३० ‘ता सूर्या चन्द्रमसा’,

०९, शुक्लकृष्णपश्वादीनां सूक्तानि ...{Loading}...

सूर्याचन्द्रमसौ
९ ०१-०६ ता सूर्याचन्द्रमसा ...{Loading}...
सायणोक्त-विनियोगः

(SB) 1अष्टमेऽन्नार्थपश्वादीनां सूक्तान्यभिहितानि । नवमे शुक्लकृष्णपश्वादीनां सूक्तान्युच्यन्ते । यदुक्तं सूत्रकारेण - ‘सूर्याचन्द्रमोभ्यां यमौ श्वेतं च कृष्णं चैकयूपे’ इति । यमौ एकस्मिन् गर्भे सहोत्पन्नौ । तयोः पश्वोस्सूक्ते वपयोः पुरोनुवाक्यामाह ।

विश्वास-प्रस्तुतिः ...{Loading}...

ता सू᳚र्याचन्द्र॒मसा॑ विश्व॒-भृत्त॑मा म॒हत् ।
तेजो॒ वसु॑मद् राजतो दि॒वि ।
सामा᳚त्माना चरतस् साम-चा॒रिणा᳚ +++(न भेद-चारिणौ)+++ ।
ययो᳚र् व्र॒तन् न म॒मे जातु॑ दे॒वयोः᳚ ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

ता सू᳚र्याचन्द्र॒मसा॑ विश्व॒भृत्त॑मा म॒हत् ।
तेजो॒ वसु॑मद्राजतो दि॒वि ।
सामा᳚त्माना चरतस्सामचा॒रिणा᳚ ।
ययो᳚र्व्र॒तन्न म॒मे जातु॑ दे॒वयोः᳚ ।

सायण-टीका

ययोः सूर्याचन्द्रमसोर्देवयोः संबन्धि व्रतं कर्म जातु कदाचिदपि न ममे कश्चिदपि मातुं न शक्तः । एतदीयं कर्मैतावता फलेन युक्तमिति न कोऽपि परिच्छेत्तुं शक्रोति । तौ तथाविधौ सूर्याचन्द्रमसौ दिवि राजतः द्युलोके दीप्येते । कीदृशौ? विश्वभृत्तमा अतिशयेन विश्वस्य भर्तारौ पोषकौ अत एव महत् महान्तौ तेजः तेजस्विनौ वसुमत् धनवन्तौ । साम-शब्देन साम-भेदाद्युपायेषु चतुर्षु प्रथमोपायोऽभिधीयते । तदात्मकौ प्रजापालने सामोपायप्रधानावित्यर्थः । अत एव सामचारिणौ साम्नोपायेन सर्वजगदनुग्राहकप्रकाशरूपेण चरणशीलौ चरतः परिभ्रमतः ॥

सायणोक्त-विनियोगः

2अथ वपयोर् याज्याम् आह -

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒भाव् अन्तौ॒ परि॑ यात॒ अर्म्या᳚+++(=गत्या)+++ ।
दि॒वो न र॒श्मीꣳस् त॑नु॒तो व्य् अ॑र्ण॒वे ।
उ॒भा भु॑व॒न्ती भुव॑ना क॒वि-क्र॑तू ।
सूर्या॒ न च॒न्द्रा च॑रतो ह॒ता-म॑ती ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

उ॒भावन्तौ॒ परि॑ यात॒ अर्म्या᳚ ।
दि॒वो न र॒श्मीꣳस्त॑नु॒तो व्य॑र्ण॒वे ।
उ॒भा भु॑व॒न्ती भुव॑ना क॒विक्र॑तू ।
सूर्या॒ न च॒न्द्रा च॑रतो ह॒ताम॑ती ।

सायण-टीका

उभावन्तौ पृथिव्याः पूर्वः पश्चिमश् चेत्य् एताव् अवसान-भागौ अर्म्या गत्या परियातः परिक्रमणं कुरुतः
दिवो न दिवीव अर्णवे समुद्र-समाने ऽन्तरिक्षे रश्मीन् वितनुतः प्रसारयतः भुवना भुवन्ती लोकान् भावयन्ताव् उत्पादयन्तौ कविक्रतू कविर्मेधावी, क्रतुः कर्ता, कवी च तौ क्रतू च कविक्रतू हतामती हता विनाशिता प्राणिनाममतिरन्धकारनिमित्तमज्ञानं याम्यां तौ हतामती सूर्या न चन्द्रा सूर्यश्चन्द्रश्चेत्येतावुभौ चरतः संचारं कुरुतः ॥

सायणोक्त-विनियोगः

3अथ पुरोडाशस्य पुरोनुवाक्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

पती᳚ द्यु॒मद् वि॑श्व॒-विदा॑ उ॒भा दि॒वः ।
सूर्या॑ उ॒भा च॒न्द्रम॑सा विचख्ष॒णा ॥ 71 ॥
वि॒श्व-वा॑रा वरिवा+++(=पूजितौ)+++ +उ॒भा वरे᳚ण्या ।
ता नो॑ ऽवतम् मति॒मन्ता॒ महि॑व्रता ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

पती᳚ द्यु॒मद्वि॑श्व॒विदा॑ उ॒भा दि॒वः ।
सूर्या॑ उ॒भा च॒न्द्रम॑सा विचख्ष॒णा ॥ 71 ॥
वि॒श्ववा॑रा वरिवो॒भा वरे᳚ण्या ।
ता नो॑ऽवतम्मति॒मन्ता॒ महि॑व्रता ।

सायण-टीका

द्युमत् द्युमन्तौ दीप्तिमन्ताबुभौ देवौ विश्वविदा सर्वज्ञौ दिवः पती द्युलोकस्य पालकौ वर्तेते । सूर्याचन्द्रमसा सूर्याचन्द्रमसेत्येतावुभौ विचक्षणा कुशलौ । विश्ववारा विश्वेषां शत्रूणां निवारयितारौ । वरिवा वरिवस्यमानौ सर्वैः परिचर्यमाणावुभौ देवौ वरेण्या वरणीयौ मतिमन्तौ अत्यन्तबुद्धियुक्तौ महिव्रता महता व्रतेन कर्मणा युक्तौ । ईदृशौ तावुभौ नोऽस्मानवतं रक्षतम् ॥

सायणोक्त-विनियोगः

4अथ पुरोडशस्य याज्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

वि॒श्व॒-वप॑री+++(←वप्)+++ प्र॒तर॑णा तर॒न्ता
सु॒व॒र्-विदा॑ दृ॒शये॒ भूरि॑-रश्मी ।
सूर्या॒ हि च॒न्द्रा वसु॑ त्वे॒ष-द॑र्शता ।
म॒न॒स्विनो॒भा ऽनु॑चर॒तो नु॒ सन् दिव᳚म् ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

वि॒श्व॒वप॑री प्र॒तर॑णा तर॒न्ता ।
सु॒व॒र्विदा॑ दृ॒शये॒ भूरि॑रश्मी ।
सूर्या॒ हि च॒न्द्रा वसु॑ त्वे॒षद॑र्शता ।
म॒न॒स्विनो॒भानु॑चर॒तोनु॒ सन्दिव᳚म् ।

सायण-टीका

विश्ववपरी विश्वस्मिञ्जगति रश्मीन् आवप्तारौ विस्तारयितारौ प्रहरणा आपदां प्रकर्षेण तारयितारौ तरन्ता आकाशसमुद्रं तरन्ती सुवर्विदा स्वर्गस्य लम्भयितारौ दृशये सर्वलोकस्य दर्शनाय भूरिरश्मी प्रभूतदीप्ती सूर्या हि चन्द्रा सूर्यश्चन्द्रश्चेत्येवं प्रसिद्धौ वसु वासयितारौ त्वेषदर्शता दीप्त्या दर्शनीयौ मनस्विना दृढेन मनसा युक्तौ उभा देवाबुभौ नु क्षिप्रं दिवं द्युलोकमनुसंचरतः ॥

सायणोक्त-विनियोगः

5अथ हविषः पुरोनुवाक्यामाह -

०२ अस्य श्रवो ...{Loading}...

अ॒स्य +++(→तवेन्द्रस्य)+++ श्रवो॑ न॒द्यः॑ स॒प्त बि॑भ्रति॒
द्यावा॒क्षामा॑ पृथि॒वी द॑र्श॒तं+++(=दर्शनीयं)+++ वपुः॑ ।
अ॒स्मे+++(=अस्मभ्यं)+++ सू॑र्याचन्द्र॒मसा॑ ऽभि॒चक्षे॑+++(=कथयसि)+++
श्र॒द्धे+++(=श्रद्धया)+++ कम्+++(=सुखम्)+++ इ॑न्द्र चरतो वि-तर्तु॒रम्+++(=त्वरया)+++ ॥

002 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - इन्द्रः
  • ऋषिः - कुत्स आङ्गिरसः
  • छन्दः - जगती
Thomson & Solcum

अस्य꣡ श्र꣡वो नदि꣡यः सप्त꣡ बिभ्रति
द्या꣡वाक्षा꣡मा पृथिवी꣡ दर्शतं꣡ व꣡पुः
अस्मे꣡ सूर्याचन्द्रम꣡साभिच꣡क्षे
श्रद्धे꣡ क꣡म् इन्द्र चरतो वितर्तुर꣡म्

Vedaweb annotation
Strata

Cretic

Pāda-label

genre M
genre M
genre M
genre M

Morph

asyá ← ayám (pronoun)
{case:GEN, gender:M, number:SG}

bibhrati ← √bhr̥- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}

nadyàḥ ← nadī́- (nominal stem)
{case:NOM, gender:F, number:PL}

saptá ← saptá- (nominal stem)
{case:NOM, gender:M, number:PL}

śrávaḥ ← śrávas- (nominal stem)
{case:NOM, gender:N, number:SG}

darśatám ← darśatá- (nominal stem)
{case:NOM, gender:N, number:SG}

dyā́vākṣā́mā ← dyā́vā-kṣā́mā- (nominal stem)
{case:NOM, gender:F, number:DU}

pr̥thivī́ ← pr̥thivī́- (nominal stem)
{case:NOM, gender:F, number:SG}

vápuḥ ← vápus- (nominal stem)
{case:NOM, gender:N, number:SG}

abhicákṣe ← √cakṣ- (root)
{case:DAT, number:SG}

asmé ← ahám (pronoun)
{case:DAT, number:PL}

sūryācandramásā ← sūryācandramás- (nominal stem)
{case:NOM, gender:M, number:DU}

carataḥ ← √carⁱ- (root)
{number:DU, person:3, mood:IND, tense:PRS, voice:ACT}

indra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}

kám ← kám (invariable)
{}

śraddhé ← śrád-√dhā- (root)
{case:DAT, number:SG}

vitarturám ← vitarturám (invariable)
{}

पद-पाठः

अ॒स्य । श्रवः॑ । न॒द्यः॑ । स॒प्त । बि॒भ्र॒ति॒ । द्यावा॒क्षामा॑ । पृ॒थि॒वी । द॒र्श॒तम् । वपुः॑ ।
अ॒स्मे इति॑ । सू॒र्या॒च॒न्द्र॒मसा॑ । अ॒भि॒ऽचक्षे॑ । श्र॒द्धे । कम् । इ॒न्द्र॒ । च॒र॒तः॒ । वि॒ऽत॒र्तु॒रम् ॥

Hellwig Grammar
  • asyaidam
  • [noun], genitive, singular, masculine
  • “this; he,she,it (pers. pron.); here.”

  • śravośravaḥśravas
  • [noun], accusative, singular, neuter
  • “fame; glory; ear.”

  • nadyaḥnadī
  • [noun], nominative, plural, feminine
  • “river; nadī; nadī [word]; Premna spinosa Roxb..”

  • saptasaptan
  • [noun], nominative, singular, neuter
  • “seven; seventh.”

  • bibhratibhṛ
  • [verb], plural, Present indikative
  • “bring; hold; fill; support; wear; possess; carry; nourish; keep; hire; have; satiate; follow; bear.”

  • dyāvākṣāmādyāvākṣam
  • [noun], nominative, dual, feminine
  • “heaven and earth.”

  • pṛthivī
  • [noun], nominative, singular, feminine
  • “Earth; pṛthivī; floor; Earth; earth; pṛthivī [word]; land.”

  • darśataṃdarśatamdarśata
  • [noun], accusative, singular, neuter
  • “beautiful; visible; beautiful.”

  • vapuḥvapus
  • [noun], accusative, singular, neuter
  • “body; form; miracle; human body; beauty; look; spectacle; figure; embodiment.”

  • asmemad
  • [noun], dative, plural
  • “I; mine.”

  • sūryācandramasābhicakṣesūryācandramasāsūryācandramas
  • [noun], nominative, dual, masculine

  • sūryācandramasābhicakṣeabhicakṣeabhicakṣ√cakṣ
  • [verb noun]

  • śraddheśraddhā√dhā
  • [verb noun]
  • “believe; assent; trust.”

  • kamkaṃ
  • [adverb]
  • “kaṃ [word].”

  • indra
  • [noun], vocative, singular, masculine
  • “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”

  • caratocarataḥcar
  • [verb], dual, Present indikative
  • “car; wander; perform; travel; bore; produce; make; dwell; dig; act; observe; enter (a state); observe; cause; crop; behave; practice; heed; process; administer.”

  • vitarturam
  • [adverb]

सायण-भाष्यम्

अस्य इन्द्रस्य श्रवः यशः कीर्तिं सप्त इमं मे गङ्गे’ इत्यस्यामृचि प्राधान्येन प्रतिपादिता गङ्गाद्याः सप्तसंख्याकाः नद्यः बिभ्रति धारयन्ति । वृत्रहननेन इन्द्रस्य यत् वृष्टेः प्रदातृत्वं तत्प्रभूतजलोपेता नद्यः प्रकटयन्तीत्यर्थः । अपि च द्यावाक्षामा द्यावापृथिव्यौ । पृथिवी इति अन्तरिक्षनाम । अन्तरिक्षं चास्य सूर्यात्मना वर्तमानस्येन्द्रस्य दर्शतं सर्वैः प्राणिभिर्दर्शनीयं वपुः । रूपनामैतत् । प्रकाशात्मकं रूपं धारयन्ति । किंच हे इन्द्र अस्मे अस्माकम् अभिचक्षे द्रष्टव्यानां पदार्थानामाभिमुख्येन प्रकाशनार्थं श्रद्धे कं श्रद्धार्थम् । चक्षुषा दृष्टे हि वस्तुनि इदं सत्यमिति श्रद्धोत्पद्यते । कमित्येतत् पादपूरणम् । तदुभयार्थं सूर्याचन्द्रमसौ वितर्तुरं परस्परव्यतिहारेण तरणं पुनः पुनर्गमनं यथा भवति तथा चरतः । वर्तेते । त्वमेव तद्रूपः सन् वर्तसे इत्यर्थः ॥ अस्य । “ उडिदम्’ इति विभक्तेरुदात्तत्वम् । द्यावाक्षामा । द्यौश्च क्षामा च । ’ दिवो द्यावा’ इति द्यावादेशः । ‘सुपां सुलुक् ’ इति विभक्तेः डादेशः । देवताद्वन्द्वे च ’ इति उभयपदप्रकृतिस्वरत्वम् । दर्शतम् । भृमृदृशि° ’ इत्यादिना अतच् । सूर्याचन्द्रमसा । सूर्यश्च चन्द्रमाश्च । “ देवताद्वन्द्वे च ’ इति पूर्वपदस्य आनङादेशः । ‘सुपां सुलुक् ’ इति विभक्तेः आकारः । चन्द्रमःशब्दो दासीभारादित्वात् पूर्वपदप्रकृतिस्वरेण मध्योदात्तः । अतो ‘देवताद्वन्द्वे च’ इति प्राप्तस्य उभयपदप्रकृतिस्वरस्य ‘नोत्तरपदेऽनुदात्तादावपृथिवी ’ इति प्रतिषेधः । अभिचक्षे । चक्षेः प्रकाशनार्थात् संपदादिलक्षणो भावे क्विप् । तादर्थ्ये चतुर्थी । श्रद्धे । दृशिग्रहणात् दधातेर्भावे विच् । चतुर्थ्येकवचने ‘ आतो धातोः’ इति आकारलोपः । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । वितर्तुरम् । तरतेर्यङ्लुगन्तात् औणादिकः कुरच्” । बहुलं छन्दसि ’ इति उत्वम् ॥


हे इन्द्र त्वं अस्मे अस्मदर्थं सूर्याचन्द्रमसा एतौ सूयार्चन्द्रमसाव् अभिचक्षे ऽभितः कथयसि ।
श्रद्धे श्रद्धार्थं कं सुखार्थं च विचर्तुरं विशेषेण त्वरा यथा भवति तथा चरतः एताव् उभौ संचरतः ।
अस्य तवेन्द्रस्य श्रवः श्रवणीयं दर्शतं दर्शनीयं च वपुः शरीरं सप्त नद्यः गङ्गायमुनाद्याः सप्तसंख्याकास्सरितः द्यावा क्षामा पृथिवी क्षामशब्दोऽन्तरिक्षमभिधत्ते, त्रयो लोकाश्च बिभ्रति धरयन्ति । अयमर्थः - यदेतद्वृष्टिनिमित्तं जलं तदेतदिन्द्रेणोत्पादितत्वादिन्द्रस्य शरीरं, तच्च सर्वेषां प्राणिनां प्रियत्वाच्छ्रवणीयं दर्शनीयं च । तदिदं जलरूपं शरीरं सप्तनद्युपलक्षिताः सर्वा नद्यः समुद्रास्त्रयो लोकाश्च धारयन्ति । न हि जलमन्तरेण लोकत्रयव्यवहारः सिध्यतीति ॥

Wilson
English translation:

“The seven rivers display his glory; heaven, and earth, and sky display his visible form; the sun and moon, Indra,perform their revolution, that we may see, and have faith in what we see.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Ahi and Vṛtra are differently-formed clouds. Rauhina = an asura, possibly, a red cloud

Jamison Brereton

His fame do the seven rivers bear; Heaven and Earth, the Broad One, (bear) his wondrous form, lovely to see.
For us to look upon (it), to put our trust in (him), the Sun and Moon roam, traversing in regular alternation, o Indra.

Jamison Brereton Notes

The phrase dyā́vākṣā́mā pṛthivī́is striking because pṛthivī́‘earth’ either doubles the less common ‘earth’ word kṣā́mā in the du. dvandva or else serves as the epithet (‘the broad’) it historically was. Indeed because pṛthivī́is grammatically ambiguous (sg. or du.), it could modify both heaven and earth, or it could stand as a second elliptical du. referring to both. The same phrase is found in III.8.8 and, with - bhū́mī rather than kṣā́mā, in X.65.4.

I believe that there is a closer connection between the two halves of the verse than the standard tr. seem to. In my opinion the sun and moon roam alternately in order to provide constant illumination, so that we can see Indra’s “wondrous form lovely to see” (darśatáṃ vápuḥ) and therefore put trust in him, that is, in his existence. Remember that a constant source of worried speculation in the RV is whether Indra exists or not – a worry that is regularly alleviated by his epiphany on our ritual ground. Here the mere sight of his form will allay our worries and allow us to trust that he exists. Geldner attributes the actions of cd just to the fact that Indra is the creator of sun and moon, while Renou has us looking at the sky.

Griffith

The Seven Rivers bear his glory far and wide, and heaven and sky and earth display his comely form.
The Sun and Moon in change alternate run their course, that we, O Indra, may behold and may have faith.

Geldner

Seinen Ruhm tragen die sieben Flüsse; Himmel und Erde, das weite Land tragen seine schöne Erscheinung. Sonne und Mond wandeln abwechselnd, uns zum Sehen und an dich zu Glauben, Indra.

Grassmann

Die sieben Ströme wahren schutzreich seinen Ruhm, die weiten Erd’ und Himmel seine schöne Pracht; In stetem Wechsel wandern Sonne hin und Mond, dass wir sie schauen, und, o Indra, dir vertraun.

Elizarenkova

Его славу несут семь рек –
Небо-и-Земля, земной простор (несут) его прекрасный облик.
Солнце и луна движутся поочередно,
Чтобы мы могли видеть (их), чтобы мы верили (в тебя).

