०७ प्रतिष्ठापन-प्रोक्षणादि

वरुणं पुनरपि सम्पूज्य तत्वायामीति यथास्थानं प्रतिष्ठाप्य

“देवस्य त्वे"ति मन्त्रैः प्रोक्ष्य

स्नापयित्वा (स्नात्वा वा)

०६ आप इद्वा ...{Loading}...

आप॒ इद् वा उ॑ भेष॒जीर्
आपो॑ अमीव॒-चात॑नीः।
आपो॒ विश्व॑स्य भेष॒जीस्
तास्ते॑ कृण्वन्तु भेष॒जम् ॥

अकालमृत्युहरणं ...{Loading}...
विश्वास-प्रस्तुतिः

अकालमृत्युहरणं
सर्वव्याधिनिवारणम् ।
सर्वपापक्षयकरं
मन्त्र-पूतोदकं शुभम् ॥
(पाशि+++(=वरुण)+++-कुम्भोदकं शुभम् ॥) (विष्णु-पादोदकं शुभम्)

मूलम्

अकालमृत्युहरणं
सर्वव्याधिनिवारणम् ।
सर्वपापक्षयकरं
मन्त्रपूतोदकं शुभम् ॥
(पाशि-कुम्भोदकं शुभम् ॥) (विष्णुपादोदकं शुभम्)

इति वा प्राशयेत् (प्राश्नीयाद्वा)

तमिऴ्

உலர்ந்த வஸ்திரதாரணம் இத்” என்கிற மந்திரத்தினால் ப்ராசனம் அகாலம்ருத்யுஹரணமும் சொல்லலாம். புண்ட்ரதாரணம் “ஆப்

[[15]]