूर्वापत्रत्तथोत्तरा । आध्यायां मध्यमा सव्ये पूर्वपत्रा तु दक्षिणा ।

सप्तम्या पञ्चमी चेति पञ्चनाआकसदो मताः । तन्मत्रेषु प्रतिष्ठित्या इत्यानन्तरमेवतु ।

अन्तरिक्षाय ऋषयस्त्वादिश्शेषोऽउषज्यते । अर्धोस्थेकधा नाकसदः तासु चोडास्तथाविधाः ।

काुरस्तद्दक्षिणे सव्ये मध्ये पश्चादिति क्रमः । प्रहेतिरित्यातस्तेभ्यः नम अ्ध्यनुषज्यते ।

तिष्ठतः परमेष्ठीस्यात् वायूत्कर्ष्यस्तपाननं ।

चितिं हुत्वा चरुस्साम विकर्णी स्पष्टशेषगा ॥

सप्तम्या मण्डला तुर्या रेतस्सिग्दक्षिणा ततः ।

सप्तम्यामेव नवमी विश्वज्योतिः प्रकीर्तिताः

रीतौ दशम्यामप्येका दशम्या च द्वे द्वितीयके ॥

ऌायोरेव चतुर्थौ च ऋतव्ये चानुके क्रमात् ।

अमन्त्रमेवारु१/२ प्रवर्ग्योपसदावथ ।

सुब्र१/४णह्वयान्ते तु श्वेताश्वः परिणीयते ।

वासयित्वौदुम्बरीश्च रात्रिमेतां वसन्ति हि ।

॥ इति पञ्चमी चितिः॥

प्रातरुपसत्येन्हि सुब्रम्हण्याह्वयेकृते ।

नाश्व्लम्बो न वाङ्मे स्यात् तूष्णीं मेवाधिरोहणं ।

शीरोमूडकषोडषै षोडश्या मण्त्यपाधिका ।

अग्निर्मूर्धेति गायत्रः तास्तिस्रः पूर्वगाआ मताः ।

असपत्नोत्तरेषु द्वे एका नाकसदुत्तरा ।

ठाुव अध्यास्त्रिष्ठुभस्युः पक्षांसे दक्षिणार्धगाः ।

उागत्यस्युः जनस्याध्या द्वितीयान्तगतत्रिकम् ।

दक्षिणेऽसपत्नाया एका नाकसदोऽपि च ।

ङाव्यपक्षांसगा तिस्त्रः त्वां चित्राध्या अनुष्टुभः ।

अथतिस्रो दक्षिणाग्रे षोडश्यः पश्चिमाधिकाः ।

एना वो अग्निमित्याध्या बृहत्यः परिकीर्तिताः ।

उदगग्रे तु पक्ष्ग्रे पूर्वे षोडशिकोत्तरा ।

अग्ने वाजादिका तिस्रः उष्णिहः परिकीर्तिताः ।

अथोऽदगग्राष्षोडश्यः तिस्रो याः पाश्चिमादिकाः ।

अते अग्ने प्रभृतयः तिस्रः पङ्कयः ईरिताः ।

दक्षिणाग्रे तु पक्ष्ग्रे पूर्वो दक्षिणषोडशि ।

अग्नेतमध्यादयस्तु तिस्रस्त्वाक्षरपङ्त्कयः ।

एभिर्न इर्त्यगेषात्र चतुर्थी तु विकल्प्यते ।

अष्ठम्यां मध्यमा सतिच्छन्दां स्यादग्निमादिका ।

तस्यां यथा मत्रपाठमवसान चतुष्टयं ।

आद्याश्चतुर्थ्या द्विपदाः तिस्रोग्ने त्वन्त आदिकाः ।

तासु मध्ये नावसानं छन्दोविचितिसूत्रतः ।

असव्यपत्राद्वितीयादुदक्त्रन्तरितं द्वयं ।

पूर्वास्तिस्रः पक्षमध्याः अथ तिस्रः तदुत्तरः ।

इत्येवं दक्षिणे पक्षे सयुजोष्टौ प्रकीर्तिताः ।

तत्र त्वा सयुजेत्यादि सप्तस्वप्यनुषज्यते ।

अष्टमस्तु मतेरय्यै पोषादि मन्त्र उत्तमः ।

मध्यीर्ययो मध्यमयोः उदगेकान्तरे द्विके ।

मध्यी यया पश्चिमायाः एकाध्यन्तरिता तथा ।

ततः पूर्व गते द्वे च पञ्चजीमूतगामताः ।

तासु उत्तव्तस्तु रीति द्वयगतावपि ।

सग्दिगाःः पश्चिमाग्रीयाः कृत्तिकाः सप्तता मताः ।

अम्बादुलानिसप्तानां पदानांमुपरि क्रमात् ।

अनुषज्येतनामासीत्यादि धाम्यन्तमेव तु ।

हाोडश्यामादिमापूर्वा पात्राध्यन्तरितापि च ॥

आध्यायां पञ्चमी पूर्वा मध्यीयायाश्च दक्षिणाः ।

उपादिमाचाप्यष्टम्यां ता वृष्टिसनयो मता ॥

चतुर्थ्या मुत्तरे द्वे च षष्टम्यां रीत्यमादिमा ।