अधिमन्त्रम् (VC)
  • इन्द्र:
  • कुत्स आङ्गिरसः
  • स्वराट्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

अब ईश्वर और अध्यापक के काम से क्या होता है, यह विषय अगले मन्त्र में कहा है ।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (इन्द्र) विद्या और ऐश्वर्य के देनेवाले ! (अस्य) निःशेष विद्यायुक्त जगदीश्वर का वा समस्त विद्या पढ़ानेहारे आप लोगों का (श्रवः) सामर्थ्य वा अन्न और (सप्त) सात प्रकार की स्वादयुक्त जलवाली (नद्यः) नदी (दर्शतम्) देखने और (वितर्त्तुरम्) अनेक प्रकार के नौका आदि पदार्थों से तरने योग्य महानद में तरने के अर्थ (कम्) सुख करनेहारे (वपुः) रूप को (बिभ्रति) धारण करती वा पोषण कराती तथा (द्यावाक्षामा) प्रकाश और भूमि मिलकर वा (पृथिवी) अन्तरिक्ष (सूर्याचन्द्रमसा) सूर्य और चन्द्रमा आदि लोक धरते पुष्ट कराते हैं, ये सब (अस्मे) हम लोगों के (अभिचक्षे) सुख के सम्मुख देखने (श्रद्धे) और श्रद्धा कराने के लिये प्रकाश और भूमि वा सूर्य-चन्द्रमा दो-दो (चरतः) प्राप्त होते तथा अन्तरिक्ष प्राप्त होता और भी उक्त पदार्थ प्राप्त होते हैं ॥ २ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। परमेश्वर की रचना से पृथिवी आदि लोक और उनमें रहनेवाले पदार्थ अपने-अपने रूप को धारण करके सब प्राणियों के देखने और श्रद्धा के लिये हो और सुख को उत्पन्न कर चालचलन के निमित्त होते हैं परन्तु किसी प्रकार विद्या के विना इन सांसारिक पदार्थों से सुख नहीं होता, इससे सबको चाहिये कि ईश्वर की उपासना और विद्वानों के सङ्ग से लोकसम्बन्धी विद्या को पाकर सदा सुखी होवें ॥ २ ॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे इन्द्रास्य तव श्रवः सप्तनद्यो दर्शतं वितर्त्तुर कं वपुर्बिभ्रति द्यावाक्षामा पृथिवी सूर्य्याचन्द्रमसा च बिभ्रत्येते सर्व अस्मे अभिचक्ष श्रद्धे चरन्ति चरतः चरन्ति चरतो वा ॥ २ ॥

दयानन्द-सरस्वती (हि) - विषयः

अथेश्वराध्यापककर्मणा किं जायत इत्युपदिश्यते ।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (अस्य) अखिलविद्यस्य जगदीश्वरस्य सर्वविद्याध्यापकस्य वा (श्रवः) सामर्थ्यमन्नं वा (नद्यः) सरितः (सप्त) सप्तविधाः स्वादोदकाः (बिभ्रति) धरन्ति पोषयन्ति वा (द्यावाक्षामा) प्रकाशभूमी। अत्र दिवो द्यावा। अ० ६। ३। २९। अनेन दिव् शब्दस्य द्यावादेशः। (पृथिवी) अन्तरिक्षम् (दर्शतम्) द्रष्टव्यम् (वपुः) शरीरम् (अस्मे) अस्माकम् (सूर्याचन्द्रमसा) सूर्यचन्द्रादिलोकसमूहो (अभिचक्षे) आभिमुख्येन दर्शनाय (श्रद्धे) श्रद्धारणाय (कम्) सुखकारकम् (इन्द्र) विद्यैश्वर्यप्रद (चरतः) प्राप्नुतः। (वितर्तुरम्) अतिशयेन विविधप्लवे तरणार्थम्। अत्र यङ्लुङन्तात्तॄधातोरच् प्रत्ययो बहुलं छन्दसीत्युत्वम् ॥ २ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - अत्र श्लेषालङ्कारः। परमेश्वरस्य सर्जनेन पृथिव्यादयो लोकास्तत्रस्थाः पदार्थाश्च स्वं स्वं रूपं धृत्वा सर्वेषां प्राणिनां दर्शनाय श्रद्धायै च भूत्वा सुखं संपाद्य गमनागमनादिव्यवहारहेतवो भवन्ति। नहि कथंचिद् विद्यया विनैतेभ्यः सुखानि संजायन्ते तस्मादीश्वरस्योपासनेन विदुषां सङ्गेन च लोकविद्याः प्राप्य सर्वैः सदा सुखयितव्यम् ॥ २ ॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. परमेश्वरनिर्मित पृथ्वी इत्यादी गोल व त्यात राहणारे पदार्थ आपापल्या रूपांना धारण करून सर्व प्राण्यांच्या दर्शनासाठी व श्रद्धेसाठी असून, सुख-दुःख उत्पन्न करून गमनागमन व्यवहारासाठी असतात; परंतु कोणत्याही प्रकारे विद्येशिवाय या सांसारिक पदार्थांनी सुख मिळत नाही. यामुळे सर्वांनी ईश्वराची उपासना व विद्वानांच्या संगतीने गोलांसंबंधी विद्या प्राप्त करून सदैव सुखी व्हावे. ॥ २ ॥

सायणोक्त-विनियोगः

6अथ हविषो याज्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

पू॒र्वा॒प॒रञ् च॑रतो मा॒ययै॒तौ ।
शिशू॒ क्रीड॑न्तौ॒ परि॑ यातो अ-ध्व॒रम्+++(=अ-हिंसम् →यज्ञम्)+++ ।
विश्वा᳚न्य् +++(तयोर्)+++ अ॒न्यो भुव॑ना ऽभि॒ चष्टे᳚
ऋ॒तून् अ॒न्यो वि॒दध॑ज् जायते॒ पुनः॑ ।+++(5)+++

सर्वाष् टीकाः ...{Loading}...
मूलम्

पू॒र्वा॒प॒रञ्च॑रतो मा॒ययै॒तौ ।
शिशू॒ क्रीड॑न्तौ॒ परि॑ यातो अध्व॒रम् ।
विश्वा᳚न्य॒न्यो भुव॑नाऽभि॒ चष्टे᳚ ।
ऋ॒तून॒न्यो वि॒दध॑ज्जायते॒ पुनः॑ ।

सायण-टीका

एतौ सूर्याचन्द्रमसौ मायया परमेश्वरस्य शक्त्याऽनुगृहीतौ पूर्वापरं भूमेः प्राक्पश्चिमभागौ प्रति चरतः परिभ्रमणं कुरुतः । शिशू बालकाविव क्रीडन्तौ अध्वरं कस्यापि हिंसा यथा न भवति तथा परियातः ।
अथवा अध्वरमस्माभिरनुष्ठीयमानं यज्ञं प्राप्नुतः ।
उभयोर्मध्येऽन्य एक आदित्यो विश्वानि भुवनानिअभिचष्टे सर्वतः प्रकाशयति । अन्यश्चन्द्रः प्रतिपदादितिथिशुक्लकृष्णपक्षचैत्रादिमासद्वारा ऋतून्विदधत्पुनः पुनर्जायत उदयं गच्छतीत्यर्थः ॥

पावमान्यः - अद्भ्यो वेहतम्
सायणोक्त-विनियोगः

7यदुक्तं सूत्रकारेण - ‘अद्भ्यो वेहतम्’ इति । तस्य पशोः सूक्ते षण्णामृचां प्रतीकानि दर्शयति - ‘हिरण्यवर्णाः शुचयः पावकाः’ इति वपायाः पुरोनुवाक्या ।

मूलम्

हिर॑ण्यवर्णा॒श्शुच॑यᳶ पाव॒का यासा॒ꣳ॒ राजा᳚ ।

विश्वास-प्रस्तुतिः ...{Loading}...

हिर॑ण्यवर्णा॒श् शुच॑यᳶ पाव॒का,
यासु॑ जा॒तᳵ क॒श्यपो॒, यास्व् इन्द्रः॑ ।
अ॒ग्निय्ँ या गर्भ॑न् दधि॒रे, विरू॑पा॒स् -
ता न॒ आप॒श् शꣳ स्यो॒ना भ॑वन्तु

विश्वास-प्रस्तुतिः ...{Loading}...
मूलम्

हिर॑ण्यवर्णा॒श् शुच॑यᳶ पाव॒का, यासु॑ जा॒तᳵ क॒श्यपो॒, यास्विन्द्रः॑ ।

अ॒ग्निय्ँ या गर्भ॑न् दधि॒रे, विरू॑पा॒स् - ता न॒ आप॒श्शꣳ स्यो॒ना भ॑वन्तु ।

भट्टभास्कर-टीका

प्रथमा त्रिष्टुप् । हिरण्यवर्णाः हितरमणीयवर्णाः, हिरण्यसदृशवर्णा वा स्वच्छत्वात् । शुचयश्शुद्धाः । पावकाः शोधयित्र्यः । ‘पावकादीनां छन्दसि’ इतीत्वाभावः । यासु जातः कश्यपः प्रजापतिः ‘तद्दशहोताऽन्वसृज्यत । प्रजापतिर्वै दशहोता’ इति । यासु चेन्द्रोजातः मध्यमो विद्युदात्मा, याश्चाग्निं गर्भं दधिरे धारयन्ति, यथा ‘अग्ने गर्भो अपामसि’ इति । ता आपः विरूपाः नः अस्माकं शान्तिहेतवः स्योनास्सुखहेतवश्च भवन्तु ॥

भट्टभास्कर-टीका

प्रथमा त्रिष्टुप् । हिरण्यवर्णाः हितरमणीयवर्णाः, हिरण्यसदृशवर्णा वा स्वच्छत्वात् । शुचयश्शुद्धाः । पावकाः शोधयित्र्यः । ‘पावकादीनां छन्दसि’ इतीत्वाभावः । यासु जातः कश्यपः प्रजापतिः ‘तद्दशहोताऽन्वसृज्यत । प्रजापतिर्वै दशहोता’ इति । यासु चेन्द्रोजातः मध्यमो विद्युदात्मा, याश्चाग्निं गर्भं दधिरे धारयन्ति, यथा ‘अग्ने गर्भो अपामसि’ इति । ता आपः विरूपाः नः अस्माकं शान्तिहेतवः स्योनास्सुखहेतवश्च भवन्तु ॥

मूलम् (संयुक्तम्)

यासा॒ꣳ॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒ञ्जना॑नाम् । म॒धु॒श्चुत॒श्शुच॑यो॒ याᳶ पा॑व॒कास्ता न॒ आप॒श्शꣳ स्यो॒ना भ॑वन्तु ।

विश्वास-प्रस्तुतिः ...{Loading}...

यासा॒ꣳ॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑,
सत्यानृ॒ते अ॑व॒पश्य॒ञ् जना॑नाम् ।
म॒धु॒श्-चुत॒श् शुच॑यो॒ याᳶ पा॑व॒कास् -
ता न॒ आप॒श् शꣳ स्यो॒ना भ॑वन्तु

विश्वास-प्रस्तुतिः ...{Loading}...
मूलम्

यासा॒ꣳ॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑, सत्यानृ॒ते अ॑व॒पश्य॒ञ् जना॑नाम् ।

म॒धु॒श्चुत॒श् शुच॑यो॒ याᳶ पा॑व॒कास् - ता न॒ आप॒श् शꣳ स्यो॒ना भ॑वन्तु ।

भट्टभास्कर-टीका

2द्वितीया - यासां राजेति त्रिष्टुप् ॥ यासां मध्ये वरुणो राजा वरणीयो वा आदित्यो याति सत्यानृते जनानामवपश्यन् अवहितः पश्यन् मधुश्चुतः मधुरसस्य क्षारयित्र्यः शुचय इत्यादि । गतम् ॥

मूलम् (संयुक्तम्)

यासा᳚न्दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒ख्षय्ँया अ॒न्तरि॑ख्षे बहु॒धा भव॑न्ति । याᳶ पृ॑थि॒वीम्पय॑सो॒न्दन्ति॑ [1]
शु॒क्रास्ता न॒ आप॒श्शꣳ स्यो॒ना भ॑वन्तु ।

मूलम्

यासा᳚न् दे॒वाश्
शि॒वेन॑ मा॒ चख्षु॑षा पश्यत ।

विश्वास-प्रस्तुतिः ...{Loading}...

यासा᳚न् दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒ख्षय्ँ -
या अ॒न्तरि॑ख्षे बहु॒धा भव॑न्ति
याᳶ पृ॑थि॒वीम् पय॑सो॒न्दन्ति॑ शु॒क्रास् -
ता न॒ आप॒श् शꣳ स्यो॒ना भ॑वन्तु

विश्वास-प्रस्तुतिः ...{Loading}...
मूलम्

यासा᳚न् दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒ख्षय्ँ - या अ॒न्तरि॑ख्षे बहु॒धा भव॑न्ति ।
याᳶ पृ॑थि॒वीम् पय॑सो॒न्दन्ति॑ शु॒क्रास् - ता न॒ आप॒श् शꣳ स्यो॒ना भ॑वन्तु ।

भट्टभास्कर-टीका

3यासां देवा इत्यादि ॥ तृतीया त्रिष्टुम् । यासामेकदेशममृतं सोमं वा देवा अपि भक्षं कृण्वन्ति । यद्वा - देवा आदित्यरश्मयः दिवि आदित्यमण्डले या भक्षं कुर्वन्ति स्थापयन्ति । कर्मणः संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी, ‘धिन्विकृण्व्योरच’ इत्युप्रत्ययः । याश्रान्तरिक्षे बहुधा भवन्ति बहुप्रकारा आविर्भवन्ति वर्षासु ॥ याश्च पृथिवीं पयसा स्वेनेत्यंशेन स्वेनैवांशेन, ओदनेन वा हेतुना उन्दन्ति क्लेदयन्ति शुक्रा निर्मलाः । ता न इत्यादि । गतम् ॥

मूलम् (संयुक्तम्)

शि॒वेन॑ मा॒ चख्षु॑षा पश्यतापश्शि॒वया॑ त॒नुवोप॑ स्पृशत॒ त्वच॑म्मे । सर्वाꣳ॑ अ॒ग्नीꣳ र॑फ्सु॒षदो॑ हुवे वो॒ मयि॒ वर्चो॒ बल॒मोजो॒ नि ध॑त्त ।

विश्वास-प्रस्तुतिः ...{Loading}...

शि॒वेन॑ मा॒ चख्षु॑षा पश्यतापश् -
शि॒वया॑ त॒नुवोप॑ स्पृशत॒ त्वच॑म् मे ।
सर्वाꣳ॑ अ॒ग्नीꣳर् अ॑फ्सु॒-षदो॑ हुवे वो॒,
मयि॒ वर्चो॒ बल॒म् ओजो॒ नि ध॑त्त

विश्वास-प्रस्तुतिः ...{Loading}...
मूलम्

शि॒वेन॑ मा॒ चख्षु॑षा पश्यतापश् - शि॒वया॑ त॒नुवोप॑ स्पृशत॒ त्वच॑म् मे ।

सर्वाꣳ॑ अ॒ग्नीꣳ र॑फ्सु॒षदो॑ हुवे वो॒, मयि॒ वर्चो॒ बल॒मोजो॒ नि ध॑त्त ।

भट्टभास्कर-टीका

4चतुर्थी - शिवेनेति त्रिष्टुप् ॥ आप इति प्रथमपादान्तः । हे आपः! शिवेन शान्तेन चक्षुषा मां पश्यत । किञ्च - शिवया तनुवा शरीरेण मे त्वचमुपस्पृशत । तथा कृते अहमासादितात्मा सर्वानग्नीनप्सुषदः ये अप्सु युष्मासु सीदन्ति तान्युष्मत्सम्बन्धिनः युष्मदर्थं वा हुवे आह्वयामि । ‘दीर्घादटि समानपादे’ इत्युभयत्र रुत्वम्, ‘तत्पुरुषे कृति बहुलम्’ इति सप्तम्या अलुक् । यूयमपि मयि वर्चं अन्नं वलं सामर्थ्यं ओजस्तेजश्च निधत्त नियमेन स्था- पयत ॥

आपः
सायणोक्त-विनियोगः

‘आपो भद्रा घृतमिदाप आसुः’ हति हविषः पुरोनुवाक्या ।

मूलम्

आपो॑ भ॒द्रा
आदित्प॑श्यामि ।

विश्वास-प्रस्तुतिः ...{Loading}...

आपो॑ भ॒द्रा, घृ॒तम् इद् आप॑ आसुर् -
अ॒ग्नीषोमौ॑ बिभ्र॒त्य्, आप॒ इत् ताः ।
ती॒व्रो रसो॑ मधु॒-पृचा॑म् अरङ्-ग॒म +++(→रसः)+++
मा᳚ प्रा॒णेन॑ स॒ह वर्च॑सा गन्न्

सर्वाष् टीकाः ...{Loading}...
मूलम्

आपो॑ भ॒द्रा घृ॒तमिदाप॑ आसुर् - अ॒ग्नीषोमौ॑ बिभ्र॒त्याप॒ इत्ताः ।
ती॒व्रो रसो॑ मधु॒पृचा॑मरङ्ग॒म आ मा᳚ प्रा॒णेन॑ स॒ह वर्च॑सा गन्न् ।

भट्टभास्कर-टीका

9नवमी - आपो भद्रा इति त्रिष्टुप् ॥ आपो भद्राः भन्दनीयाः आप एव घृतमाज्यमासुः भवन्ति तृणादिनिष्पादनेन गवां धारकत्वात् । ‘छन्दस्युभयथा’ इति सार्वधातुकत्वात् असेर्लेटि न भूभावः ।
किञ्च - ता एव आपः अग्नीषोमौ बिभ्रति धारयन्ति खुन्नादिहः [अन्नादिना] विद्युन्निष्पत्त्या ऽग्निं रश्मिवृद्ध्या सोमम् । ‘ईदग्नेः’ इतीत्वम्, ‘अग्नेस्तुत् स्तोमसोमाः ‘इति षत्वम्, ’ देवताद्वन्द्वे च’ इति पूर्वोत्तरपदोर्युगपत्प्रकृतिस्वरत्वम् ।
तादृशीनाम् अपां मधुपृचां मधुस्वादुना रसेन संपृक्तानां तीव्रः उद्भूतो रसः अरङ्गमः पर्याप्तगमनः कदाचिदप्यक्षीणेन प्राणेन चक्षुरादिना वर्चसा बलेन च सह मा आगन् आगच्छन्तु, तद्धेतुत्वात्प्राणादिस्थितेः । गमेः छान्दसे लुङि च्लेर्लुक् । ‘मो नो धातोः’ इति नत्वम् ॥

मूलम् (संयुक्तम्)

आदित्प॑श्याम्यु॒त वा॑ शृणो॒म्या मा॒ घोषो॑ गच्छति॒ वाङ्न॑ आसाम् । मन्ये॑ भेजा॒नो अ॒मृत॑स्य॒ तर्हि॒ हिर॑ण्यवर्णा॒ अतृ॑पय्ँय॒दा वः॑ ।

विश्वास-प्रस्तुतिः ...{Loading}...

आद्+++(=अतः)+++ इत् प॑श्याम्य् उ॒त वा॑ शृणो॒म्य्
आ मा॒ घोषो॑ गच्छति॒ वाङ् न॑ आसाम् ।
मन्ये॑ भेजा॒नो+++(←भज्)+++ अ॒मृत॑स्य॒ तर्हि॒
हिर॑ण्य-वर्णा॒ अतृ॑पय्ँ य॒दा वः॑ ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

आदित्प॑श्याम्यु॒त वा॑ शृणो॒म्या मा॒ घोषो॑ गच्छति॒ वाङ्न॑ आसाम् । मन्ये॑ भेजा॒नो अ॒मृत॑स्य॒ तर्हि॒ हिर॑ण्यवर्णा॒ अतृ॑पय्ँ य॒दा वः॑ ।

भट्टभास्कर-टीका

10दशमी - आदिति त्रिष्टुप् ॥ प्राणेन सहागन् इत्युक्तम् । तदिदानीं समर्थयते - आदित् अनन्तरमेवाहं पश्यामिउत अपि वा शृणोमि । घोषश्च माम् आगच्छति
अस्माकं वाग् रूपः आसां युष्माकम् आगमनेन रसेन वा । किं बहुना - तर्हि तदानीं अमृतस्य भेजान अमृतमेव भजन् अहं मन्ये तर्कयामि । पूर्ववत्कर्मणस्संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । कदा - यदाहि हे हिरण्यवर्णाः! वः युष्माकम् अतृपं युष्मत्पानेन सुहितोभवम् । तृप तृंप तृप्तौ, तौदादिकः । मुहितार्थयोगे षष्ठी ॥

मूलम् (संयुक्तम्)

आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चख्ष॑से ।

०१ आपो हि ...{Loading}...

