पतिवशीकरणम्

+++(पाठाया उत्पाटन मन्त्रः)+++

०१ इमाङ् खनाम्योषधीम् ...{Loading}...

इ॒मां खना॒म्य् ओष॑धीं
वी॒रुधं॒+++(हां)+++ बल॑वत्तमाम् ।
यया॑ स॒पत्नीं॒ बाध॑ते॒
यया॑ संवि॒न्दते॒ पति॑म् ।

पाठाभिमन्त्रणम्

०२ उत्तानपर्णे सुभगे ...{Loading}...

उ॒त्ता॒नप॑र्णे॒ सुभ॑गे॒
सह॑माने॒ सह॑स्वति ।
स॒पत्नीं॑ मे॒ परा॑धम॒
पतिं॑ मे॒ केव॑लं कृधि ।

०३ उत्तराऽहमुत्तर उत्तरेदुत्तराभ्यः ...{Loading}...

उत्त॑रा॒ ऽहम् +++(हे)+++ उत्त॑र॒+++(य्)+++
उत्त॒रेद् उत्त॑राभ्यः ।
अथा॑ स॒पत्नी॒ या ममा-
ऽध॑रा॒ साऽध॑राभ्यः ।+++(र५)+++

०४ न ह्यस्यै ...{Loading}...

न ह्य॑स्यै॒ नाम॑ गृभ्णामि॒
+++(यतः)+++ नो अ॒स्मिन् र॑मते॒ जने॑ ।
परा॑म् ए॒व प॑रा॒वतꣳ॑+++(=दूरम्)+++
स॒पत्नीं॑ नाशयामसि ।

उत्तराङ्गम्

+++(उत्तरया तां पाठां द्विधा कृत्वा हस्तयोराबध्नाति)+++

०५ अहमस्मि सहमानाऽथ ...{Loading}...

अ॒हम॑स्मि॒ सह॑मा॒ना ऽथ॒
त्वम॑सि सास॒हिः+++(=सहमाना)+++ ।
उ॒भे सह॑स्वती भू॒त्वा
स॒पत्नीं॑ मे सहावहै ।


+++(उत्तरया शय्याकाले बाहुभ्यां भर्तारं परिगृह्णीयात् - यथैको हस्तो भर्तुरधो निहितो भवति अपरश्चोपरि)+++

०६ उप तेऽधाम् ...{Loading}...

+++(हे भर्तः।)+++ उप॑ ते ऽधा॒ꣳ॒ सह॑मानाम् +++(बाहुं)+++
अ॒भि त्वा॑ऽधा॒ꣳ॒ +++(अपराम् बाहुम्)+++ सही॑यसा +++(मनसा)+++ ।
माम् अनु॒ प्र ते॒ मनो॑ व॒त्सं
गौरि॑व धावतु, प॒था वारि॑+++(री)+++व धावतु ॥ (16)

सपत्नीबाधनार्थम् अहर् अहर् आदित्यम् उपतिष्ठते

०१ उदसौ सूर्यो ...{Loading}...

उद् अ॒सौ सूर्यो॑ अगा॒द्
उद् अ॒यं मा॑म॒को भगः॑ ।
अ॒हन् तद् विद्व॒ला+++(=विदुषी)+++ प॑ति॒म्
अभ्य॑साक्षि+++(=अभि+असहे)+++ विषास॒हिः+++(=विशषेण सहमाना)+++ ।

०२ अहङ् केतुरहम् ...{Loading}...

अ॒हं के॒तुर् अ॒हं मू॒र्धा
ऽहम् उ॒ग्रा वि॒वाच॑नी+++(की)+++ ।
ममेद् अनु॒ क्रतुं॒ पति॑स्
सेहा॒नाया॑+++(=सहमायना)+++ उ॒वा+++(पा)+++च॑रेत् ।

०३ मम पुत्राश्शत्रुहणोऽथो ...{Loading}...

मम॑ पु॒त्राश् श॑त्रु॒हणो
ऽथो॑ मे दुहि॒ता वि॒राट् ।
उ॒ताहम् अ॑स्मि॒ सञ्ज॑या॒
पत्यु॑र् मे॒ +++(श्लाघा)+++श्लोक॑ उत्त॒मः ।+++(५)+++

०४ येनेन्द्रो हविषा ...{Loading}...

येनेन्द्रो॑ ह॒विषा॑ कृ॒त्य्
अ॑भवद् दि॒व्य् उ॑त्त॒मः ।
अ॒हन् तद् अ॑क्रि+++(=अकृषि)+++
देवा असप॒त्ना किला॑ऽभवम् ।

०४ येनेन्द्रो हविषा ...{Loading}...

येनेन्द्रो॑ ह॒विषा॑ कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः ।
इ॒दं तद॑क्रि देवा असप॒त्ना किला॑भुवम् ॥

०४ येनेन्द्रो हविषा ...{Loading}...

येनेन्द्रो॑ ह॒विषा॑ कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः ।
इ॒दं तद॑क्रि देवा असप॒त्नः किला॑भुवम् ॥

०५ असपत्ना सपत्निघ्नी ...{Loading}...

अ॒स॒प॒त्ना स॑पत्नि॒घ्नी
जय॑न्त्य् अभि॒भूव॑री ।
आवि॑त्सि॒+++(=अलभे)+++ सर्वा॑सा॒ꣳ॒ +++(सपत्नीनां)+++ राधो॒
वर्चो॒ अस्थे॑यसाम्+++(=अस्थिराणाम्)+++ इव ।

०६ समजैषमिमा अहम् ...{Loading}...

सम॑जैषम् इ॒मा अ॒हꣳ
स॒पत्नी॑र् अभि॒भूव॑रीः ।
यथा॒ऽहम॑स्य वी॒रस्य॑
वि॒राजा॑मि॒ धन॑स्य च ॥ (17)