कृत्स्ना च पञ्चमीरीतिः अष्टादिरित्येष्टका मताः ॥

ङार्वत्र द्विपदा मन्त्राः अष्ठमंस्त्रिपदो मतः ।

ऋचेत्वेत्यादिभिर्मन्त्रैः घृतपिण्डा घृतेष्टकाः ॥

षष्ट्यायां मध्यमषोडश्यावथ सप्तम रीतिकाः ।

षष्ठीचासत्पमीपाध्या चाष्टम्यापि यशोदकाः ॥

तन्मत्रेषु तु सर्वेषु सप्तम्यन्तेभ्य उत्तव्म् ।

सादयामीत्यादि यजुः सीदान्तमनुषज्यते ॥

षष्ट्यायामन्त्या च पूर्वान्ये सन्धिगाग्रे च पश्चिमे ।

पञ्चभूयस्कृतस्तस्य मन्त्राश्चत्वार आदिमाः ॥

अस्यान्तास्युः पञ्चमन्तु सीदान्तो मन्त्र इष्यते ।

ठाूयस्कृतस्तुरीयायाः तिस्र उत्तरतस्तु याः ॥

आध्ययोः पुरतो द्वे च रूपाख्या पञ्च ता मताः ।

अन्त्ययो रूपयोरग्रे द्वे तायोरग्रतो द्वयम् ॥

ऌादुत्तर एका च द्रविणोदास्तु पञ्चताः ।

मध्यीयाया द्वितीयस्या द्वे एकान्तर दक्षिणे ॥

तयोः पुरस्तादपि द्वे अथैका च तदुत्तरा ।

तत आग्नेय दिश्यैका षडायुष्या प्रकीर्तिताः ॥

आामध्ये पुरस्तास्तु षोडशी हृदयं मतम् ।

अग्रे यत्ते परिमितित्वेद्ग्यग्रेन्तं प्रकीर्तितम् ॥

द्वितीया पक्षमध्यी या ततः पक्ष्या च दक्षिणा ।

ऌान्मध्ययोरुत्तरे च द्वे तृतीय पक्षमध्यगाः ॥

तदुत्तरत एका च पूर्वान्त्या पक्षमध्यगा ।

ऋतव्यास्सप्त विज्ञेया अमन्त्रेकपदात्मकाः ।

सुमिक इत्यृतव्यान्ते विश्वकर्मादि पञ्चसु ।

चतस्रस्स्वयमातृण्णाः प्राणायत्व्दिकैर्दिशि ॥

त्वा चक्षुषेत्यादि यजुः प्राणादिश्वनुषज्यते ।

सप्तम्याद्या च ऋषभः प्राजापत्या तदुत्तरा ॥

उपान्तिमा त्रयोदश्यां दक्षिणे पूर्वपत्रकम् ।

आद्यरीतौ तथा षष्ठी पूर्वपत्रं च सव्यगम् ॥

उपान्तिमाचाष्टम्यां अज्यान्यः पञ्च कीर्तिताः ।

अथाश्मानं प्रतिदिशं वज्रिणो नाम पञ्च तु ॥

योनः पुरस्तादित्यादि दिक्चयमिष्यते ।

ततश्चाघाटयुरित्यादि चतुर्ष्वप्यनुषज्यते ॥

पञ्चमस्तु स्फुटो मन्त्रः सूत्रोपहित एव हि ।

इष्टकानामन्तरालेऽश्मोपहितिरुच्यते ॥

दक्षिणे पूर्वपत्रात्तु मध्यीयाया उदक्थिताः ।

एकन्तराश्चतस्रस्तु यास्ता राष्ट्रभृतो मताः ॥

हिरण्मयानि पञ्चस्युः अग्निर्भुव इति क्रमात् ।

अथान्तिमा त्रयोदश्यां दक्षिणो पाद्य पत्रकम् ॥

उपान्त्या सन्धि पक्षाग्र्या तृतीयस्यां तु दक्षिणा ।

सव्ये तु पश्चिमं पत्रं इति लोकंपृणा मताः ॥

अग्निर्हि वाजिनमिति पङ्क्त्या चाग्न्यभिश्यतु ।

का्रचर्यचापराह्णिक्यौ प्रवर्ग्योपसदाविह ॥

सुब्र१/४ण्याह्वयान्ते च श्वेतोऽश्वं परिणीय च ।

अग्ने युक्ष्वेत्यादि कर्म शान्तये प्रतिपद्यते ॥

अशान्तं संचितत्वाग्निं नैव कोप्यधिरोहति ॥

॥ इति श्येनचितेः कारिका ॥

॥ श्येनचितेः त्रिकाण्डमण्डनेन कृत प्राचीन कारिका ॥

(१ ) प्रकृतौ षोडषी न्यग्निरग्निष्टोमेऽपि नेष्यते ।

विकृत्योस्त्वनयोरिष्टः साद्यस्क्रादि निषेधतः ॥

(२) प्रकृत्योश्चाविकृत्योश्चचीयतोक्थ्यातिरात्रयः ।

पर्वण्येकाष्टकायां वा संकल्पो विकृतेः क्रतोः ॥

अमुनासाग्निचित्येनेष्टष्ठं तु निर्धिषेत् ।