आपो॒ हि ष्ठा म॑यो॒भुव॑स्
ता न॑ ऊ॒र्जे+++(जाः)+++ द॑धातन ।
म॒हे रणा॑य॒+++(=रमणीयाय)+++ चक्ष॑से+++(=दर्शनाय)+++ ॥

001 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - आपः
  • ऋषिः - त्रिशिरास्त्वाष्ट्रः सिन्धुद्वीपो वांबरीषः
  • छन्दः - गायत्री
Thomson & Solcum

आ꣡पो हि꣡ ष्ठा꣡ मयोभु꣡वस्
ता꣡ न ऊर्जे꣡ दधातन
महे꣡ र꣡णाय च꣡क्षसे

Vedaweb annotation
Strata

Cretic

Pāda-label

genre M
genre M
genre M

Morph

ā́paḥ ← áp- (nominal stem)
{case:VOC, gender:F, number:PL}

hí ← hí (invariable)
{}

mayobhúvaḥ ← mayobhū́- (nominal stem)
{case:NOM, gender:F, number:PL}

sthá ← √as- 1 (root)
{number:PL, person:2, mood:IND, tense:PRS, voice:ACT}

dadhātana ← √dhā- 1 (root)
{number:PL, person:2, mood:IMP, tense:PRS, voice:ACT}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

tā́ḥ ← sá- ~ tá- (pronoun)
{case:NOM, gender:F, number:PL}

ūrjé ← ū́rj- (nominal stem)
{case:DAT, gender:F, number:SG}

cákṣase ← cákṣas- (nominal stem)
{case:DAT, gender:N, number:SG}

mahé ← máh- (nominal stem)
{case:DAT, gender:M, number:SG}

ráṇāya ← ráṇa- (nominal stem)
{case:DAT, gender:M, number:SG}

पद-पाठः

आपः॑ । हि । स्थ । म॒यः॒ऽभुवः॑ । ताः । नः॒ । ऊ॒र्जे । द॒धा॒त॒न॒ ।
म॒हे । रणा॑य । चक्ष॑से ॥

Hellwig Grammar
  • āpoāpaḥap
  • [noun], nominative, plural, feminine
  • “water; body of water; water; ap [word]; juice; jala.”

  • hi
  • [adverb]
  • “because; indeed; for; therefore; hi [word].”

  • ṣṭhāas
  • [verb], plural, Present indikative
  • “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”

  • mayobhuvasmayaḥmayas
  • [noun], neuter
  • “pleasure; refreshment.”

  • mayobhuvasbhuvaḥbhū
  • [noun], nominative, plural, feminine
  • “Earth; floor; earth; bhū; Earth; one; saurāṣṭrā; three; land; land; place; world; bhū [word]; soil; pṛthivī; being; bhūja; floor; bhūnāga; sphaṭikā; beginning; birth; estate.”

  • tāḥtad
  • [noun], nominative, plural, feminine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • nanaḥmad
  • [noun], accusative, plural
  • “I; mine.”

  • ūrjeūrj
  • [noun], dative, singular, feminine
  • “strength; refreshment; vigor; food; strengthening.”

  • dadhātanadhā
  • [verb], plural, Present imperative
  • “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”

  • mahemah
  • [noun], dative, singular, masculine
  • “great; great; distinguished; much(a); adult; long; high.”

  • raṇāyaraṇa
  • [noun], dative, singular, masculine
  • “battle; fight; pleasure; joy; war; combat.”

  • cakṣasecakṣ
  • [verb noun]
  • “watch; look.”

सायण-भाष्यम्

हि यस्मात् कारणात् आपः या यूयं मयोभुवः सुखस्य भावयित्र्यः स्थ भवथ ताः तादृश्यो यूयं नः अस्मान् ऊर्जे अन्नाय दधातन धत्त । अन्नप्राप्तियोग्यानस्मान् कुरुत । अन्नमस्मभ्यं दत्तेत्यर्थः । महे महते रणाय रमणीयाय चक्षसे दर्शनाय सम्यग्ज्ञानाय च धत्त । अस्मान् सम्यग्ज्ञानं प्रति यौग्यान् कुरुतेत्यर्थः ॥

भट्टभास्कर-टीका

11आपो हिष्ठादयस्तिस्रः ‘वि पाजसा’ इत्यत्र व्याख्याताः ।

आपः व्यापितास् स्थ मयोभुवः सुखस्य भावयित्र्यः,
ताः यूयं नः अस्मान् ऊर्जे रसाय दधातन स्थापयत
ऊर्जं वा अस्मभ्यं दत्त
महे महते रणाय रमणीयाय चक्षसे ज्ञानाय चेति प्रथमा ॥

Wilson
English translation:

“Since, waters, you are the sources of happiness, grant to us to enjoy abundance, and great anddelightful perception.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Great and delightful perception: mahe raṇāya cakṣase = samyajñānam, perfectknowledge of brahman; the ṛca solicits happiness both in this world and in the next; the rapturous sight of thesupreme god; to behold great joy

Jamison Brereton

Since you Waters are sheer refreshment, so destine us for nourishment and to see great happiness.

Griffith

YE, Waters, are beneficent: so help ye us to energy
That we may look on great delight.

Geldner

Ihr Gewässer seid ja labend; verhelfet ihr uns zur Kraft, um große Freude zu schauen!

Grassmann

Ihr Wasser seid erquickend ja, drum führet uns zu frischer Kraft, Damit wir hohe Freude schaun.

Elizarenkova

О воды, ведь вы благодатные.
Помогите нам с подкрепляющей силой,
Чтобы (мы) увидели великую радость!

अधिमन्त्रम् (VC)
  • आपः
  • त्रिशिरास्त्वाष्ट्रः सिन्धुद्वीपो वाम्बरीषः
  • गायत्री
  • षड्जः
ब्रह्ममुनि - विषयः

इस सूक्त में ‘आपः’ शब्द से जलों के गुण और लाभ बतलाये गये हैं।

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (ताः-आपः) वे तुम जलो ! (मयः-भुवः) सुख को भावित कराने वाले-सुखसम्पादक (हि स्थ) अवश्य हो (नः) हमें (ऊर्जे) जीवनबल के लिये (महे रणाय चक्षसे) महान् रमणीय दर्शन के लिए (दधातन) धारण करो ॥१॥

ब्रह्ममुनि - भावार्थः

भावार्थभाषाः - जल अवश्य सुखकारण और जीवनबल देनेवाले हैं। यथावसर शीतजल या उष्णजल उपयुक्त हुआ तथा महान् रमणीय दर्शन बाहिरी दृष्टि से नेत्र-शक्ति धारण करानेवाला, भीतरी दृष्टिसे मानस शान्ति वा अध्यात्मदर्शन कराने का हेतु भी है। इसी प्रकार आप विद्वान् जन भी सुखसाधक, जीवन में प्रेरणा देनेवाले और अध्यात्मदर्शन के निमित्त हैं। उनकासङ्गकरना चाहिए ॥१॥

ब्रह्ममुनि - विषयः

अत्र सूक्ते ‘आपः’ इति शब्देन जलानां गुणलाभाः प्रोच्यन्ते।

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (ताः-आपः) ता यूयमापः ! (मयः-भुवः) सुखस्य भावयित्र्यः-सुखसम्पादिका वा“मयः सुखनाम” [निघ० ३।६](हि स्थ) अवश्यं स्थ (नः) अस्मान् (ऊर्जे) जीवनबलाय (महे रणाय चक्षसे) महते रमणीयाय दर्शनाय (दधातन) धारयत ॥१॥

नासदीयम्
९ ०८-१६ नासदीयम् ...{Loading}...
१२९ ...{Loading}...
सर्वाष् टीकाः ...{Loading}...
सायण-भाष्यम्

एकादशेऽनुवाके त्रयोविंशतिसंख्याकानि सूक्तानि। तत्र ‘नासदासीत्’ इति सप्तर्चं प्रथम सूक्तं त्रैष्टुभम्। परमेष्ठी नाम प्रजापतिर्ऋषिः। वियदादिभावानां सृष्टिस्थितिप्रलयादीनामत्र प्रतिपाद्यत्वात् तेषां कर्ता परमात्मा देवता। तथा चानुक्रान्तं- ‘नासत्सप्त प्रजापतिः, परमेष्ठी भाववृत्तं तु’ इति। गतो विनियोगः॥

Jamison Brereton

129 (955)
Creation
Prajāpati Parameṣṭhin
7 verses: triṣṭubh
This is one of the most famous hymns of the R̥gveda, and one of the most signifi cant for later Indian cosmogonies. Because it is elusive and suggestive rather than directly narrative, it has given rise to a wide variety of interpretations. The interpre tation we offer here follows the more extensive discussion in Brereton (1999), which also refers to earlier literature and alternate interpretations.
If this is a cosmogonic hymn, it is certainly a strange one, because the last verse does not come to a conclusion but ends with a question. This incompleteness is formally marked by both metrical and syntactic irregularities. The meter of verse 7b is two syllables short, leaving the its hearers to anticipate two beats that are not there, and the syntax of 7d is incomplete since the poem ends with a relative clause without a main clause. A close look at the rest of the hymn explains the reason for these poetic strategies.
In verse 1 there is a progression from negations—what existed was neither exist ing nor nonexisting and neither space nor heaven existed—to questions (1c) to possibilities (1d). Verse 2 also begins with negation, here the negation of death, deathlessness, and the signs of night and day. The only narrative progress is the greater specificity in verse 2 about what is negated: there are no mortals or immor tals, there is no moon or sun. But whereas 1cd continued with questions and pos sibilities, 2cd provides an answer to the question of what existed: there existed “that One,” which “breathed without wind.” In 1c the poet asked what “stirred,” or more literally what “moved back and forth,” and in 2c the implicit answer is that the “breathing” of the One moves back and forth. If 2c answers the question of 1c and indeed if verse 2 defines what verse 1 suggests, then “that One” in verse 2 is the pre viously undefined thing that was neither existent nor nonexistent in verse 1.
Verse 3 sharpens the sense that nothing is happening, nothing material at least. It apparently starts over once again: 3a ends “in the beginning” (ágre) just as 1a ends

“at that time” (tadā́nīm) and 2a “then” (tárhi). But where verses 1 and 2 asked ques tions or only hinted at answers, 3a asserts that there was something, namely “dark ness” covered by darkness, and 3c describes a “thing coming into being” (ābhú) covered by “emptiness.” In verse 3, therefore, “that One” still does not have sub stance, but it is beginning to have shape, since there is something that is “covered”
by something. As Thieme (1964: 66–67) has observed, that shape is the shape of an egg, and it is this egg-like shape that in 3d “was born” or hatched through heat. Thus far there has been little development of substance, although there has been an evolution of concept. An unidentified subject that neither exists nor does not exist is introduced in verse 1. It has taken conceptual form as the “One” in verse 2, and finally assumed an egg-like shape in verse 3. In verse 4 there is a shift that apparently breaks the continuity of the hymn. According to 4ab, thought gives rise to desire, which is concretized as the “primal semen,” the origin of beings. However, there is one thing that connects verses 3 and 4 and maintains the hymn’s continu ity: “desire” in 4a corresponds to “heat” in 3d. If so, then “thought” in 4b should correspond to the “One” in 3d. And so it does, for “thought” is the hidden metaphor in verses 1–3. In verse 1 it is thought that neither exists nor does not exist, because thought is something real but at the same time something not real, since it is not externally perceptible. Or, to put it another way, thought has shape but no sub stance, as verse 3 says. This hymn, therefore, shows an omphalos structure, in which the middle verse, in this case verse 4, contains the key to the hymn. Here that key is the revelation that thought is the One, which is the ultimate source of creation. It is not surprising, therefore, that the “connection” (bándhu) between “existing” and “not-existing,” the connection that is thought, was discovered by poets “though inspired thinking” (manīṣā́, 4d). In verse 5 this “connection” also becomes a divid ing “cord” (raśmí) and through it there emerges the distinction between males (the placers of semen and the offering) and females (“greatnesses,” i.e., pregnancies, and independent will).
But even if thought is the ultimate and primal creative act, the origin of the world is still unknown, even by the gods (vs. 6c). If there is an overseer of the world, he might know, or he might not (vs. 7cd). The lack of an answer means that “think ing” will not come to an end. The poem ends with metrical and syntactic irresolu tion and with a question in order that its hearers are left thinking and in that way left repeating the fundamental act of creation, the act of thinking.

01 नासदासीन्नो सदासीत्तदानीम् - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

नास॑द् आसी॒न्, नो सदा॑सीत् त॒दानी॑म् । नासी॒द् रजो॒, नो व्यो॑मा प॒रो यत् ।
किम् आव॑रिवः॒+++(=आवरणीयं)+++? कुह॒+++(=क्व)+++? कस्य॒ शर्मन्॑+++(णे)+++? अम्भः॒ किम् आ॑सी॒द् गह॑नं गभी॒रम् ?

02 न मृत्युरासीदमृतम् - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

न मृ॒त्युर्, अ॒मृतं॒ तर्हि॒ न । रात्रि॑या॒ अह्न॑ आसीत् प्रके॒तः+++(=सङ्केतः [ज्योतींषि])+++ ।
आनी॑द् +++(=अचेष्टयत)+++ अवा॒तꣳ +++(स्वयमाश्रयेण)+++स्व॒धया॒ तद् एक॑म् +++(ब्रह्म)+++। तस्मा॑द् +हा॒ऽन्यं न प॒रः किञ्च॒नास॑ ।

03 तम आसीत्तमसा - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

तम॑ +++(ब्रह्म)+++ आसी॒त्, तम॑सा गू॒ढम् अग्रे॑ प्रके॒तम् +++(=रहस्यम्)+++। +++(यथा)+++ स॒लि॒लꣳ सर्व॑म् आ इ॒दम् ।
तु॒च्छेना॒भ्व् अपिहितं॒ यद् आसी॑त् । तम॑स॒स् त॑न्-महि॒ना जा॑य॒तैक॑म् +++(जगत्)+++।

04 कामस्तदग्रे समवर्तताधि - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

काम॒स् तद् अग्रे॒ सम॑वर्त॒ताधि॑ +++(=आधिक्ये)+++। मन॑सो॒ रेतः॑ प्रथ॒मं यद् आसी॑त् ।
स॒तो बन्धु॒म् अस॑ति॒ निर॑विन्दन् । हृ॒दि प्र॒तीष्या॑ क॒वयो॑ मनी॒षा +++(=बुद्ध्या)+++।

05 तिरश्चीनो विततो - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

ति॒र॒श्चीनो॒ वित॑तो र॒श्मिर् ए॑षाम् । अ॒धस्वि॑द् आ॒सी३द्; उ॒परि॑स्विद् आसी३त् ।
रे॒तो॒धा+++(=बीजानि)+++ आ॑सन्, महि॒मान॑ +++(पर्वतादयः)+++ आसन् ।
स्व॒धा +++(शक्तिः [माया])+++ अ॒वस्ता॒त्+++(=अधस्तात्)+++, प्रय॑तिः+++(प्रयत्नः)+++ पु॒रस्ता॑त् ।

06 को अद्धा - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

को अ॒द्धा वे॑द॒ क इ॒ह प्रवो॑चत् । कुत॒ आ जा॑ता॒ कुत॒ इ॒यं विसृ॑ष्टिः ।
अ॒र्वाग् दे॒वा अ॒स्य वि॒सर्ज॑नाय । अथा॒ को वे॑द॒ यत॑ आ ब॒भूव॑ ।

07 इयं विसृष्थिर्यत - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

इ॒यं विसृ॑ष्टि॒र् यत॑ आब॒भूव॑ । यदि॑ वा +++(स्वरूपं)+++ द॒धे यदि॑ वा॒ न ।
यो अ॒स्याध्य॑क्षः पर॒मे व्यो॑म॒न् - सो अ॒ङ्ग वे॑द॒ यदि॑ वा॒ न वेद॑ ।

०४ किं स्विद्वनं ...{Loading}...

किं स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ॑स॒+++(आ॑सीत् इति तैत्तिरीयपाठः)+++ -
यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः+++(←तक्ष्)+++ ।
मनी॑षिणो॒ मन॑सा पृ॒च्छतेद् उ॒ तद् -
यद् अ॒ध्यति॑ष्ठद् भुव॑नानि धा॒रयन्॑

004 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - विश्वकर्मा
  • ऋषिः - विश्वकर्मा भौवनः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

किं꣡ स्विद् व꣡नं क꣡ उ स꣡ वृक्ष꣡ आस
य꣡तो द्या꣡वापृथिवी꣡ निष्टतक्षुः꣡
म꣡नीषिणो म꣡नसा पृछ꣡ते꣡द् उ त꣡द्
य꣡द् अध्य꣡तिष्ठद् भु꣡वनानि धार꣡यन्

Vedaweb annotation
Strata

Popular for linguistic reasons, and possibly also for non-linguistic reasons

Pāda-label

popular;; repeated line
popular;; repeated line
popular
popular

Morph

āsa ← √as- 1 (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:ACT}

káḥ ← ká- (pronoun)
{case:NOM, gender:M, number:SG}

kím ← ká- (pronoun)
{case:NOM, gender:N, number:SG}

sá ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}

svit ← svit (invariable)
{}

u ← u (invariable)
{}

vánam ← vána- (nominal stem)
{case:NOM, gender:N, number:SG}

vr̥kṣáḥ ← vr̥kṣá- (nominal stem)
{case:NOM, gender:M, number:SG}

dyā́vāpr̥thivī́ ← dyā́vāpr̥thivī́- (nominal stem)
{case:NOM, gender:F, number:DU}

niṣṭatakṣúḥ ← √takṣ- (root)
{number:PL, person:3, mood:IND, tense:PRF, voice:ACT}

yátas ← yátas (invariable)
{}

ít ← ít (invariable)
{}

mánasā ← mánas- (nominal stem)
{case:INS, gender:N, number:SG}

mánīṣiṇaḥ ← manīṣín- (nominal stem)
{case:VOC, gender:M, number:PL}

pr̥cháta ← √praś- (root)
{number:PL, person:2, mood:IMP, tense:PRS, voice:ACT}

tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}

u ← u (invariable)
{}

adhyátiṣṭhat ← √sthā- (root)
{number:SG, person:3, mood:IND, tense:IPRF, voice:ACT}

bhúvanāni ← bhúvana- (nominal stem)
{case:NOM, gender:N, number:PL}

dhāráyan ← √dhr̥- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT}

yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}

पद-पाठः

किम् । स्वि॒त् । वन॑म् । कः । ऊं॒ इति॑ । सः । वृ॒क्षः । आ॒स॒ । यतः॑ । द्यावा॑पृथि॒वी इति॑ । निः॒ऽत॒त॒क्षुः ।
मनी॑षिणः । मन॑सा । पृ॒च्छत॑ । इत् । ऊं॒ इति॑ । तत् । यत् । अ॒धि॒ऽअति॑ष्ठत् । भुव॑नानि । धा॒रय॑न् ॥

Hellwig Grammar
  • kiṃkimka
  • [noun], nominative, singular, neuter
  • “what; who; ka [pronoun].”

  • svid
  • [adverb]
  • “svid [word].”

  • vanaṃvanamvana
  • [noun], nominative, singular, neuter
  • “forest; wood; tree; grove; vana [word]; forest; brush.”

  • kakaḥka
  • [noun], nominative, singular, masculine
  • “what; who; ka [pronoun].”

  • u
  • [adverb]
  • “ukāra; besides; now; indeed; u.”

  • satad
  • [noun], nominative, singular, masculine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • vṛkṣavṛkṣaḥvṛkṣa
  • [noun], nominative, singular, masculine
  • “tree; fruit tree.”

  • āsaas
  • [verb], singular, Perfect indicative
  • “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”

  • yatoyatas
  • [adverb]
  • “from which; whence; wherein.”

  • dyāvāpṛthivī
  • [noun], accusative, dual, feminine
  • “heaven and earth; dyāvāpṛthivī [word].”

  • niṣṭatakṣuḥnistakṣ√takṣ
  • [verb], plural, Perfect indicative
  • “create; fashion; carve; shape.”

  • manīṣiṇomanīṣiṇaḥmanīṣin
  • [noun], vocative, plural, masculine
  • “sage; expert; devout.”

  • manasāmanas
  • [noun], instrumental, singular, neuter
  • “mind; Manas; purpose; idea; attention; heart; decision; manas [word]; manas [indecl.]; spirit; temper; intelligence.”

  • pṛcchatedpṛcchatapracch
  • [verb], plural, Present imperative
  • “ask; ask; ask; consult; interrogate.”

  • pṛcchatedid
  • [adverb]
  • “indeed; assuredly; entirely.”

  • u
  • [adverb]
  • “ukāra; besides; now; indeed; u.”

  • tadtattad
  • [noun], accusative, singular, neuter
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • yadyatyad
  • [noun], accusative, singular, neuter
  • “who; which; yat [pronoun].”

  • adhyatiṣṭhadadhyatiṣṭhatadhiṣṭhā√sthā
  • [verb], singular, Imperfect
  • “reach; board; repose on; govern; sit down; stand; prevail.”

  • bhuvanānibhuvana
  • [noun], accusative, plural, neuter
  • “Earth; being; world; bhuvana [word].”

  • dhārayandhāray√dhṛ
  • [verb noun], nominative, singular
  • “keep; sustain; put; hold; wear; hold; carry; keep alive; suppress; preserve; remember; stow; stop; have; fill into; endure; support; understand; fixate; govern; restrain.”

