चिकित्सा

श्वग्रहः

१८ ०१ श्वग्रहगृहीतङ् कुमारम् ...{Loading}...

श्वग्रह+++(=श्वेव नदति, श्ववद्वा चेष्टते)+++गृहीतं कुमारं
तपोयुक्तो+++(=यावन्मनस्तोषमनशनादियुक्तः)+++ जालेन प्रच्छाद्य कंसं किङ्किणिं+++(=लोहघण्टां)+++ वा ह्रादयन्न्+++(=पुरुषान्तरेण ध्वानयन्)+++
अद्वारेण +++(=भित्यादिकमपसार्य मार्गं कृत्वा)+++ सभां प्रपाद्य
सभाया मध्ये ऽधिदेवनम्+++(=दीवनं यत्र कुर्वन्ति कितवः)+++ उद्धत्य+अवोक्ष्य
+अक्षान्+++(=विभीतकफलानि, केचित्शारा इति)+++ न्युप्य
अक्षेषूत्तानं +++(=शयानम्)+++ निपात्य
दध्ना लवणमिश्रेणाञ्जलिनोत्तरैर् +++(“कूर्कुरस्सुकूर्कुर"इत्यादिभिः"श्वानमिच्छ्वादन्न पुरुषं छत्"इत्यन्तैः)+++ अवोक्षेत् प्रातर्मध्यन्दिने सायम् १

१८ ०२ अगदो भवति ...{Loading}...

अगदो+++(=अरोगो)+++ भवति २

शङ्खी

१८ ०३ शङ्खिनङ् कुमारम् ...{Loading}...

शङ्खिनं+++(=शङ्खवन्नदतं)+++ कुमारं तपोयुक्त+++(=यावन्मनस्तोषमनशनादियुक्तः)+++
उत्तराभ्याम् +++(“एते ते प्रतिदृश्येते"इत्येताभ्यां)+++ अभिमन्त्र्य
+++(“ऋषिर्बोधः प्रबोधः"इत्येतया)+++ उत्तरयोदकुम्भेन शिरस्तो ऽवनयेत्
प्रातर् मध्यन्दिने सायम् ३

१८ ०४ अगदो भवति ...{Loading}...

अगदो+++(=अरोगो)+++ भवति ४

यक्ष्मनिवारणम्

०९ १० यक्ष्मगृहीतामन्यां वा ...{Loading}...

यक्ष्मगृहीतामन्यां +++(मातृप्रभृतिं)+++ वा ब्रह्मचर्ययुक्तः पुष्करसंवर्तमूलैरुत्तरैर् +++(“अक्षीभ्यां ते नासिकाभ्यां”)+++ यथालिङ्गमङ्गानि संमृश्य प्रतीचीनं निरस्येत् +++(प्रतिमन्त्रं सम्मर्शनं निरसनं च ।)+++ १०

०९ ११ वधूवास उत्तराभिरेतद्विदे ...{Loading}...

वधूवास उत्तराभिर् +++(“परा देही"त्यादयश्चतस्रः)+++ एतद्+++(मन्त्रकर्म-)+++विदे दद्यात् ११