सर्वतोमुख-कारिका

दीक्षादिनाति नित्वैवं यदहस्तु प्रयास्यति ।

आरोपयन्ति शकटॆष्वग्नीन् प्रत्यॆकतोखिलान् ।

प्रायाणविधिना सर्वॆ यान्ति प्रॆदग्नआदिना ।

स्वां स्वां मितॆ स्वॆदक्ष इति यष्टाध्यवस्यति ।

मुख्यादिशु यथास्थानं स्थापितॆषु यथाक्रमं ।

उख्यानामपि सर्वॆषां यॆनॆत्युपसमिन्धनं ।

घृतानुषिक्तास्समिधः आदद्युः सर्वतः क्रमात् ।

निमित्तिकं यद्युखामित्यादि बोधद्वन्द्व—न्तिमम्।

ऎनॆत्युषसमिध्योख्य नाक्रमन्त्रॆण च स्वपॆत् ।

ततो परॆद्युरुदितॆ यष्टा वाचं विसृज्य च ।

विष्णुक्रममुपस्थानं सोमावॆषश्च भॆदतः ।

अहंत्वदादि सर्वत्र प्रयणीयास्समाप्य च ।

स्थाली निधाय चॆदीनां करणानि पृथक्पृथक् ।

द्वपदप्रक्रमॆणैव सर्वाश्शालाः पॄथक्पृथक् ।

ऎवं सप्तविधॆ पक्षः क्शुद्रॆणेकविधदिशु ।

ततश्च प्रायणीयायाः ध्रौवादिकुर्वतॆ ।

यष्टैकमिष इत्यादि संख्यायां तु भिदां चरॆत् ।

तोतॆरायस्त्वष्टुमन्तः सर्वत्रावर्तते क्रमात् ।

अपिपन्थामंशुनातॆ सर्वत्रावर्ततॆ द्वयं ।

गृहीतोर्णास्तुका प्रज्ञातास्ता निधाय च ।

यष्टपूर्व मुखॆशीर्ष वस्त्रमादाय तत्पुनः ।

तत्रत्याय प्रशास्तॆवा छित्वा सर्वॆभ्य ऎव वा ।

यष्टमित्रोन ऎह्युर्वन्तरिक्षान्तिमक्रमात् ।

शकटेष्वजिनास्ताराद्यासंप्रॆषाद्भिदा भवॆत् ।

प्रच्यवस्वाद्यूह्यमान प्रतीक्षान्तं भिदा चरॆत् ।

अवस्थितॆषु शकटॆष्वातिथॆष्टीः प्रकुर्वतॆ ।

शकटारम्भणं पत्न्याः सर्वत्रावर्ततॆ क्रमात् ।

विष्णदन्तॆ सर्वत्र सोमानन्तः प्रवॆश्य च ।

ततोवहननादीडाभक्षान्तॆ पुरतो व्रतं ।

ततस्समूलमित्यादि सिकता व्यूहनन्तिमम् ।

मध्यॆ यष्टा च तैस्सार्धमग्नॆराक्रमणं भिदा ।

योक्त्रोन्मुक्ताननडुहत्वध्वर्योस्तु प्रदाय च ।

तानूनप्त्रावमृषान्तं घ्राणं भॆदॆन सर्वतः ।

आप्यायनं निन्हवनं सर्वत्रावर्ततॆ क्रमात् ।

ततोवान्तरदीक्षा च मार्जनं पुरतः स्सकृत् ।

प्रवर्ग्याः सर्वतः कार्याः शान्तिस्तन्त्रं भिदाथ वा ।

अनाधृष्या पुरस्तादपश्यं गोपामावर्ततॆ क्रमात् ।

घर्मशॆषास्तु संसृज्य पुरस्तादूह्य भक्षयॆत् ।

पूर्वस्मिन्नॆवतु मुख आपो हि ष्ठीय मार्जनं ।

तन्त्रभॆदॆन वा शान्तिउपसत्सूत मूहन ।

अहीनपक्षॆ संभार यजुर्व्याख्या मुखॆ मुखॆ ।

सकृद्यष्टुर्वाचनम् चॆपूर्वस्मिन्नॆव नान्यतः ।

सर्वत्र सुब्रह्मण्यायां अन्वारम्भस्तु भॆदतः ।

चित्यग्निभः संचितोक्थॆ होता यष्टैव नपरः ।

हिरण्य गर्भइत्यादिः अभिप्रौरजनं भिदा ।

उपधानं स्वयंकर्तुः यस्टाविद्वान् अपिस्वयम् ।

अशक्तॆ युगपत्कर्युः चिन्वन्त्यध्वर्यवोखिलाः ।

प्रतोतरोपि सर्वत्र यश्टारन्तु मुखॆ मुखॆ ।

गाययन्ति च सामानि गातव्यानि पृथक् पृथक् ।

पुरुषा इत्युपथानं सर्वत्रा वर्ततॆ क्रमात् ।

मॆथीनिहत्या निन्हना नगाद्यां समप्य अन्यास्चितम् योप्यॆ वमॆ वहि ।

सत्रमध्यॆ यूपकृतिः तलकृ्न्तनि वासिनाः ।

बहुधातु हीनपक्षॆ प्रकृत्यॆका हिकायदि ।