सायण-भाष्यम्

पूर्वस्यामृच्युक्तं ब्रह्मैव भूम्यादिकारणमिति । तदेवानया प्रश्नकथनव्याजेनोच्यते । लोके हि प्रौढं प्रासादं निर्मिमाणः कस्मिंश्चित्प्रौढे वने कंचित् महान्तं वृक्षं छित्त्वा तक्षणादिना स्तम्भादिकं संपादयति । इह तु परमेश्वरप्रेरिता जगत्स्रष्टारः यतः यस्माद्विनाद्यं वृक्षमादाय द्यावापृथिवी निष्टतक्षुः तक्षणेन द्यावापृथिव्यौ निष्पादितवन्तः तत् वनं किं स्वित् किं नाम स्यात् । तथा वृक्ष आस कस्तादृशो महान् वृक्षोऽभूत् । हे मनीषिणः मनस ईश्वराः तदुभयं मनसा जिज्ञासायुक्तेन पृच्छतेदु पृच्छतैव। किंच ईश्वरः भुवनानि धारयन् यत् स्थानम् अध्यतिष्ठत् तत् अपि पृच्छत । एतस्य सर्वस्याप्युत्तरं ‘ ब्रह्म स वृक्ष आसीत् ’ इत्यादिकमुत्तरम् ॥


15अथाष्टमीमाह । लोके हि गृहं चिकीर्षुः पुमान् वनं गत्वा तत्र कंचिद्वृक्षं छित्वा तदीयैः काष्ठैर्गृहं निर्मिमीते । तद्दृष्टान्तेनात्रापि यतः यस्माद्वनजन्याद्वृक्षात् द्यावापृथिवी द्युलोकभूलोकौ निष्टतक्षुः तक्षणेन निर्मितारो निर्मितवन्तः । तादृशं वनं किंस्विद्भवेत् । कश्च तादृशः स वृक्ष आसीत् । हे मनीषिणो बुद्धिमन्तः मनसा स्वकीयेन विचार्य तदिदमर्थद्वयमाचार्यसमीपे पृच्छत । किंच यत्कारणभूतं वस्तु भुवनानि सर्वाल्ँ लोकान् स्वात्मनि धारयन्नध्यतिष्ठत् नियमनमकरोत् तदिदु तदपि वस्तु पृच्छत ॥

Wilson
English translation:

“Which was the forest, which the tree, from which they fabricated heaven and earth? Inquire, sages, inyour minds what (plural ce) he was stationed in when holding the worlds.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

They: i.e., the makers of the world,directed by Parameśvara

Jamison Brereton

What was the wood? What was the tree?—out of which they fashioned heaven and earth.
O you of inspired thought [=priests], in your thinking ask about that upon which he rested, giving support to living beings.

Griffith

What was the tree, what wood in sooth produced it, from which they fashioned out the earth and heaven?
Ye thoughtful men inquire within your spirit whereon he stood when he established all things.

Geldner

Welches war denn das Holz, welches der Baum, aus dem sie Himmel und Erde zimmerten? Ihr Nachdenkende, forschet in eurem Geiste darnach, worauf er stand, als er die Welten befestigte?

Grassmann

Was war der Wald, und was war jener Baum doch, aus dem sie Erd’ und Himmel schön gezimmert? Mit eurem Geiste forscht danach, ihr weisen, worauf er stand, als er die Welten stützte.

Elizarenkova

Что это была за древесина и что за дерево,
Из чего вытесали небо и землю?
О вы, способные думать, спросите же мыслью (своей) о том,
На чем стоял он, укрепляя миры?

अधिमन्त्रम् (VC)
  • विश्वकर्मा
  • विश्वकर्मा भौवनः
  • स्वराट्त्रिष्टुप्
  • धैवतः
विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्म॒ वन॒म् ब्रह्म॒ स वृ॒ख्ष आ॑सीत् ॥ 76 ॥
यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒ख्षुः+++(←तक्ष्)+++ ।
मनी॑षिणो॒ मन॑सा॒ विब्र॑वीमि वः ।
ब्रह्मा॒ध्यति॑ष्ठ॒द् भुव॑नानि धा॒रयन्न्॑

सर्वाष् टीकाः ...{Loading}...
मूलम्

ब्रह्म॒ वन॒म्ब्रह्म॒ स वृ॒ख्ष आ॑सीत् ॥ 76 ॥
यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒ख्षुः ।
मनी॑षिणो॒ मन॑सा॒ विब्र॑वीमि वः ।
ब्रह्मा॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रयन्न्॑ ।

सायण-टीका

16अथ नवमीमाह । यदुक्तं मनीषिणां प्रश्नत्रयं तस्याचार्य उत्तरं ब्रूते । यस्माद्वनजन्याद्वृक्षात् द्यावापृथिव्यौ निर्मिते तद्वनस्थानीयं तद्वृक्षस्थानीयं ब्रह्मैव, तस्य सर्वशक्तित्वात् । यस्योत्पाद्यस्य या सामग्र्यपेक्षिता सा सर्वा तस्मिन्विद्यते । तदेव ब्रह्म सर्वाणि भुवनानि स्वस्मिन् धारयति नियमयति च । हे मनीषिणः आचार्योऽहं मनसा निश्चित्य वः युष्मभ्यं विब्रवीमि विविधमुत्तरं ब्रवीमि ॥

भाग्य-सूक्तम् - प्रातर् अग्निम्
९ १७ प्रातर् अग्निम् ...{Loading}...
०१ प्रातरग्निम् प्रातरिन्द्रम् ...{Loading}...
०१ प्रातरग्निं प्रातरिन्द्रं ...{Loading}...

प्रा॒तर् अ॒ग्निं, प्रा॒तर् इन्द्रं॑ हवामहे
प्रा॒तर् मि॒त्रावरु॑णा, प्रा॒तर् अ॒श्विना॑ ।
प्रा॒तर् भगं॑, पू॒षणं॒, ब्रह्म॑ण॒स्पतिं॑
प्रा॒तः सोम॑म्, उ॒त रु॒द्रं हु॑वेम ॥१॥

०१ प्रातरग्निम् प्रातरिन्द्रम् ...{Loading}...
मूलम्

प्रा॒तर॒ग्निं प्रा॒तरिन्द्रꣳ॑ हवामहे प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना॑ ।
प्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पति॑म्प्रा॒तस्सोम॑मु॒त रु॒द्रꣳ हु॑वेम ।

001 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - लिङ्गोक्तदेवताः
  • ऋषिः - वसिष्ठः
  • छन्दः - जगती
Thomson & Solcum

प्रात꣡र् अग्नि꣡म् प्रात꣡र् इ꣡न्द्रं हवामहे
प्रात꣡र् मित्रा꣡व꣡रुणा प्रात꣡र् अश्वि꣡ना
प्रात꣡र् भ꣡गम् पूष꣡णम् ब्र꣡ह्मणस् प꣡तिम्
प्रातः꣡ सो꣡मम् उत꣡ रुद्रं꣡ हुवेम

Vedaweb annotation
Strata

Cretic

Pāda-label

genre M
genre M
genre M
genre M

Morph

agním ← agní- (nominal stem)
{case:ACC, gender:M, number:SG}

havāmahe ← √hū- (root)
{number:PL, person:1, mood:IND, tense:PRS, voice:MED}

índram ← índra- (nominal stem)
{case:ACC, gender:M, number:SG}

prātár ← prātár (invariable)
{}

prātár ← prātár (invariable)
{}

aśvínā ← aśvín- (nominal stem)
{case:ACC, gender:M, number:DU}

mitrā́váruṇā ← mitrā́váruṇa- (nominal stem)
{case:ACC, gender:M, number:DU}

prātár ← prātár (invariable)
{}

prātár ← prātár (invariable)
{}

bhágam ← bhága- (nominal stem)
{case:ACC, gender:M, number:SG}

bráhmaṇaḥ ← bráhman- (nominal stem)
{case:GEN, gender:N, number:SG}

pátim ← páti- (nominal stem)
{case:ACC, gender:M, number:SG}

prātár ← prātár (invariable)
{}

pūṣáṇam ← pūṣán- (nominal stem)
{case:ACC, gender:M, number:SG}

huvema ← √hū- (root)
{number:PL, person:1, mood:OPT, tense:AOR, voice:MED}

prātár ← prātár (invariable)
{}

rudrám ← rudrá- (nominal stem)
{case:ACC, gender:M, number:SG}

sómam ← sóma- (nominal stem)
{case:ACC, gender:M, number:SG}

utá ← utá (invariable)
{}

पद-पाठः

प्रा॒तः । अ॒ग्निम् । प्र॒तः । इन्द्र॑म् । ह॒वा॒म॒हे॒ । प्र॒तः । मि॒त्रावरु॑णा । प्रा॒तः । अ॒श्विना॑ ।
प्र॒तः । भग॑म् । पू॒षण॑म् । ब्रह्म॑णः । पति॑म् । प्र॒तः । सोम॑म् । उ॒त । रु॒द्रम् । हु॒वे॒म॒ ॥

Hellwig Grammar
  • prātar
  • [adverb]
  • “at dawn; early.”

  • agnimagni
  • [noun], accusative, singular, masculine
  • “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”

  • prātar
  • [adverb]
  • “at dawn; early.”

  • indraṃindramindra
  • [noun], accusative, singular, masculine
  • “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”

  • havāmahehvā
  • [verb], plural, Present indikative
  • “raise; call on; call; summon.”

  • prātar
  • [adverb]
  • “at dawn; early.”

  • mitrāvaruṇāmitrāvaruṇa
  • [noun], accusative, dual, masculine
  • “Varuna; Mitra.”

  • prātar
  • [adverb]
  • “at dawn; early.”

  • aśvināaśvin
  • [noun], accusative, dual, masculine
  • “Asvins; two.”

  • prātar
  • [adverb]
  • “at dawn; early.”

  • bhagambhaga
  • [noun], accusative, singular, masculine
  • “Bhaga; vulva; good fortune; vagina; bhaga [word]; sun; well-being; happiness; overlord.”

  • pūṣaṇampūṣan
  • [noun], accusative, singular, masculine
  • “Pushan; pūṣan [word]; sun.”

  • brahmaṇasbrahmaṇaḥbrahman
  • [noun], genitive, singular, neuter
  • “brahman; mantra; prayer; spell; Veda; Brahmin; sacred text; final emancipation; hymn; brahman [word]; Brāhmaṇa; study.”

  • patimpati
  • [noun], accusative, singular, masculine
  • “husband; overlord; king; deity; īśvara; ruler; pati [word]; commanding officer; leader; owner; mayor; lord.”

  • prātaḥprātar
  • [adverb]
  • “at dawn; early.”

  • somamsoma
  • [noun], accusative, singular, masculine
  • “Soma; moon; soma [word]; Candra.”

  • uta
  • [adverb]
  • “and; besides; uta [indecl.]; similarly; alike; even.”

  • rudraṃrudramrudra
  • [noun], accusative, singular, masculine
  • “Shiva; Rudra; eleven; rudra [word]; eleventh.”

  • huvemahu
  • [verb], plural, Aorist optative
  • “sacrifice; offer; pour; worship.”

सायण-भाष्यम्

प्रातः उषःकाले अग्निं देवं हवामहे वयं स्तोतार आह्वयामः । तथा प्रातःकाले इन्द्रं हवामहे। तथा मित्रावरुणा मित्रावरुणावहोरात्राभिमानिनौ देवौ प्रातः वयं हवामहे । तथाश्विनौ देवानां भिषजौ प्रातः वयं हवामहे । तथा प्रातः भगं देवं पूषणं देवं ब्रह्मणस्पतिं मन्त्राभिमानिनमेतत्संज्ञकं चाह्वयामः। तथा प्रातः सोमम् एतत्संज्ञकं देवम् उत अपि च रुद्रं देवं च हुवेम आह्वयामः ॥


प्रातःकालेऽग्न्यादीन्देवानाह्वयामः । प्रतिदेवं वाक्यभेदेन प्राधान्यद्योतनाय प्रातश्शब्दावृत्तिः । यत्रावृत्तिर्नास्ति तत्राप्यावृत्तिरुन्नेया ॥

सायणोक्त-विनियोगः

8यदुक्तं सूत्रकारेण - ‘तत्र सलिलमुपजुहुयात्’ इति । तत्र पूर्वोक्ते कर्मणि नासदासीयसूक्तगतैर्मन्त्रैर्जलद्रवेणोपहोमाः कर्तव्या इत्यर्थः । तस्मिन्मूक्ते प्रथमामृचमाह ।

हरदत्तोक्त-विनियोगः

दम्पत्योः हृदयविश्लेषे हृदयसंसर्गेप्सोर्होमः। - प्रातरग्निमिति ॥

हरदत्तः

अग्न्यादयः प्रसिद्धाः तान् प्रातः हवामहे आह्वयामः रक्षार्थम् । उत रुद्रं हुवेम अपि रुद्रं प्रातर् आह्वयामः ॥

Wilson
English translation:

“We invoke at dawn Agni; at dawn Indra; at dawn Mitra and Varuṇa; at dawn the Aśvins; at dawnBhaga, Pūṣan, Brahmaṇaspati; at dawn Soma and Rudra.”

Jamison Brereton

At early morning we call on Agni, at early morning on Indra, at early morning on Mitra and Varuṇa, at early morning on the Aśvins;
at early morning on Bhaga, Pūṣan, Brahmaṇaspati, at early morning on Soma and Rudra should we call.

Jamison Brereton Notes

As was just noted, this vs. is in Jagatī in an otherwise Triṣṭubh hymn (and hymn sequence) – or rather its first three quarters are. The final pāda is in Triṣṭubh and ends with the verb 1st pl. opt. huvema, which gives a Triṣṭubh cadence and also ends the first pāda of the next vs. (2a), contrasting with its semantic match 1st pl. pres.

indic. havāmahe in the first pāda (1a), which provides a Jagatī cadence. The switch in meter at the end of the vs., cleverly accomplished while holding the verb essentially constant, and the variant repetition of the opening of the 2nd hemistich, prātár bhágam, at the opening of vs. 2, prātar(-jítam) bhágam, knit the 1st vss. together despite the metrical difference and the range of gods in vs. 1.

Griffith

AGNI at dawn, and Indra we invoke at dawn, and Varuna and Mitra, and the Asvins twain.
Bhaga at dawn, Pusan, and Brahmanaspati, Soma at dawn, Rudra we will invoke at dawn.

Geldner

Am Morgen rufen wir Agni, am Morgen Indra, am Morgen Mitra und Varuna, am Morgen die beiden Asvin, am Morgen Bhaga, Pusan, Brahmanaspati. Am Morgen wollen wir Soma und Rudra rufen.

Grassmann

Frühmorgens laden Agni wir und Indra ein, frühmorgens Mitra-Varuna, die Ritter früh, Frühmorgens Bhaga, Puschan und Brihaspati, frühmorgens laden Soma wir und Rudra ein.

Elizarenkova

Рано утром Агни, рано утром Индру мы призываем,
Рано утром Митру-Варуну, рано утром Ашвинов,
Рано утром Бхагу, Пушана, Брахманаспати,
Рано утром Сому, а также Рудру мы хотим призывать.

अधिमन्त्रम् (VC)
  • लिङ्गोक्ताः
  • वसिष्ठः
  • निचृज्जगती
  • निषादः
दयानन्द-सरस्वती (हि) - विषयः

अब सात ऋचावाले इक्तालीसवें सूक्त का आरम्भ है, उसके प्रथम मन्त्र में प्रातःकाल उठ के जब तक सोवें तब तक मनुष्यों को क्या-क्या करना चाहिये, इस विषय को कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे हम लोग (प्रातः) प्रभात काल में (अग्निम्) अग्नि को (प्रातः) प्रभात समय में (इन्द्रम्) बिजुली वा सूर्य को (प्रातः) प्रातः समय (मित्रावरुणाः) प्राण और उदान के समान मित्र और राजा को तथा (प्रातः) प्रभात काल (अश्विना) सूर्य चन्द्रमा वैश्व वा पढ़ानेवालों की (हवामहे) विचार से प्रशंसा करें (प्रातः) प्रभात समय (भगम्) ऐश्वर्य्य को (पूषणम्) पुष्टि करनेवाले वायु को (ब्रह्मणस्पतिम्) वेद ब्रह्माण्ड वा सकलैश्वर्य के स्वामी जगदीश्वर को (सोमम्) समस्त ओषधियों को (उत) और (प्रातः) प्रभात समय (रुद्रम्) फल देने से पापियों को रुलानेवाले ईश्वर वा पाप फल भोगने से रोनेवाले जीव की (हुवेम) प्रशंसा करें, वैसे तुम भी प्रशंसा करो ॥१॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - मनुष्यों को रात्रि के पिछले पहर में उठ कर आवश्यक कार्य्य कर ध्यान से शरीरस्थ वा ब्रह्माण्डस्थ वा बिजुली, प्राण, उदान, मित्र, सूर्य, चन्द्रमा, ऐश्वर्य, पुष्टि, परमेश्वर, ओषधिगण और जीव विचार से जानने योग्य हैं, फिर अग्निहोत्रादि कामों से सब जगत् का उपकार कर कृतकृत्य होना चाहिये ॥१॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे मनुष्या! यथा वयं प्रातरग्निं प्रातरिन्द्रं प्रातर्मित्रावरुणा प्रातरश्विना हवामहे प्रातर्भगं पूषणं ब्रह्मणस्पतिं सोममुत प्राता रुद्रं हुवेम तथा यूयमप्याह्वयत ॥१॥

दयानन्द-सरस्वती (हि) - विषयः

अथ प्रातरुत्थाय यावच्छयनं तावन्मनुष्यैः किं किं कर्तव्यमित्याह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (प्रातः) प्रभाते (अग्निम्) पावकम् (प्रातः) (इन्द्रम्) विद्युतं सूर्यं वा (हवामहे) होमेन विचारेण प्रशंसेम (प्रातः) (मित्रावरुणा) प्राणोदानाविव सखिराजानौ (प्रातः) (अश्विना) सूर्याचन्द्रमसौ वैद्यावध्यापकौ वा (प्रातः) (भगम्) ऐश्वर्यम् (पूषणम्) पुष्टिकरं वायुम् (ब्रह्मणस्पतिम्) ब्रह्मणो वेदस्य ब्रह्माण्डस्य सकलैश्वर्यस्य वा स्वामिनं जगदीश्वरम् (प्रातः) (सोमम्) सर्वौषधिगणम् (उत) (रुद्रम्) पापफलदानेन पापिनां रोदयितारं पापफलभोगेन रोदकं जीवं वा (हुवेम) प्रशंसेम ॥१॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - मनुष्यैः रात्रेः पश्चिमे याम उत्थायावश्यकं कृत्वा ध्यानेन शरीरस्थं ब्रह्माण्डस्य वाऽग्निं विद्युतं प्राणोदानौ मित्राणि सूर्याचन्द्रमसावैश्वर्यं पुष्टिः परमेश्वर ओषधिगणः जीवश्च विचारेण वेदितव्यः पुनरग्निहोत्रादिभिः कर्मभिः सर्वं जगदुपकृत्य कृतकृत्यैर्भवितव्यम् ॥१॥

सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः

या सूक्तात माणसांच्या दिनचर्येचे वर्णन केलेले असून या सूक्ताच्या अर्थाची पूर्व सूक्तार्थाबरोबर संगती जाणावी.

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - माणसांनी रात्रीच्या प्रहरी उठून आवश्यक कार्य करून ध्यानपूर्वक शरीरातील किंवा ब्रह्मांडातील विद्युत, प्राण, उदान, मित्र, सूर्य, चंद्र, ऐश्वर्याची पुष्टी, परमेश्वर, औषधी व जीव हे विचारपूर्वक जाणावेत. नंतर अग्निहोत्र इत्यादी कार्य करून सर्व जगावर उपकार करून कृतकृत्य व्हावे. ॥ १ ॥

०२ प्रातर्जितम् भगमुग्रम् ...{Loading}...
०२ प्रातर्जितं भगमुग्रं ...{Loading}...

प्रा॒त॒र्-जितं॒ +++(=जयशीलं)+++ भग॑म् उ॒ग्रं हु॑वेम
व॒यं पु॒त्रम् अदि॑ते॒र् यो वि॑ध॒र्ता।
आ॒ध्रश् +++(=दरिद्रश्)+++ चि॒द् यं मन्य॑मानस् तु॒रश्+++(=त्वरमाणो)+++-चि॒द्
राजा॑ चि॒द् यं भगं॑ भ॒क्षी+++(=भजामी)+++त्याह॑ ॥२॥

०२ प्रातर्जितम् भगमुग्रम् ...{Loading}...
मूलम्

प्रा॒त॒र्जितं॒ भग॑मु॒ग्रꣳ हु॑वेम व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता ।
आ॒ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॒द्राजा॑ चि॒द्यं भगं॑ भ॒क्षीत्याह॑ ।

002 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - भगः
  • ऋषिः - वसिष्ठः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

प्रातर्जि꣡तम् भ꣡गम् उग्रं꣡ हुवेम
वय꣡म् पुत्र꣡म् अ꣡दितेर् यो꣡ विधर्ता꣡
आध्र꣡श् चिद् य꣡म् म꣡न्यमानस् तुर꣡श् चिद्
रा꣡जा चिद् य꣡म् भ꣡गम् भक्षी꣡ति आ꣡ह

Vedaweb annotation
Strata

Cretic

Pāda-label

genre M
genre M
genre M
genre M

Morph

bhágam ← bhága- (nominal stem)
{case:ACC, gender:M, number:SG}

huvema ← √hū- (root)
{number:PL, person:1, mood:OPT, tense:AOR, voice:MED}

prātarjítam ← prātarjít- (nominal stem)
{case:ACC, gender:M, number:SG}

ugrám ← ugrá- (nominal stem)
{case:ACC, gender:M, number:SG}

áditeḥ ← áditi- (nominal stem)
{case:GEN, gender:F, number:SG}

putrám ← putrá- (nominal stem)
{case:ACC, gender:M, number:SG}

vayám ← ahám (pronoun)
{case:NOM, number:PL}

vidhartā́ ← vidhartár- (nominal stem)
{case:NOM, gender:M, number:SG}

yáḥ ← yá- (pronoun)
{case:NOM, gender:M, number:SG}

ādhráḥ ← ādhrá- (nominal stem)
{case:NOM, gender:M, number:SG}

cit ← cit (invariable)
{}

cit ← cit (invariable)
{}

mányamānaḥ ← √man- 1 (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:MED}

turáḥ ← turá- 1 (nominal stem)
{case:NOM, gender:M, number:SG}

yám ← yá- (pronoun)
{case:ACC, gender:M, number:SG}

ā́ha ← √ah- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:ACT}

bhágam ← bhága- (nominal stem)
{case:ACC, gender:M, number:SG}

bhakṣi ← √bhaj- (root)
{number:SG, person:2, mood:IMP, voice:ACT}

cit ← cit (invariable)
{}

íti ← íti (invariable)
{}

rā́jā ← rā́jan- (nominal stem)
{case:NOM, gender:M, number:SG}

yám ← yá- (pronoun)
{case:ACC, gender:M, number:SG}

पद-पाठः

प्रा॒तः॒ऽजित॑म् । भग॑म् । उ॒ग्रम् । हु॒वे॒म॒ । व॒यम् । पु॒त्रम् । अदि॑तेः । यः । वि॒ऽध॒र्ता ।
आ॒ध्रः । चि॒त् । यम् । मन्य॑मानः । तु॒रः । चि॒त् । राजा॑ । चि॒त् । यम् । भग॑म् । भ॒क्षि॒ । इति॑ । आह॑ ॥

Hellwig Grammar
  • prātarjitamprātar
  • [adverb]
  • “at dawn; early.”

  • prātarjitamjitamjit
  • [noun], accusative, singular, masculine
  • “curative; removing; victorious; winning.”

  • bhagambhaga
  • [noun], accusative, singular, masculine
  • “Bhaga; vulva; good fortune; vagina; bhaga [word]; sun; well-being; happiness; overlord.”

  • ugraṃugramugra
  • [noun], accusative, singular, masculine
  • “powerful; awful; dangerous; intense; mighty; potent; colicky; atrocious.”

  • huvemahvā
  • [verb], plural, Present optative
  • “raise; call on; call; summon.”

  • vayammad
  • [noun], nominative, plural
  • “I; mine.”

  • putramputra
  • [noun], accusative, singular, masculine
  • “son; putra [word]; male child; Putra; Bodhisattva.”

  • aditeraditeḥaditi
  • [noun], genitive, singular, feminine
  • “Aditi; aditi [word].”

  • yoyaḥyad
  • [noun], nominative, singular, masculine
  • “who; which; yat [pronoun].”

  • vidhartāvidhartṛ
  • [noun], nominative, singular, masculine
  • “organizer.”

  • ādhraśādhraḥādhra
  • [noun], nominative, singular, masculine
  • “weak.”

  • cidcit
  • [adverb]
  • “even; indeed.”

  • yamyad
  • [noun], accusative, singular, masculine
  • “who; which; yat [pronoun].”

  • manyamānasmanyamānaḥman
  • [verb noun], nominative, singular
  • “think of; name; believe; teach; honor; deem; recommend; approve; think; define; call; respect; believe; enumerate; understand; see; describe.”

  • turaśturaḥtura
  • [noun], nominative, singular, masculine
  • “powerful; noble; noble.”

  • cidcit
  • [adverb]
  • “even; indeed.”

  • rājārājan
  • [noun], nominative, singular, masculine
  • “king; Kshatriya; rājan [word]; best; rājāvarta; Yakṣa.”

  • cidcit
  • [adverb]
  • “even; indeed.”

  • yamyad
  • [noun], accusative, singular, masculine
  • “who; which; yat [pronoun].”

  • bhagambhaga
  • [noun], accusative, singular, masculine
  • “Bhaga; vulva; good fortune; vagina; bhaga [word]; sun; well-being; happiness; overlord.”

  • bhakṣītybhakṣibhaj
  • [verb], singular, Aorist inj. (proh.)
  • “eat; enjoy; enter (a state); worship; love; flee; possess; fall to one’s share; partake; share; get; approach; love; use.”

  • bhakṣītyiti
  • [adverb]
  • “thus; so; iti [word].”

  • āhaah
  • [verb], singular, Perfect indicative
  • “describe; state; say; enumerate; call; name; teach; tell; deem; explain; say; define.”

सायण-भाष्यम्

यः भगो देवः विधर्ता विश्वस्य जगतो धारकः जितं जयशीलम् उग्रम् उद्गूर्णम् अदितेः पुत्रं भगं देवं प्रातःकाल एव वयं हुवेम आह्वयामः । आध्रश्चित् दरिद्रोऽपि स्तोता यं भगं देवं मन्यमानः स्तुवन् भगं भजनीयं धनं भक्षि भज विभज मह्यं देहि इति आह ब्रवीति । तुरश्चित् । तुरतिर्गतिकर्मा। प्राप्तधनोऽपि राजा चित् समर्थोऽपि जनः यं भगं देवं भजनीयं धनं मह्यं भक्षि देहीत्याह । तं भगं प्रातरेव वयं हुवेमेति संबन्धः ॥


प्रातःकाले जितं जययुक्तमुग्रं वैरिषु तीव्रं भगं देवं हुवेम आह्वयामः । कीदृशम्? अदितेः पुत्रमादित्यं, य आदित्यो विशेषेण जगतो धारयिता तमिति पूर्वत्रान्वयः । आध्रश्चित् दरिद्रोऽपि यं देवमभिमतप्रदं मन्यमानः भगं देवं भक्षीत्याह भजनं करोमीति ब्रूते, तथा तुरश्चित् कार्येषु त्वरमाणोऽपि यं भगं कार्यसाधकं मन्यमानो भजेयेति ब्रूते, तथा राजाचित् रजाऽपि यं भगं राज्यसाधकं मन्यमानो भजेयेति ब्रूते तं भगमाह्वयाम इति पूवत्रान्वयः ॥

सायणोक्त-विनियोगः

18अथ वपाया याज्यामाह ।

हरदत्तः

प्रातर्जितमिति ॥ प्रातः प्रातः काले जयतीति प्रातर्जित् तं भगं आदित्यानामन्यतमं उग्रं अनभिभवनीयं वयं हुवेम आह्वयामः पुत्रं अदितेः आदित्यं यो विधर्ता सर्वस्य धारयिता वृष्ट्यादिना । आध्रः दरिद्रः तुरः त्वरमाणः । चिच्-छब्दो ऽप्य्-अर्थे । भक्षीति भजेर्लिङर्थे लुङि रूपम् ।

आध्रोऽपि त्वरमाणो ऽपि राजापि मन्यमानः जानानश्चेत् यं भगं इत्थमाह । कथम्? भगं भक्षि भगं भजेयेति जानानः सर्वं एवं यस्य भक्ततामाशास्ते इत्यर्थः ॥

Wilson
English translation:

“We invoke at dawn fierce Bhaga, the son of Aditi, who is the sustainer (of the world), to whom the poorman praising him applies, saying, give (me wealth), to whom the opulent prince (addresses the same prayer).”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Towhom the poor man: ādhraścid yam manya mānas turascid rājā cid yam bhagam bhakṣity aha: the ādhra= unsatisfied, hungry, or poor;

Ura = atura, sick, or yama

Jamison Brereton

We should call on the one victorious at early morning, Bhaga the strong, Aditi’s son, who is the distributor,
to whom even a person who thinks himself weak (and also) even the powerful, even the king says “Apportion me a portion.”

Jamison Brereton Notes

On the first pāda of this vs. see comm. immediately above.

The referent of the repeated rel. prn. yá- (b, c, d) is Bhaga, and we therefore might expect that in the sequence in d yám bhágam the latter word refers to the god (as the same acc. does in pāda a and in 1c). But instead it is almost surely merely a pun on the divine name and its first reading is as the homonymous (and of course etymologically identical) common noun ‘portion’ – though the more usual word for ‘portion’ is bhāgá-. At best it could be read twice, once as the name, once the common noun (“which Bhaga … portion …”). If we follow the Pp., bhágam must be part of the quotation ended by íti, because the other word in the quotation, bhakṣi, is read by the Pp. as unaccented and cannot therefore be initial in the quotation/clause.

In principle, however, the sandhi form bhakṣī́ti could contain both an accented particle íti and an accented bhakṣí, contra the Pp. which could – and should – then be the only word in the quotation.

Part – but only part – of the solution depends on how we analyze the verb form. Oldenberg and Geldner inter alia (e.g., Scarlatta 157) take it as a 1st sg. middle, which could therefore be accented, since medial s-aor. forms take accent on the ending (cf. bhakṣīyá, bhakṣīmahí) – though it need not be. (Indeed no one, as far as I know, rejects the unaccented Pp reading in favor of *bhakṣí.) I follow the view of Sāyaṇa. (also Grassmann, Wh. [AV tr. III.16.2], Narten [p. 179 n. 512] inter alia [see Oldenberg’s reff.]), that it is a 2nd sg. act., that is, a -si impv. (ultimately derived from the act. s-aor. subjunctive; cf. bhakṣat), where we should expect root accent (*bhákṣi) if the form were to be accented. Because there seems to be universal agreement that bhakṣi is unaccented, the divergent interpretations of the morphology do not affect the interpr. of where the quotation begins, but it seems worthwhile to point out the possible interpr. not taken.

One reason I prefer the -si impv. interpr. is that the 1st sg. interpr. might impose more modality on an injunctive than we might expect: cf. Geldner’s “ich möchte … teilhaft werden” (though Scarlatta’s “ich bekomme …” avoids modality). The context favors a request, rather than a statement of accomplishment. 67

Griffith

We will invoke strong, early-conquering Bhaga, the Son of Aditi, the great supporter:
Thinking of whom, the poor, yea, even the mighty, even the King himself says, Give me Bhaga.

Geldner

Bhaga, den mächtigen Sieger am Morgen, wollen wir rufen, der Aditi Sohn, der der Verteiler ist, zu dem auch wer sich für schwach hält, und auch der Mächtige, zu dem selbst der König sagt: Ich möchte des Glückes, des Bhaga, teilhaft werden.

Grassmann

Wir wollen den, der früh gewinnt und austheilt, den mächt’gen Bhaga, den Aditja, rufen, Von dem der schwache, ja auch der sich stark dünkt, der König selbst »dich möcht’ ich haben« saget.

Elizarenkova

Рано утром побеждающего Бхагу грозного мы хотим призывать,
Сына Адити, (того,) кто распределитель (благ),
О котором и слабый, и тот, кто считает себя сильным,
И сам царь говорит: Пусть буду я причастен к Бхаге!

अधिमन्त्रम् (VC)
  • भगः
  • वसिष्ठः
  • निचृत्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर मनुष्यों को क्या करना चाहिये, इस विषय को अगले मन्त्र में कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे मनुष्यो ! (यः) जो (अदितेः) अन्तरिक्षस्थ भूमि वा प्रकाश का (विधर्ता) वा विविध लोकों का धारण करनेवाला (आध्रः, चित्) जो सब ओर से धारण सा किया जाता (मन्यमानः) जानता हुआ (तुरः) शीघ्रकारी (राजा) प्रकाशमान (चित्) निश्चय से परमात्मा (यम्) जिस (भगम्) ऐश्वर्य्य की प्राप्ति होने को (आह) उपदेश देता है, जिसकी प्रेरणा पाये हुए (वयम्) हम लोग (पुत्रम्) पुत्र के समान (प्रातर्जितम्) प्रातःकाल ही उत्तमता से प्राप्त होने को योग्य (उग्रम्) तेजोमय तेज भरे हुए (भगम्) ऐश्वर्य्य को (हुवेम) कहें (इति) इस प्रकार (यम्, चित्) जिस को निश्चय से मैं (भक्षि) सेवूँ, उसकी सब उपासना करें ॥२॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार हैं। मनुष्यों को चाहिये कि प्रातः समय उठकर सब के आधार परमेश्वर का ध्यान कर सब करने योग्य कामों को नाना प्रकार से चिंतवन कर धर्म और पुरुषार्थ से पाये हुए ऐश्वर्य को भोगें वा भुगावें, यह ईश्वर उपदेश देता है ॥२॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे मनुष्या ! योऽदितेर्विधर्ताऽऽध्रश्चिन्मन्यमानस्तुरो राजा चिदिव परमात्मा यं भगं प्राप्तुमाह यत्प्रेरिता वयं पुत्रमिव प्रातर्जितमुग्रं भगं हुवेमेति यं चिदहं भक्षि तं सर्व उपासीरन् ॥२॥

दयानन्द-सरस्वती (हि) - विषयः

पुनर्मनुष्यैः किं कर्त्तव्यमित्याह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (प्रातर्जितम्) प्रातरेव जेतुमुत्कर्षयितुं योग्यम् (भगम्) ऐश्वर्यम् (उग्रम्) तेजोमयम् (हुवेम) शब्दयेम (वयम्) (पुत्रम्) पुत्रमिव वर्तमानम् (अदितेः) अन्तरिक्षस्थाया भूमेः प्रकाशस्य वा (यः) (विधर्ता) विविधानां लोकानां धर्ता (आध्रः) यः सर्वैस्समन्ताद् ध्रियते (चित्) अपि (यम्) (मन्यमानः) विजानन् (तुरः) शीघ्रकारी (चित्) इव (राजा) प्रकाशमानः (चित्) अपि (यम्) (भगम्) ऐश्वर्यम् (भक्षि) भजेयं सेवेय (इति) अनेन प्रकारेण (आह) उपदिशतीश्वरः ॥२॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। मनुष्यैः प्रातरुत्थाय सर्वाधारं परमेश्वरं ध्यात्वा सर्वाणि कर्तव्यानि कार्याणि विचिन्त्य धर्मेण पुरुषार्थेन प्राप्तमैश्वर्यं भोक्तव्यं भोजयितव्यमितीश्वर उपदिशति ॥२॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहेत. माणसांनी प्रातःकाळी उठून सर्वांचा आधार असलेला परमेश्वराचे ध्यान करून व करण्यायोग्य काम करून विविध प्रकारचे चिंतन करून धर्म व पुरुषार्थाने प्राप्त झालेले ऐश्वर्य भोगावे व भोगवावे. हा ईश्वराचा उपदेश आहे. ॥ २ ॥

०३ भग प्रणेतर्भग ...{Loading}...
०३ भग प्रणेतर्भग ...{Loading}...

भग॒ प्रणे॑त॒र्, भग॒ सत्य॑राधो॒!
भगे॒मां धिय॒म् उद॑वा॒ +++(=रक्ष)+++ दद॑न् नः ।
भग॒ प्र णो॑ जनय॒ गोभि॒र् अश्वै॒र्
भग॒ प्र नृभि॑र् नृ॒वन्तः॑ स्याम ॥३॥

०३ भग प्रणेतर्भग ...{Loading}...
मूलम्

भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधो॒ भगे॒मान्धिय॒मुद॑व॒ दद॑न्नः ।
भग॒ प्रणो॑ जनय॒ गोभि॒रश्वै॒र्भग॒ प्रनृभि॑र्नृ॒वन्त॑स्स्याम ।

003 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - भगः
  • ऋषिः - वसिष्ठः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

भ꣡ग प्र꣡णेतर् भ꣡ग स꣡त्यराधो
भ꣡गेमां꣡ धि꣡यम् उ꣡द् अवा द꣡दन् नः
भ꣡ग प्र꣡ णो जनय गो꣡भिर् अ꣡श्वैर्
भ꣡ग प्र꣡ नृ꣡भिर् नृव꣡न्तः सियाम

Vedaweb annotation
Strata

Cretic

Pāda-label

genre M
genre M
genre M
genre M

Morph

bhága ← bhága- (nominal stem)
{case:VOC, gender:M, number:SG}

bhága ← bhága- (nominal stem)
{case:VOC, gender:M, number:SG}

práṇetar ← praṇetár- (nominal stem)
{case:VOC, gender:M, number:SG}

sátyarādhaḥ ← satyárādhas- (nominal stem)
{case:VOC, gender:M, number:SG}

ava ← √avⁱ- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

bhága ← bhága- (nominal stem)
{case:VOC, gender:M, number:SG}

dádat ← √dā- 1 (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT}

dhíyam ← dhī́- (nominal stem)
{case:ACC, gender:F, number:SG}

imā́m ← ayám (pronoun)
{case:ACC, gender:F, number:SG}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

út ← út (invariable)
{}

áśvaiḥ ← áśva- (nominal stem)
{case:INS, gender:M, number:PL}

bhága ← bhága- (nominal stem)
{case:VOC, gender:M, number:SG}

góbhiḥ ← gáv- ~ gó- (nominal stem)
{case:INS, gender:M, number:PL}

janaya ← √janⁱ- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

prá ← prá (invariable)
{}

bhága ← bhága- (nominal stem)
{case:VOC, gender:M, number:SG}

nŕ̥bhiḥ ← nár- (nominal stem)
{case:INS, gender:M, number:PL}

nr̥vántaḥ ← nr̥vánt- (nominal stem)
{case:NOM, gender:M, number:PL}

prá ← prá (invariable)
{}

syāma ← √as- 1 (root)
{number:PL, person:1, mood:OPT, tense:PRS, voice:ACT}

पद-पाठः

भग॑ । प्रने॑त॒रिति॒ प्रऽने॑तः । भग॑ । सत्य॑ऽराधः । भग॑ । इ॒माम् । धिय॑म् । उत् । अ॒व॒ । दद॑त् । नः॒ ।
भग॑ । प्र । नः॒ । ज॒न॒य॒ । गोभिः॑ । अश्वैः॑ । भग॑ । प्र । नृऽभिः॑ । नृ॒ऽवन्तः॑ । स्या॒म॒ ॥

Hellwig Grammar
  • bhaga
  • [noun], vocative, singular, masculine
  • “Bhaga; vulva; good fortune; vagina; bhaga [word]; sun; well-being; happiness; overlord.”

  • praṇetarpraṇetṛ
  • [noun], vocative, singular, masculine
  • “leader.”

  • bhaga
  • [noun], vocative, singular, masculine
  • “Bhaga; vulva; good fortune; vagina; bhaga [word]; sun; well-being; happiness; overlord.”

  • satyarādhosatya
  • [noun]
  • “true; real; real; faithful; good.”

  • satyarādhorādhaḥrādhas
  • [noun], vocative, singular, masculine
  • “gift; munificence; liberality; bounty.”

  • bhagemāṃbhaga
  • [noun], vocative, singular, masculine
  • “Bhaga; vulva; good fortune; vagina; bhaga [word]; sun; well-being; happiness; overlord.”

  • bhagemāṃimāmidam
  • [noun], accusative, singular, feminine
  • “this; he,she,it (pers. pron.); here.”

  • dhiyamdhī
  • [noun], accusative, singular, feminine
  • “intelligence; prayer; mind; insight; idea; hymn; purpose; art; knowledge.”

  • ud
  • [adverb]
  • “up.”

  • avāavaav
  • [verb], singular, Present imperative
  • “support; help; prefer; prefer; like.”

  • dadandadat
  • [verb noun], nominative, singular
  • “give; add; perform; put; administer; fill into; give; ignite; put on; offer; use; fuel; pour; grant; feed; teach; construct; insert; drip; wrap; pay; hand over; lend; inflict; concentrate; sacrifice; splint; poultice; create.”

  • naḥmad
  • [noun], dative, plural
  • “I; mine.”

  • bhaga
  • [noun], vocative, singular, masculine
  • “Bhaga; vulva; good fortune; vagina; bhaga [word]; sun; well-being; happiness; overlord.”

  • pra
  • [adverb]
  • “towards; ahead.”

  • ṇonaḥmad
  • [noun], accusative, plural
  • “I; mine.”

  • janayajanay√jan
  • [verb], singular, Present imperative
  • “cause; give birth; produce; beget; generate; originate; create; create; make.”

  • gobhirgobhiḥgo
  • [noun], instrumental, plural, masculine
  • “cow; cattle; go [word]; Earth; bull; floor; milk; beam; sunbeam; leather; hide; horn; language; bowstring; earth; ox; Svarga.”

  • aśvairaśvaiḥaśva
  • [noun], instrumental, plural, masculine
  • “horse; aśva [word]; Aśva; stallion.”

  • bhaga
  • [noun], vocative, singular, masculine
  • “Bhaga; vulva; good fortune; vagina; bhaga [word]; sun; well-being; happiness; overlord.”

  • pra
  • [adverb]
  • “towards; ahead.”

  • nṛbhirnṛbhiḥnṛ
  • [noun], instrumental, plural, masculine
  • “man; man; nṛ [word]; crew; masculine.”

  • nṛvantaḥnṛvat
  • [noun], nominative, plural, masculine
  • “rich in men.”

  • syāmaas
  • [verb], plural, Present optative
  • “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”

सायण-भाष्यम्

हे भग देव त्वं प्रणेता प्रकर्षेण नेतासि । तादृश प्रणेतः हे भग त्वं सत्यराधः सत्यधनोऽसि । तादृश सत्यराधो हे भग त्वं नः अस्मभ्यं ददत् कामान् प्रयच्छन् इमाम् अस्मदीयां धियं स्तुतिम् उदव उद्रक्ष फलयुक्तां कुरु । हे भग त्वं गोभिरश्वैःनः अस्मान् प्र जनय प्रोद्भूतान् कुरु । हे भग त्वत्प्रसादाद्वयं नृभिः नेतृभिः पुत्रादिभिः नृवन्तः मनुष्यवन्तः प्र स्याम प्रभवेम ॥


हे प्रणेतः प्रकर्षेण नेतुं कुशल हे भगदेव अस्मान् कर्मणि प्रणयेति शेषः । हे सत्यराधः सत्यधन भगदेव अस्मभ्यं धनं देहीति शेषः । हे भग नोऽस्मभ्यमिमां धियं ददत् कर्मानुष्ठानबुद्धिं प्रयच्छन् उदव उत्कर्षेण रक्ष । हे भगदेव नः अस्मान् गोभिरश्वैः प्रजनय तद्युक्तान् कुर्वित्यर्थः । हे भग त्वत्प्रसादाद्वयं नृभिः पुत्रपौत्रादिभिः पुरुषैः नृवन्तः पुरुषवन्तः स्याम ॥

सायणोक्त-विनियोगः

19अथ पुरोडाशस्य पुरोनुवाक्यामाह ।

हरदत्तः

भग प्रणेतरिति ॥ हे भग । सर्वस्य प्रणेतः आदरार्थं पुनःपुनरामन्त्र्यते । भग । सत्यराधः । राधः इति धननाम । भग । इमां धियं येयं मम बुद्धिः सपत्नी बाधेयेति तां सपत्नीबाधनं वा उदव उत्तिष्ठमानो भूत्वा रक्षतात् पर्यायेण रक्ष ददत् नः अस्मभ्यं अभिमतं ददत् । हे भग । त्वं नः अस्मान् गोभिरश्वैश् च प्रजनय समृद्धान् कुरु । हे भग । त्वत्प्रसादात् वयं नृभि दासादिभिः नृवन्तः प्रकर्षेण स्याम

Wilson
English translation:

Bhaga, chief leader of rites, Bhaga, faithful granting (our wishes), fructify ceremony, enrich us withcattle and horses; may we Bhaga, be eminent with male descendants and followers.”

Jamison Brereton

O Bhaga the leader, o Bhaga whose generosity is real, o Bhaga—promote this poetic insight of ours as you give to us.
Bhaga, propagate us with cows and horses; Bhaga, might we, possessed of superior men, be preeminent through our men.

Jamison Brereton Notes

Although the prātár of vs. 1 and 2a has disappeared, this vs. seems to contain a reminiscence of it: 1c #prātár bhágam is echoed by 3a #bhága prá(ṇe)tar (in opposite order), and pādas c and d then pick up prá ṇ(etar) of 3a in #bhága prá ṇo and #bhága prá nṛ́bhiḥ (latter without retroflexion). This is hardly the most sophisticated effect in Rigvedic poetry, but it is an illustration of the subtle concatenative effects that can provide unity and a throughline in even the most banal (as this hymn mostly is) composition.

03-05 ...{Loading}...
Jamison Brereton Notes

The concatenation continues in the next vss. The ending of vs. 3, … nṛvántaḥ syāma, echoes in the following two vss. The 1st pl. opt. syāma is repeated at the end of 4a and d and 5b, while the -vant-stem adj. shifts from nṛvántaḥ (3d) to another punning bhágavantaḥ (both ‘possessing a portion’ and ‘accompanied by Bhaga’) in bhágavantaḥ syāma (4a, 5b; cf. bhágavān 5a). And bhágavān in 5a matches maghavan in the same metrical position in 4c.

Griffith

Bhaga our guide, Bhaga whose gifts are faithful, favour this song, and give us wealth, O Bhaga.
Bhaga, augment our store of kine and horses, Bhaga, may we be rich in men and heroes.

Geldner

Bhaga, du Führer, Bhaga, du wahrhaft Belohnender, Bhaga, nimm dieses Gebet gut auf, indem du uns schenkst! Bhaga, mehre uns an Rindern, an Rossen; Bhaga, an Männern möchten wir reich sein.

Grassmann

O Bhaga, Führer, Bhaga, wahrhaft reicher, begünst’ge, Bhaga, dieses Lied, uns spendend, O Bhaga, mach uns reich an Ross und Rindern, und lass, o Bhaga, uns an Helden reich sein.

Elizarenkova

О Бхага, ведущий вперед, о Бхага, истинно дарящий,
О Бхага, поддержи эту молитву, одаряя нас!
О Бхага, обогати нас коровами (и) конями!
О Бхага, пусть мы, богатые мужами, выделяемся мужами!

अधिमन्त्रम् (VC)
  • भगः
  • वसिष्ठः
  • निचृत्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर मनुष्यों को ईश्वर की प्रार्थना क्यों करनी चाहिये, इस विषय को अगले मन्त्र में कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (भग) सकलैश्वर्य्ययुक्त (प्रणेतः) उत्तमता से प्राप्ति करानेवाले (भग, सत्यराधः) अत्यन्त सेवा करने योग्य प्रकृतिरूप धनयुक्त (भग) सकल ऐश्वर्य देनेवाले ईश्वर ! आप कृपा कर (नः) हम लोगों के लिये (इमाम्) इस प्रशंसायुक्त (धियम्) उत्तम बुद्धि को (ददत्) देते हुए हम लोगों की (उत्, अव) उत्तमता से रक्षा कीजिये, हे (भग) सर्वसामग्री युक्त ! (नः) हम लोगों के लिये (गोभिः) गौवें वा पृथिवी आदि से (अश्वैः) वा शीघ्रगामी घोड़ा वा पवन वा बिजुली आदि से (प्र, जनय) उत्तमता से उत्पत्ति दीजिये, हे (भग) सकलैश्वर्य्य युक्त ! आप हम लोगों को (नृभिः) नायक श्रेष्ठ मनुष्यों से (प्र) उत्तम उत्पत्ति दीजिये जिस से हम लोग (नृवन्तः) बहुत उत्तम मनुष्य युक्त (स्याम) हों ॥३॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - जो मनुष्य ईश्वर की आज्ञा, प्रार्थना, ध्यान और उपासना का आचरण पहिले करके पुरुषार्थ करते हैं, वे धर्मात्मा होकर अच्छे सहायवान् हुए सकल ऐश्वर्य को प्राप्त होते हैं ॥३॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे भग प्रणेतर्भग सत्यराधो भगेश्वर ! त्वं कृपया न इमां धियं दददस्मानुदव हे भग ! नो गोभिरश्वैः प्र जनय, हे भग ! त्वमस्मान्नृभिः प्र जनय यतो वयं नृवन्तस्स्याम ॥३॥

दयानन्द-सरस्वती (हि) - विषयः

पुनर्मनुष्यैरीश्वरः किमर्थं प्रार्थनीय इत्याह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (भग) सकलैश्वर्ययुक्त (प्रणेतः) प्रकर्षेण प्रापक (भग) सेवनीयतम (सत्यराधः) सत्यं राधः प्रकृत्याख्यं धनं यस्य तत्सम्बुद्धौ (भग) सकलैश्वर्यप्रद (इमाम्) वर्तमानां प्रशस्ताम् (धियम्) प्रज्ञाम् (उत्) (अव) रक्ष वर्धय वा। अत्र द्व्यचो॰ इति दीर्घः। (ददत्) प्रयच्छन् (नः) अस्मभ्यम् (भग) सर्वसामग्रीप्रद (प्र) (नः) अस्मभ्यम् (जनय) (गोभिः) धेनुभिः पृथिव्यादिभिर्वा (अश्वैः) तुरङ्गैर्महद्भिर्विद्युदादिभिर्वा (भग) सकलैश्वर्ययुक्त (प्र) (नृभिः) नायकैः श्रेष्ठैर्मनुष्यैः (नृवन्तः) बहूत्तममनुष्ययुक्ताः (स्याम) भवेम ॥३॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - ये मनुष्या ईश्वराज्ञाप्रार्थनाध्यानोपासनानुष्ठानपुरःसरं पुरुषार्थं कुर्वन्ति ते धर्मात्मानो भूत्वा सुसहायास्सन्तः सकलैश्वर्यं लभन्ते ॥३॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - जी माणसे ईश्वराची आज्ञा, प्रार्थना, ध्यान व उपासना प्रथम करून नंतर पुरुषार्थ करतात ती धर्मात्मा बनून साह्यकर्ती होतात व संपूर्ण ऐश्वर्य प्राप्त करतात. ॥ ३ ॥

०४ उतेदानीम् भगवन्तस्स्यामोत ...{Loading}...
०४ उतेदानीं भगवन्तः ...{Loading}...

उ॒तेदानीं॒ भग॑वन्तः स्याम॒॒+
+उ॒त प्र॑पि॒त्व +++(=सायङ्काले)+++ उ॒त मध्ये॒ अह्ना॑म् ।
उ॒तोदि॑ता मघ-व॒न्त्! सूर्य॑स्य
व॒यं दे॒वानां॑ सुम॒तौ स्या॑म ॥४॥

०४ उतेदानीम् भगवन्तस्स्यामोत ...{Loading}...
मूलम्

उ॒तेदानीं॒ भग॑वन्तस्स्यामो॒त प्रपि॒त्व उ॒त मध्ये॒ अह्ना॑म् ।
उ॒तोदि॑ता मघव॒न्त्सूर्य॑स्य व॒यन्दे॒वानाꣳ॑ सुम॒तौ स्या॑म ।

004 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - भगः
  • ऋषिः - वसिष्ठः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

उते꣡दा꣡नीम् भ꣡गवन्तः सियाम
उत꣡ प्रपित्व꣡ उत꣡ म꣡ध्ये अ꣡ह्नाम्
उतो꣡दिता मघवन् सू꣡रियस्य
वयं꣡ देवा꣡नां सुमतउ꣡ सियाम

Vedaweb annotation
Strata

Cretic

Pāda-label

genre M
genre M
genre M
genre M

Morph

bhágavantaḥ ← bhágavant- (nominal stem)
{case:NOM, gender:M, number:PL}

idā́nīm ← idā́nīm (invariable)
{}

syāma ← √as- 1 (root)
{number:PL, person:1, mood:OPT, tense:PRS, voice:ACT}

utá ← utá (invariable)
{}

áhnām ← áhar ~ áhan- (nominal stem)
{case:GEN, gender:N, number:PL}

mádhye ← mádhya- (nominal stem)
{case:LOC, gender:N, number:SG}

prapitvé ← prapitvá- (nominal stem)
{case:LOC, gender:N, number:SG}

utá ← utá (invariable)
{}

utá ← utá (invariable)
{}

maghavan ← maghávan- (nominal stem)
{case:VOC, gender:M, number:SG}

sū́ryasya ← sū́rya- (nominal stem)
{case:GEN, gender:M, number:SG}

úditā ← úditi- (nominal stem)
{case:LOC, gender:F, number:SG}

utá ← utá (invariable)
{}

devā́nām ← devá- (nominal stem)
{case:GEN, gender:M, number:PL}

sumataú ← sumatí- (nominal stem)
{case:LOC, gender:F, number:SG}

syāma ← √as- 1 (root)
{number:PL, person:1, mood:OPT, tense:PRS, voice:ACT}

vayám ← ahám (pronoun)
{case:NOM, number:PL}

पद-पाठः

उ॒त । इ॒दानी॑म् । भग॑ऽवन्तः । स्या॒म॒ । उ॒त । प्र॒ऽपि॒त्वे । उ॒त । मध्ये॑ । अह्ना॑म् ।
उ॒त । उत्ऽइ॑ता । म॒घ॒ऽव॒न् । सूर्य॑स्य । व॒यम् । दे॒वाना॑म् । सु॒ऽम॒तौ । स्या॒म॒ ॥

Hellwig Grammar
  • utedānīmuta
  • [adverb]
  • “and; besides; uta [indecl.]; similarly; alike; even.”

  • utedānīmidānīm
  • [adverb]
  • “now.”

  • bhagavantaḥbhagavat
  • [noun], nominative, plural, masculine
  • “honorable; divine; fortunate; holy; adorable; happy; august; favored.”

  • syāmotasyāmaas
  • [verb], plural, Present optative
  • “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”

  • syāmotauta
  • [adverb]
  • “and; besides; uta [indecl.]; similarly; alike; even.”

  • prapitvaprapitveprapitva
  • [noun], locative, singular, neuter
  • “beginning.”

  • uta
  • [adverb]
  • “and; besides; uta [indecl.]; similarly; alike; even.”

  • madhyemadhya
  • [noun], locative, singular, neuter
  • “midst; center; cavity; inside; middle; center; waist; group; pulp; torso; time interval; area; series; madhya [word]; Madhya; noon; middle; middle age; span; belly.”

  • ahnāmahar
  • [noun], genitive, plural, neuter
  • “day; day; ahar [word]; day; day.”

  • utoditāuta
  • [adverb]
  • “and; besides; uta [indecl.]; similarly; alike; even.”

  • utoditāuditāuditi
  • [noun], locative, singular, feminine
  • “rise.”

  • maghavan
  • [noun], vocative, singular, masculine
  • “big.”

  • sūryasyasūrya
  • [noun], genitive, singular, masculine
  • “sun; Surya; sūrya [word]; right nostril; twelve; Calotropis gigantea Beng.; sūryakānta; sunlight; best.”

  • vayaṃvayammad
  • [noun], nominative, plural
  • “I; mine.”

  • devānāṃdevānāmdeva
  • [noun], genitive, plural, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • sumatausumati
  • [noun], locative, singular, feminine
  • “benevolence; favor; Sumati.”

  • syāmaas
  • [verb], plural, Present optative
  • “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”

सायण-भाष्यम्

उत अपि च इदानीं वयं भगवन्तः स्याम । हे भग भगेन त्वया स्वामिना युक्ता भवेम । यद्वा । भगवन्तो धनवन्तः स्याम । उत अपि च प्रपित्वे अह्रां प्राप्ते पूर्वाह्ने भगवन्तः स्याम। उत अपि च अह्नां दिवसानां मध्ये मध्याह्ने भगवन्तः स्याम । उत अपि च हे मघवन् धनवन् भग देव सूर्यस्य सर्वस्य प्रेरकस्य देवस्य उदिता उदितौ उदये सति वयं त्वदनुग्रहात् देवानाम् इन्द्रादीनां सुमतौ अनुग्रहबुद्धौ स्याम भवेम ॥


उतेदानीमस्मिन्कालेऽपि भगवन्तः अनेन भगेन देवेन युक्ताः स्याम । उत प्रपित्वे सायंकालेऽपि, उत अह्नां मध्ये मथ्याह्नकालेऽपि, उतोदिता उदयकालेऽपि भतेन देवेन युक्ताः स्याम । हे मघवन् देव वयं सूर्यस्य तव सुमतौ स्याम अनुग्रहबुद्धौ तिष्ठेम ॥

सायणोक्त-विनियोगः

20अथ पुरोडाशस्य याज्यामाह ।

हरदत्तः

उतेति ॥ इदानीं अस्मिन् कर्मकाले वयं भगेन देवेन तद्वन्तः स्यामउत प्रपित्वे अपि सायाह्ने उत मध्ये अह्नां मध्याह्नेपि उत अपि उदिता उदयः उदितं तस्मिन् उदिता सप्तम्येकवचनस्याकारः । हे मघवन्मघ इति धननाम धनवान् ।? कस्योदये? सूर्यस्य पूर्वाह्नादिषु त्रिष्वपि कालेषु वयं भगवन्तस् स्यामेत्यर्थः । किंच - वयं देवानां सुमतौ शोभनायां मतौ अनुग्रहात्मिकायां बुद्धौ स्याम भगस्यैव प्रसादात् अन्ये देवा अपि अस्माननुगृह्णीयुरित्यर्थः ।

Wilson
English translation:

“May we now have Bhaga (for our lord), whether in the forenoon or mid- day, or at sun-rise; may we,Maghavan, enjoy the favour of the gods.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Bhaga: utedanim bhagavantaḥ syāma, may we be now possessors ofBhaga; or, may we be possessors of wealth;

Bhagavantaḥ = also, possessors of knowledge, jñānavantaḥ;

Atsunrise: prapitve = purvāhne; alternative meaning: sūryasya prapatane, astomaye, sun-down, sunset

Jamison Brereton

And just now might we be possessed of portion [/accompanied by Bhaga], and at evening and at the middle of the days,
and at the rising of the sun, o bounteous one, might we be in the good grace of the gods.

Jamison Brereton Notes

On the structural relationship of the various utá-s here, see Klein DGRV I.355-56.

03-05 ...{Loading}...
Jamison Brereton Notes

The concatenation continues in the next vss. The ending of vs. 3, … nṛvántaḥ syāma, echoes in the following two vss. The 1st pl. opt. syāma is repeated at the end of 4a and d and 5b, while the -vant-stem adj. shifts from nṛvántaḥ (3d) to another punning bhágavantaḥ (both ‘possessing a portion’ and ‘accompanied by Bhaga’) in bhágavantaḥ syāma (4a, 5b; cf. bhágavān 5a). And bhágavān in 5a matches maghavan in the same metrical position in 4c.

Griffith

So may felicity be ours at present, and when the day approaches, and at noontide;
And may we still, O Bounteous One, at sunset be happy in the Deities’ loving-kindness.

Geldner

Und zu dieser Stunde möchten wir glücklich sein und im Vorrücken der Sonne und in der Mitte der Tage und bei Aufgang der Sonne, o Gabenreicher, möchten wir in der Gunst der Götter stehen.

Grassmann

Auch jetzt versorge uns mit reichem Antheil beim Tages Anbruch und in Tages Mitte; Und, o gewalt’ger, bei der Sonne Heimgang lass du uns stehen in der Gunst der Götter.

Elizarenkova

А также пусть будем мы сейчас счастливыми,
А также утром, а также в середине дней,
А также на восходе солнца, о щедрый!
Пусть будем мы в милости у богов!

अधिमन्त्रम् (VC)
  • भगः
  • वसिष्ठः
  • पङ्क्तिः
  • पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः

फिर मनुष्यों को किससे कैसा होना चाहिये, इस विषय को अगले मन्त्र में कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (मघवन्) परमपूजित ऐश्वर्य्य युक्त जगदीश्वर ! (इदानीम्) इस समय (उत) और (प्रपित्वे) उत्तमता से ऐश्वर्य्य की प्राप्ति समय में (उत) और (अह्नाम्) दिनों में (मध्ये) बीच (उत) और (सूर्यस्य) सूर्य लोक के (उदिता) उदय में (उत) और सायंकाल में (भगवन्तः) बहुत उत्तम ऐश्वर्ययुक्त (वयम्) हम लोग (स्याम) हों (देवानाम्) तथा आप्तविद्वानों की (सुमतौ) श्रेष्ठ मति में स्थिर हों ॥४॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - जो मनुष्य जगदीश्वर का आश्रय और आज्ञा पालन से विद्वानों के सङ्ग से अति पुरुषार्थी होकर धर्म, अर्थ, काम और मोक्ष की सिद्धि के लिये प्रयत्न करते हैं, वे सकलैश्वर्य युक्त होते हुए भूत, भविष्यत् और वर्त्तमान इन तीनों कालों में सुखी होते हैं ॥४॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे मघवन् जगदीश्वरेदानीमुत प्रपित्व उताह्नां मध्य उत सूर्यस्योदितोतापि सायं भगवन्तो वयं स्याम देवानां सुमतौ स्याम ॥४॥

दयानन्द-सरस्वती (हि) - विषयः

पुनर्मनुष्यैः केन कीदृशैर्भवितव्यमित्याह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (उत) (इदानीम्) वर्तमानसमये (भगवन्तः) बहूत्तमैश्वर्ययुक्ताः (स्याम) (उत) (प्रपित्वे) प्रकर्षेणैश्वर्यस्य प्राप्तौ (उत) (मध्ये) (अह्नाम्) दिनानाम् (उत) (उदिता) उदये (मघवन्) परमपूजितैश्वर्येश्वर (सूर्यस्य) सवितृलोकस्य (वयम्) (देवानाम्) आप्तानां विदुषाम् (सुमतौ) (स्याम) भवेम ॥४॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - ये मनुष्या जगदीश्वराश्रयाज्ञापालनेन विद्वत्सङ्गादतिपुरुषार्थिनो भूत्वा धर्मार्थकाममोक्षसिद्धये प्रयतन्ते ते सकलैश्वर्ययुक्ताः सन्तस्रिषु कालेषु सुखिनो भवन्ति ॥४॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - जी माणसे जगदीश्वराचा आश्रय घेऊन आज्ञा पालन करून विद्वानांच्या संगतीने पुरुषार्थी बनतात व धर्म, अर्थ, काम मोक्षाच्या सिद्धीसाठी प्रयत्न करतात ती संपूर्ण ऐश्वर्ययुक्त होतात व भूत, भविष्य, वर्तमान या तिन्ही काळी सुखी होतात. ॥ ४ ॥

०५ भग एव ...{Loading}...

भग॑ ए॒व भग॑-वाँ अस्तु देवा॒स्
तेन॑ व॒यं भग॑वन्तः स्याम
तं त्वा॑ भग॒ सर्व॒ इज् जोहवीमि॒ +++(←जोहवीतीति शाकले)+++
स नो॑ भग पुर ए॒ता भ॑वे॒ह ॥५॥

०५ भग एव ...{Loading}...
मूलम्

भग॑ ए॒व भग॑वाꣳ अस्तु देवा॒स्तेन॑ व॒यं भग॑वन्तस्स्याम ।
तन्त्वा॑ भग॒ सर्व॒ इज्जो॑हवीमि॒ स नो॑ भग पुरए॒ता भ॑वे॒ह ।

005 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - भगः
  • ऋषिः - वसिष्ठः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

भ꣡ग एव꣡ भ꣡गवाँ अस्तु देवास्
ते꣡न वय꣡म् भ꣡गवन्तः सियाम
तं꣡ त्वा भग स꣡र्व इ꣡ज् जोहवीति
स꣡ नो भग पुरएता꣡ भवेह꣡

Vedaweb annotation
Strata

Cretic

Pāda-label

genre M
genre M
genre M
genre M

Morph

astu ← √as- 1 (root)
{number:SG, person:3, mood:IMP, tense:PRS, voice:ACT}

bhágaḥ ← bhága- (nominal stem)
{case:NOM, gender:M, number:SG}

bhágavān ← bhágavant- (nominal stem)
{case:NOM, gender:M, number:SG}

devāḥ ← devá- (nominal stem)
{case:VOC, gender:M, number:PL}

evá ← evá (invariable)
{}

bhágavantaḥ ← bhágavant- (nominal stem)
{case:NOM, gender:M, number:PL}

syāma ← √as- 1 (root)
{number:PL, person:1, mood:OPT, tense:PRS, voice:ACT}

téna ← sá- ~ tá- (pronoun)
{case:INS, gender:M, number:SG}

vayám ← ahám (pronoun)
{case:NOM, number:PL}

bhaga ← bhága- (nominal stem)
{case:VOC, gender:M, number:SG}

ít ← ít (invariable)
{}

johavīti ← √hū- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}

sárvaḥ ← sárva- (nominal stem)
{case:NOM, gender:M, number:SG}

tám ← sá- ~ tá- (pronoun)
{case:ACC, gender:M, number:SG}

tvā ← tvám (pronoun)
{case:ACC, number:SG}

bhaga ← bhága- (nominal stem)
{case:VOC, gender:M, number:SG}

bhava ← √bhū- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

ihá ← ihá (invariable)
{}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

puraetā́ ← puraetár- (nominal stem)
{case:NOM, gender:M, number:SG}

sá ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}

पद-पाठः

भगः॑ । ए॒व । भग॑ऽवान् । अ॒स्तु॒ । दे॒वाः॒ । तेन॑ । व॒यम् । भग॑ऽवन्तः । स्या॒म॒ ।
तम् । त्वा॒ । भ॒ग॒ । सर्वः॑ । इत् । जो॒ह॒वी॒ति॒ । सः । नः॒ । भ॒ग॒ । पु॒रः॒ऽए॒ता । भ॒व॒ । इ॒ह ॥

Hellwig Grammar
  • bhagabhagaḥbhaga
  • [noun], nominative, singular, masculine
  • “Bhaga; vulva; good fortune; vagina; bhaga [word]; sun; well-being; happiness; overlord.”

  • eva
  • [adverb]
  • “indeed; merely; thus; even; surely; same; eva [word]; successively; immediately; in truth.”

  • bhagavāṃbhagavat
  • [noun], nominative, singular, masculine
  • “honorable; divine; fortunate; holy; adorable; happy; august; favored.”

  • astuas
  • [verb], singular, Present imperative
  • “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”

  • devāsdevāḥdeva
  • [noun], vocative, plural, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • tenatad
  • [noun], instrumental, singular, masculine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • vayammad
  • [noun], nominative, plural
  • “I; mine.”

  • bhagavantaḥbhagavat
  • [noun], nominative, plural, masculine
  • “honorable; divine; fortunate; holy; adorable; happy; august; favored.”

  • syāmaas
  • [verb], plural, Present optative
  • “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”

  • taṃtamtad
  • [noun], accusative, singular, masculine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • tvātvad
  • [noun], accusative, singular
  • “you.”

  • bhaga
  • [noun], vocative, singular, masculine
  • “Bhaga; vulva; good fortune; vagina; bhaga [word]; sun; well-being; happiness; overlord.”

  • sarvasarvaḥsarva
  • [noun], nominative, singular, masculine
  • “all(a); whole; complete; sarva [word]; every(a); each(a); all; entire; sāṃnipātika; manifold; complete; all the(a); different; overall.”

  • ijid
  • [adverb]
  • “indeed; assuredly; entirely.”

  • johavītijohav√hvā
  • [verb], singular, Present indikative
  • “appeal.”

  • satad
  • [noun], nominative, singular, masculine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • nonaḥmad
  • [noun], dative, plural
  • “I; mine.”

  • bhaga
  • [noun], vocative, singular, masculine
  • “Bhaga; vulva; good fortune; vagina; bhaga [word]; sun; well-being; happiness; overlord.”

  • puraetāpuraetṛ
  • [noun], nominative, singular, masculine
  • “guide; leader; harbinger.”

  • bhavehabhavabhū
  • [verb], singular, Present imperative
  • “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”

  • bhavehaiha
  • [adverb]
  • “here; now; in this world; now; below; there; here; just.”

सायण-भाष्यम्

हे देवाः भगः देवः एव भगवान् धनवान् अस्तुतेन भगेन देवेन धनेन वा वयं भगवन्तः स्याम धनवन्तो भवेम । हे भग तं प्रसिद्धं त्वा त्वां सर्व इत् सर्व एव जनः जोहवीति भृशं पुनःपुनर्वाह्वयति । हे भग देव सः त्वम् इह अस्मिन् यज्ञे नः अस्माकं पुरएता पुरोगन्ता भव


हे देवाः भगाख्यो देव एव मगवानस्तु तेन देवेन भगवन्तः सौभाग्यवन्तः स्याम । हे भगाख्य देव तं तादृशं त्वां सर्वइत् सर्व एव लोकः जोहवीमि आह्वयतीत्यर्थः । हे भगदेव स त्वमिह अस्मिन् कर्मणि नोऽस्माकं पुर एता पुरतो गन्ता भव ॥

सायणोक्त-विनियोगः

21अथ हविषः पुरोनुवाक्यामाह ।

हरदत्तः

भग एवेति ॥ हे देवाः । देवः भगः सः स्वयं भग एव सन् भगवान् अस्तु भगेन देवेन तद्वान् अस्तु एवं नाम तद्वत्त्वं श्लाघनीयमित्यर्थः । तेन भगेन वयं भगवन्तस्स्याम । हे भग । य एवम्भूतोसि तं त्वा त्वां सर्व इत् सर्वं एव जनो जोहवीमि, पुरुषव्यत्ययः । जोहवीति । बह्वृचाः तथौवाधीयते । हे भग । स त्वं नः अस्माकं पुरएता नेता भव इह कर्मणि ॥

Wilson
English translation:

“May Bhaga, gods, be the possessor of opulence, and, through him, may we be possessed of wealth,every one verily repeatedly invokes you, Bhaga; do you, Bhaga, be our preceder at this solemnity.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Bhaga:Bhaga eva bhagavān astu dhanavān, having wealth; pura eta = puro ganta, one who goes before; may mean,purohita, or family priest

Jamison Brereton

Let Bhaga himself be possessed of portion, o gods. In this way might we be possessed of portion [/accompanied by Bhaga].
Each and every one constantly calls on you, Bhaga. Become our guide here, Bhaga.

Jamison Brereton Notes

The punning continues here with a clever twist: even Bhaga himself should become possessed of a portion (bhágavant-) (a); (only) in this way (téna) will we become bhágavant- (b). In other words, Bhaga needs to get his own portion before he can pass it on to us.

This vs. forms a slight ring with vs. 1: the intensive verb johavīti provides one additional stem to the two forms of √hū in vs. 1, havāmahe and huvema.

03-05 ...{Loading}...
Jamison Brereton Notes

The concatenation continues in the next vss. The ending of vs. 3, … nṛvántaḥ syāma, echoes in the following two vss. The 1st pl. opt. syāma is repeated at the end of 4a and d and 5b, while the -vant-stem adj. shifts from nṛvántaḥ (3d) to another punning bhágavantaḥ (both ‘possessing a portion’ and ‘accompanied by Bhaga’) in bhágavantaḥ syāma (4a, 5b; cf. bhágavān 5a). And bhágavān in 5a matches maghavan in the same metrical position in 4c.

Griffith

May Bhaga verily be bliss-bestower, and through him, Gods! may happiness attend us.
As such, O Bhaga, all with might invoke thee: as such be thou our Champion here, O Bhaga.

Geldner

Bhaga allein muß der Glückbringer sein, ihr Götter. Durch ihn möchten wir glücklich sein. Dich, Bhaga, ruft jedermann an; du Bhaga, sei uns hier der Anführer!

Grassmann

Ja reich an Gaben sei, o Götter, Bhaga, durch ihn auch mögen wir an Gaben reich sein; Drum ruft zu dir, o Bhaga, wahrlich jeder, so gehe du, o Bhaga, hier voran uns.

Elizarenkova

Это Бхага пусть будет носителем счастья, о боги!
С ним (и) мы пусть будем счастливыми!
Ведь каждый громко зовет тебя, о Бхага.
Будь нам тут, о Бхага, идущим впереди!

अधिमन्त्रम् (VC)
  • भगः
  • वसिष्ठः
  • निचृत्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर मनुष्य क्या करके कैसे हों, इस विषय को अगले मन्त्र में कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (भगः) सकल ऐश्वर्य्य के देनेवाले ! जो आप (भगः) अत्यन्त सेवा करने योग्य (भगवान्) सकलैश्वर्य्यसम्पन्न (अस्तु) होओ (तेनैव) उन्हीं भगवान् के साथ (वयम्) हम (देवाः) विद्वान् लोग (भगवन्तः) सकलैश्वर्य्य युक्त (स्याम) हों, हे सकलैश्वर्य्य देनेवाले ! जो (सर्वः) सर्व मनुष्य (तम्) उन (त्वा) आपको (जोहवीति) निरन्तर प्रशंसा करता है (सः) वह (इह) इस समय में (नः) हमारे (पुरएता) आगे जानेवाला हो और हे (भग) सेवा करने योग्य वस्तु देनेवाले ! आप ही हमारे अर्थ आगे जानेवाले (भव) हूजिये ॥५॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे जगदीश्वर जो सकलैश्वर्य्यवान् आप सब को सब ऐश्वर्य्य देते हैं, उन के सहाय से सब मनुष्य धनाढ्य होवें ॥५॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे भग ! यो भवान् भगो भगवानस्तु तेनैव भगवता सह वयं देवा भगवन्तस्स्याम, हे भग ! यस्सर्वो जनस्तं त्वा जोहवीति स इह नोऽस्माकं पुरएताऽस्तु हे भग ! त्वमिदस्मर्थं पुरएता भव ॥५॥

दयानन्द-सरस्वती (हि) - विषयः

पुनर्मनुष्याः किं कृत्वा कीदृशा भवेयुरित्याह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (भगः) भजनीयः (एव) (भगवान्) सकलैश्वर्यसम्पन्नः (अस्तु) (देवाः) विद्वांसः (तेन) (वयम्) (भगवन्तः) सकलैश्वर्ययुक्ताः (स्याम) (तम्) (त्वा) त्वाम् (भग) सर्वैश्वर्यप्रद (सर्वः) सम्पूर्णः (इत्) एव (जोहवीति) भृशं प्रशंसति (सः) (नः) अस्माकम् (भग) भजनीय वस्तुप्रद (पुरएता) यः पुर एति अग्रगामी भवति सः (भव) (इह) अस्मिन् वर्तमाने समये ॥५॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे जगदीश्वर ! यो भगवान् भवान् सर्वान् सर्वमैश्वर्यं ददाति तत्सहायेन सर्वे मनुष्याः धनाढ्या भवन्तु ॥५॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - हे जगदीश्वरा ! तू संपूर्ण ऐश्वर्यवान असून सर्वांना सर्व ऐश्वर्य देतोस, त्या साह्यामुळे सर्व माणसे धनवान व्हावीत. ॥ ५ ॥

०६ समध्वरायोषसो नमन्त ...{Loading}...
०६ समध्वरायोषसो नमन्त ...{Loading}...

सम् अ॑ध्व॒रायो॒षसो॑ नमन्त,
दधि॒क्रावे॑व॒ +++(=pegasus-अश्व इव खे)+++ शुच॑ये प॒दाय॑ +++(प्रोष्ठ-पदरूपेण खे, आधाने ऽश्वक्रमवद् भुवि)+++।
+++(खचक्रे विपरीतदिशि स्वनक्षत्रय् उत्तर-फाल्गुने वर्त्तित्वाद्)+++
अ॒र्वा॒ची॒नं व॑सु॒-विदं॒ +++(=धनलब्धारं)+++ भगं॑ नो॒
रथ॑म् इ॒वाश्वा॑ वा॒जिन॒ आ व॑हन्तु ॥६॥
+++(३००० BCE इति काले फाल्गुनीषु प्रोष्ठपदासु च सौरायनवर्तनम् अदृश्यतेति प्रासङ्गिकं स्यात्।)+++

०६ समध्वरायोषसो नमन्त ...{Loading}...
मूलम्

सम॑ध्व॒रायो॒षसो॑ नमन्त दधि॒क्रावे॑व॒ शुच॑ये प॒दाय॑ ।
अ॒र्वा॒ची॒नव्ँ व॑सु॒विदं॒ भग॑न्नो॒ रथ॑मि॒वाश्वा॑ वा॒जिन॒ आव॑हन्तु ।

006 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - भगः
  • ऋषिः - वसिष्ठः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

स꣡म् अध्वरा꣡य उष꣡सो नमन्त
दधिक्रा꣡वेव शु꣡चये पदा꣡य
अर्वाचीनं꣡ वसुवि꣡दम् भ꣡गं नो
र꣡थम् ऽवा꣡श्वा° वाजि꣡न आ꣡ वहन्तु

Vedaweb annotation
Strata

Cretic

Pāda-label

genre M
genre M
genre M
genre M

Morph

adhvarā́ya ← adhvará- (nominal stem)
{case:DAT, gender:M, number:SG}

namanta ← √nam- 1 (root)
{number:PL, person:3, mood:INJ, tense:PRS, voice:MED}

sám ← sám (invariable)
{}

uṣásaḥ ← uṣás- (nominal stem)
{case:NOM, gender:F, number:PL}

dadhikrā́vā ← dadhikrā́van- (nominal stem)
{case:NOM, gender:M, number:SG}

iva ← iva (invariable)
{}

padā́ya ← padá- (nominal stem)
{case:DAT, gender:N, number:SG}

śúcaye ← śúci- (nominal stem)
{case:DAT, gender:N, number:SG}

arvācīnám ← arvācīná- (nominal stem)
{case:ACC, gender:M, number:SG}

bhágam ← bhága- (nominal stem)
{case:ACC, gender:M, number:SG}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

vasuvídam ← vasuvíd- (nominal stem)
{case:ACC, gender:M, number:SG}

ā́ ← ā́ (invariable)
{}

áśvāḥ ← áśva- (nominal stem)
{case:NOM, gender:M, number:PL}

iva ← iva (invariable)
{}

rátham ← rátha- (nominal stem)
{case:ACC, gender:M, number:SG}

vahantu ← √vah- (root)
{number:PL, person:3, mood:IMP, tense:PRS, voice:ACT}

vājínaḥ ← vājín- (nominal stem)
{case:NOM, gender:M, number:PL}

पद-पाठः

सम् । अ॒ध्व॒राय॑ । उ॒षसः॑ । न॒म॒न्त॒ । द॒धि॒क्रावा॑ऽइव । शुच॑ये । प॒दाय॑ ।
अ॒र्वा॒ची॒नम् । व॒सु॒ऽविद॑म् । भग॑म् । नः॒ । रथ॑म्ऽइव । अश्वाः॑ । वा॒जिनः॑ । आ । व॒ह॒न्तु॒ ॥

Hellwig Grammar
  • sam
  • [adverb]
  • “sam; together; together; saṃ.”

  • adhvarāyoṣasoadhvarāyaadhvara
  • [noun], dative, singular, masculine
  • “yajña; ceremony; adhvara [word].”

  • adhvarāyoṣasouṣasaḥuṣas
  • [noun], nominative, plural, feminine
  • “Ushas; dawn; uṣas [word]; morning.”

  • namantanam
  • [verb], plural, Present injunctive
  • “bow; bend; condescend; worship; bend; lower.”

  • dadhikrāvevadadhikrāvādadhikrāvan
  • [noun], nominative, singular, masculine
  • “Dadhikrā.”

  • dadhikrāvevaiva
  • [adverb]
  • “like; as it were; somehow; just so.”

  • śucayeśuci
  • [noun], dative, singular, masculine
  • “clean; clean; pure; bright; clear; honest; śuci [word]; clear; impeccant.”

  • padāyapada
  • [noun], dative, singular, masculine
  • “word; location; foot; footprint; pada [word]; verse; footstep; metrical foot; situation; dwelling; state; step; mark; position; trace; construction; animal foot; way; moment; social station; topographic point; path; residence; site; topic.”

  • arvācīnaṃarvācīnamarvācīna
  • [noun], accusative, singular, masculine
  • “favorable; backward; inclined(p).”

  • vasuvidamvasu
  • [noun], neuter
  • “wealth; property; gold; vasu [word]; ruby; treasure; jewel.”

  • vasuvidamvidamvid
  • [noun], accusative, singular, masculine
  • “finding.”

  • bhagaṃbhagambhaga
  • [noun], accusative, singular, masculine
  • “Bhaga; vulva; good fortune; vagina; bhaga [word]; sun; well-being; happiness; overlord.”

  • nonaḥmad
  • [noun], accusative, plural
  • “I; mine.”

  • rathamratha
  • [noun], accusative, singular, masculine
  • “chariot; warrior; ratha [word]; Dalbergia oojeinensis; rattan.”

  • ivāśvāiva
  • [adverb]
  • “like; as it were; somehow; just so.”

  • ivāśvāaśvāḥaśva
  • [noun], nominative, plural, masculine
  • “horse; aśva [word]; Aśva; stallion.”

  • vājinavājinaḥvājin
  • [noun], nominative, plural, masculine
  • “victorious; triumphant; strong; gainful.”

  • ā_√_
  • [?]
  • “_”

  • vahantuvah
  • [verb], plural, Present imperative
  • “transport; bring; marry; run; drive; vāhay; drive; run; pull; nirvāpay; blow; transport; discharge; assume; remove.”

सायण-भाष्यम्

शुचये शुद्धाय गमनयोग्याय पदाय स्थानाय दधिक्रावेव अश्वो यथा तथा उषसः उषोदेवताः अध्वराय अस्मदीयाय यागाय सं नमन्त संगच्छन्तु । वाजिनः वेगवन्तः अश्वाः रथमिव रथं यथा तथोषसः अर्वाचीनम् अस्मदभिमुखं वसुविदं धनस्य प्रापकं भगं देवं नः अस्मान् प्रति वहन्तु आनयन्तु ॥


अस्य भगदेवस्य प्रसादादुषसः उषःकालदेवताः अध्वराय यज्ञनिष्पत्त्यर्थं संनमन्त समनमन्त । तत्र दृष्टान्तः - दधिक्रावेत्यश्वस्य नाम । अश्वो यथाऽऽधानकाले शुचयेऽग्निनिष्पत्तये पदाय आहवनीयायतने संभाराणामुत्तरतः पादेनाक्रमणाय संप्राप्नोति तथैवोषःकालदेवता अपि प्राप्नुवन्तु । अन्योऽपि दृष्टान्त उच्यते - वाजिनो वेगवन्तोऽश्वा यथा रथमावहन्ति, तथा नोऽर्वाचीनमस्माकमभिमुखं वसुविदं धनस्य लब्धारं भगदेवमावहन्तु इह र्कमण्यानयन्तु ॥

सायणोक्त-विनियोगः

22अथ हविषो याज्यामाह -

हरदत्तः

समध्वरायेति ॥ तस्यैव भगस्य प्रसादेन उषसो ऽपि अध्वराय अस्मै सपत्नीबाधनरूपाय यज्ञाय समनमन्त, लोडर्थे लङ्, संनमन्तां भजन्तामित्यर्थः । दधिक्रावेव दधिक्रावा अग्निः, आप इत्यन्ये - स यथा शुचये पदाय शुद्धाय स्थानाय कल्पते तद्वत् किञ्च वसुविदं वसुनो लम्भयितारं भगं नः अस्मान्प्रति अर्वाचीनं अभिमुखं आवहन्तु क इव वाजिनः वेगवन्तः अश्वा रथमिव यथा रयं अश्वा वहन्ति तद्वत् ॥

Wilson
English translation:

“May the dawn come to our sacrifice as a horse to a suitable station; as rapid steeds convey a chariot,so may the dawns bring to us Bhaga, down- descending, charged with riches.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Station: śucaye padāya =gamanayogyāya sthānāya; or, agnyādhanārtham śucai padam, a pure plural ce for the receptacle of the fire;

Dadhikra = aśve, the horse intended for sacrifice

Jamison Brereton

The Dawns (will) jointly bow in reverence to the ceremony, like
Dadhikrāvan to the gleaming footprint [=sacrificial ground].
Like prizewinning horses a chariot let them convey the goods-finding Bhaga here in our direction.

Jamison Brereton Notes

This vs., bringing the Dawns into the picture, forms the transition to the extra-hymnic vs. 7 (see published introduction.). Note that we have the newer nom. pl. form uṣásaḥ in 6, whereas 7, a repeated vs. (=VII.80.3), has the inherited uṣā́saḥ.

The racehorse Dadhikrā(van) seems intrusive in this vs., but he is the subject of the nearby hymn VII.44. Here as there he is associated with dawn and the Dawns.

As suggested in the published introduction. to that hymn, the association may be with the dakṣiṇā, which is distributed at the morning pressing and which often consists at least partly of horses.

Griffith

To this our worship may all Dawns incline them, and come to the pure place like Dadhikravan.
As strong steeds draw a chariot may they bring us hitherward Bhaga who discovers treasure.

Geldner

Dem Opfer sollen die Morgenröten geneigt sein, wie Dadhikravan der reinen Opferstätte. Sie sollen den Schätzefinder Bhaga zu uns her fahren wie die siegreichen Rosse den Wagen.

Grassmann

Zum Opfer mögen sich die Morgenröthen, wie Dadhikra zum hellen Orte wenden; Sie mögen nah herbei den reichen Bhaga uns ziehn, wie schnelle Rosse ziehn den Wagen.

Elizarenkova

Пусть утренние зори склонятся вместе перед обрядом,
Словно Дадхикраван, перед чистой обителью!
В наши края пусть привезут нам Бхагу, находящего добро,
Словно кони, завоевывающие награду, – колесницу!

अधिमन्त्रम् (VC)
  • भगः
  • वसिष्ठः
  • त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर मनुष्यों को कैसे होकर क्या पाकर क्या करना चाहिये, इस विषय को अगले मन्त्र में कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (रथमिव, अश्वाः) रमणीय यान को महान् वेगवाले घोड़े वा शीघ्र जानेवाले बिजुली आदि पदार्थ जैसे वैसे जो (वाजिनः) विशेष ज्ञानी जन (शुचये) पवित्र (अध्वराय) हिंसारहित धर्मयुक्त व्यवहार (पदाय) और पाने योग्य पदार्थ के लिये (उषसः) प्रभात वेला की (दधिक्रावेव) धारणा करनेवालों को प्राप्त होते के समान (सम्, नमन्त) अच्छे प्रकार नमते हैं वे (अर्वाचीनम्) तत्काल प्रसिद्ध हुए नवीन (वसुविदम्) धनों को प्राप्त होते हुए (भगम्) सर्व ऐश्वर्य्य युक्त जन को और (नः) हम लोगों को (आ, वहन्तु) सब ओर से उन्नति को पहुँचावें ॥६॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है । जो मनुष्य प्रातःकाल उठ के वेगयुक्त घोड़ों के समान शीघ्र जाकर आकर आलस्य छोड़ ऐश्वर्य को पाय नम्र होते हैं, वे ही पवित्र परमात्मा को पा सकते हैं ॥६॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: रथमिवाश्वा ये वाजिनो जनाः शुचयेऽध्वराय पदायोषसो दधिक्रावेव सन्नमन्त तेऽर्वाचीनं वसुविदं भगं न आ वहन्तु ॥६॥

दयानन्द-सरस्वती (हि) - विषयः

पुनर्मनुष्याः कीदृशा भूत्वा किं प्राप्य किं कुर्युरित्याह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (सम्) (अध्वराय) हिंसारहिताय धर्म्याय व्यवहाराय (उषसः) प्रभातवेलायाः (नमन्त) नमन्ति (दधिक्रावेव) धारकान् क्रमतइव (शुचये) पवित्राय (पदाय) प्राप्तव्याय (अर्वाचीनम्) इदानीन्तनं नूतनम् (वसुविदम्) यो वसूनि विन्दति प्राप्नोति तम् (भगम्) सर्वैश्वर्ययुक्तम् (नः) अस्मान् (रथमिव) रमणीयं यानमिव (अश्वाः) महान्तो वेगवन्तस्तुरङ्गा आशुगामिनो विद्युदादयो वा (वाजिनः) (आ) (वहन्तु) ॥६॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - अत्रोपमालङ्कारः । ये मनुष्याः प्रातरुत्थाय वेगयुक्ताश्ववत्सद्यो गत्वाऽऽगत्वाऽऽलस्यं विहायैश्वर्यं प्राप्य नम्रा जायन्ते त एव पवित्रं परमात्मानं प्राप्तुं शक्नुवन्ति ॥६॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जी माणसे आळस सोडून प्रातःकाळी उठून वेगयुक्त घोड्याप्रमाणे शीघ्र जाणे-येणे करून ऐश्वर्य प्राप्त करतात व नम्र असतात तीच पवित्र परमात्म्याला प्राप्त करू शकतात. ॥ ६ ॥

०७ अश्वावतीर्गोमतीर्न उषासो ...{Loading}...
०७ अश्वावतीर्गोमतीर्न उषासो ...{Loading}...

अश्वा॑वती॒र् गोम॑तीर् न उ॒षासो॑
वी॒रव॑ती॒स् सद॑म् उच्छन्तु +++(=प्रभातं कुर्वन्तु)+++ भ॒द्राः ।
घृ॒तं दुहा॑ना वि॒श्वतः॒ प्रपी॑ना +++(=आप्यायन्त्यः)+++
यू॒यं पा॑त स्व॒स्तिभि॒स् सदा॑ नः ॥७॥

०७ अश्वावतीर्गोमतीर्न उषासो ...{Loading}...
मूलम्

अश्वा॑वती॒र्गोम॑तीर्न उ॒षासो॑ वी॒रव॑ती॒स्सद॑मुच्छन्तु भ॒द्राः ।
घृ॒तन्दुहा॑ना वि॒श्वत॒ᳶ प्रपी॑ना यू॒यं पा॑त स्व॒स्तिभि॒स्सदा॑ नः ॥ (१५)

007 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - उषाः
  • ऋषिः - वसिष्ठः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

अ꣡श्वावतीर् गो꣡मतीर् न उषा꣡सो
वीर꣡वतीः स꣡दम् उछन्तु भद्राः꣡
घृतं꣡ दु꣡हाना विश्व꣡तः प्र꣡पीता
यूय꣡म् पात सुअस्ति꣡भिः स꣡दा नः

Vedaweb annotation
Strata

Cretic

Pāda-label

genre M
genre M
genre M
genre M;; repeated line

Morph

áśvāvatīḥ ← áśvāvant- (nominal stem)
{case:NOM, gender:F, number:PL}

gómatīḥ ← gómant- (nominal stem)
{case:NOM, gender:F, number:PL}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

uṣā́saḥ ← uṣás- (nominal stem)
{case:NOM, gender:F, number:PL}

bhadrā́ḥ ← bhadrá- (nominal stem)
{case:NOM, gender:F, number:PL}

sádam ← sádam (invariable)
{}

uchantu ← √vas- 1 (root)
{number:PL, person:3, mood:IMP, tense:PRS, voice:ACT}

vīrávatīḥ ← vīrávant- (nominal stem)
{case:NOM, gender:F, number:PL}

dúhānāḥ ← √duh- (root)
{case:NOM, gender:F, number:PL, tense:PRS, voice:MED}

ghr̥tám ← ghr̥tá- (nominal stem)
{case:NOM, gender:N, number:SG}

prápītāḥ ← √pī- 1 (root)
{case:NOM, gender:F, number:PL, non-finite:PPP}

viśvátas ← viśvátas (invariable)
{}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

pāta ← √pā- 1 (root)
{number:PL, person:2, mood:IMP, tense:PRS, voice:ACT}

sádā ← sádā (invariable)
{}

svastíbhiḥ ← svastí- (nominal stem)
{case:INS, gender:M, number:PL}

yūyám ← tvám (pronoun)
{case:NOM, number:PL}

पद-पाठः

अश्व॑ऽवतीः । गोऽम॑तीः । नः॒ । उ॒षसः॑ । वी॒रऽव॑तीः । सद॑म् । उ॒च्छ॒न्तु॒ । भ॒द्राः ।
घृ॒तम् । दुहा॑नाः । वि॒श्वतः॑ । प्रऽपी॑ताः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Hellwig Grammar
  • aśvāvatīraśvāvatīḥaśvāvat
  • [noun], nominative, plural, feminine
  • “rich in horses.”

  • gomatīrgomatīḥgomat
  • [noun], nominative, plural, feminine
  • “rich in cattle; bovine.”

  • nanaḥmad
  • [noun], dative, plural
  • “I; mine.”

  • uṣāsouṣāsaḥuṣas
  • [noun], nominative, plural, feminine
  • “Ushas; dawn; uṣas [word]; morning.”

  • vīravatīḥvīravat
  • [noun], nominative, plural, feminine
  • “rich in men.”

  • sadam
  • [adverb]
  • “always.”

  • ucchantuvas
  • [verb], plural, Present imperative
  • “dawn; shine.”

  • bhadrāḥbhadra
  • [noun], nominative, plural, feminine
  • “auspicious; lovely; good; happy; bhadra [word]; lucky; fine-looking; beautiful.”

  • ghṛtaṃghṛtamghṛta
  • [noun], accusative, singular, neuter
  • “ghee; fat.”

  • duhānāduhānāḥduh
  • [verb noun], nominative, plural
  • “milk.”

  • viśvataḥviśvatas
  • [adverb]
  • “everywhere; around; about.”

  • prapītāprapītāḥprapā√pā
  • [verb noun], nominative, plural
  • “drink.”

  • yūyamtvad
  • [noun], nominative, plural
  • “you.”

  • pāta
  • [verb], plural, Present imperative
  • “protect; govern.”

  • svastibhiḥsvasti
  • [noun], instrumental, plural, feminine
  • “prosperity; well-being; fortune; benediction; svasti [word]; well; luck.”

  • sadā
  • [adverb]
  • “always; continually; always; perpetually.”

  • naḥmad
  • [noun], accusative, plural
  • “I; mine.”

सायण-भाष्यम्

भद्राः भजनीयाः उषसः उषोदेवताः अश्वावतीः अश्ववत्योऽश्वसहिताः सत्यः गोमतीः गोमत्यश्च वीरवतीः वीरवत्यः पुत्रादिजनोपेताश्च भवन्त्यः नः अस्मभ्यं सदं सर्वदा उच्छन्तु व्युच्छन्तु नैशं तमो विवासयन्तु । कीदृश्यः। घृतम् उदकं दुहानाः सिञ्चन्त्यः विश्वतः सर्वैर्गुणैः प्रपीताः प्रवृद्धाः । एवंभूता उषसस्तम उच्छन्तु । अस्मिन् सूक्ते प्रतिपादिता हे सर्वे देवाः यूयं नः अस्मान् सदा सर्वदा स्वस्तिभिः कल्याणैः पात पालयत ॥ ॥ ८ ॥


अश्वावतीः बहुभिगोभिर्युक्ताः वीरवतीः पुत्रपौत्रादिभिर्वीरैर्युक्ताः भद्राः कल्याणरूपाः घृतं दुहाना घृतक्षीरादिद्रव्याणि संपादयन्त्यः विश्वतः प्रपीनाः सर्वमपि जगप्रकर्षेणाप्याययन्त्यः उषासः यथोक्तगुणविशिष्टा उषःकालदेवता भगस्य प्रसादात् सदं सदनं कर्मानुष्ठानस्थानं प्रत्युच्छन्तु प्रभातं कुर्वन्तु । हे उषासः यूयं स्वस्तिभिः क्षेमरूपैः फलप्रदानैः नः अस्मान् पात रक्षत ॥

सायणोक्त-विनियोगः

23अथ हविष एव विकल्पिता याज्यामाह ।

हरदत्तः

उत्तरा ऋक् वैश्वदेवी - अश्वावतीरिति ॥ उषासः उषसः अश्ववत्यः गोमत्यः वीरवत्यश्च भूत्वा उच्छन्तु व्युच्छन्तु व्युष्टा भवन्तु सदं सदा नित्यमित्यर्थः । घृतं, उपलक्षणमेतत् “क्षीरं सर्पिः मधूदकम्” इत्यादि दुहानाः विश्वतः सर्वतः प्रपीनाः प्रवृद्धाः ये अस्मिन्सूक्ते निर्दिष्टाः अग्न्यादयः ते यूयं नः अस्मान् स्वस्तिभिः सदा पात रक्षत ॥

Wilson
English translation:

“{Text is missing}”

Jamison Brereton

Let the Dawns, accompanied by horses, by cows, by heroes, dawn always auspicious for us,
milking out ghee on all sides, teeming. – Do you protect us always with your blessings.

Jamison Brereton Notes

Though this vs. is also found, better situated, in a Dawn hymn (VII.80.3) and is quite possibly extrahymnic here, the emphasis on the valuable goods, esp.

livestock, that the Dawns bring, to distribute as dakṣinā, well fits the hope for a good portion that characterizes the rest of the hymn. Note esp. that in 3cd we hope to be propagated with cows and horses (góbhir áśvaiḥ) and to become possessed of men (nṛvántaḥ), matched here by the entities by which the Dawns are accompanied: áśvāvatīr gómatīḥ … vīrávatīḥ.

Griffith

May blessed Mornings dawn on us for ever, with wealth of kine, of horses, and of heroes,
Streaming with all abundance, pouring fatness. Preserve us evermore, ye Gods, with blessings.

Geldner

Rossereich, rinderreich, söhnereich, glückbringend mögen uns immerdar die Usas´ aufleuchten, allenthalben Schmalz als Milch gebend, strotzend.-Behütet uns immerdar mit eurem Segen!

Grassmann

Stets mögen uns die Morgenröthen leuchten die schönen, reich an Rossen, Rindern, Helden, Von Fette triefend, stets von Nahrung schwellend, ihr Götter schützt uns stets mit eurem Segen.

Elizarenkova

Богатые конями, богатые коровами, богатые мужами,
Пусть всегда для нас зажигаются утренние зори, благодатные,
Доясь жиром, набухшие!
Защищайте вы нас всегда своими милостями!

अधिमन्त्रम् (VC)
  • उषाः
  • वसिष्ठः
  • निचृत्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर विदुषी स्त्री क्या करें, इस विषय को अगले मन्त्र में कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे पढ़ाने और उपदेश करनेवाली पण्डिता स्त्रियो ! तुम (उषसः) प्रभात वेला सी शोभती हुई (अश्वावतीः) जिन के समीप बड़े-बड़े पदार्थ विद्यमान (गोमतीः) वा किरणें विद्यमान (वीरवतीः) वा वीर विद्यमान (भद्राः) जो कल्याण करने (प्रपीताः) उत्तमता से बढ़ाने और (विश्वतः) सब ओर से (घृतम्) जल को (दुहानाः) पूरा करती हुईं आप (नः) हमारे (सदम्) स्थान को (उच्छन्तु) सेवो वह (यूयम्) तुम (स्वस्तिभिः) सुखों से (नः) हम लोगों की (सदा) सर्वदैव (पात) रक्षा कीजिये ॥७॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है । जैसे प्रभात वेला सब निद्रा में ठहरे हुए मरे हुए जैसों को चैतन्य करा कर्मों में युक्त कराती हैं, वैसे ही होती हुईं विदुषी स्त्रियाँ सब अविद्या निद्रास्थ स्त्रियों को पढ़ाने और उपदेश करने से अच्छे काम में प्रवृत्त करावें ॥७॥ इस सूक्त में मनुष्यों की दिनचर्य्या का प्रतिपादन होने से इस सूक्त के अर्थ की इससे पूर्व सूक्त के अर्थ के साथ सङ्गति जाननी चाहिये ॥ यह इकतालीसवाँ सूक्त और आठवाँ वर्ग समाप्त हुआ ॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे अध्यापकोपदेशिका विदुष्यस्त्रिय ! उषास इवाश्वावतीर्गोमतीर्वीरवतीर्भद्राः प्रपीता विश्वतो घृतं दुहाना भवत्यो नः सदमुच्छन्तु यूयं स्वस्तिभिर्नस्सदा पात ॥७॥

दयानन्द-सरस्वती (हि) - विषयः

पुनर्विदुष्यः स्त्रियः किं कुर्युरित्याह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (अश्वावतीः) अश्वा महान्तः पदार्था विद्यन्ते यासु ताः (गोमतीः) गावो धेनवः किरणा विद्यन्ते यासु ताः (नः) अस्माकम् (उषसः) प्रभातवेला इव शोभमानाः। अत्र वा छन्दसीत्युपधादीर्घः। (वीरवतीः) वीरा विद्यन्ते यासु ताः (सदम्) सीदन्ति यस्मिन् तम् (उच्छन्तु) सेवन्ताम् (भद्राः) कल्याणकर्यः (घृतम्) उदकम् (दुहानाः) प्रपूरयन्त्यः (विश्वतः) (प्रपीताः) प्रकर्षेण पीता वर्धयित्र्यः (यूयम्) (पात) (स्वस्तिभिः) (सदा) (नः) ॥७॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथोषसस्सर्वान् निद्रास्थान् मृतककल्पान् चेतयित्वा कर्मसु प्रवर्तयन्ति तथैव सत्यो विदुष्यः स्त्रियस्सर्वाः स्त्रियोऽविद्यानिद्रास्था अध्यापनोपदेशाभ्यां चेतयित्वा सत्कर्मसु प्रेरयन्त्विति ॥७॥ अत्र मनुष्याणां दिनचर्याप्रतिपादनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इत्येकचत्वारिंशत्तमं सूक्तमष्टमो वर्गश्च समाप्तः ॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. प्रभातवेळही झोपेत असलेल्या व जीवन्मृत असणाऱ्यांमध्ये चैतन्य निर्माण करून कार्यात प्रवृत्त करते तसेच विदुषी स्त्रियांनी सर्व अविद्यायुक्त स्त्रियांना अध्यापन व उपदेश करून चांगल्या कार्यात प्रवृत्त करावे. ॥ ७ ॥

सायणोक्त-विनियोगः

अत्र विनियोगसंग्रहः-
ता सूर्येति पशुद्वंद्वे चन्द्रसूर्याख्यदेवते ।
हिरण्याद्भ्यो वेहति स्यान्नासत्तत्रोपहोमकः ॥ १ ॥

प्रातरग्निमिति प्रोक्तं पशौ स्याद्भगदेवके ।
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ २ ॥

इति श्रमिद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरहरिहरभूपालसाम्राज्यधुरंधरसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये अष्टमप्रपाठके नवमोऽनुवाकः ॥

द्वितीयाष्टकं समाप्तम् ॥

ओं तत्सत् ॥