१६ महावीरस्यावेक्षणम्

यथालोकमवस्थाय सर्व ऋत्विजो यजमानश्चाधीयन्तो महावीरमवेक्षन्ते । अपश्यं गोपामनिपद्यमानम् । आ च परा च पथिभिश्चरन्तम् । स सध्रीचीस्स विषूचीर्वसानः । आ वरीवर्ति भुवनेष्वन्तः । अत्र प्रावीः । मधु माध्वीभ्यां मधु माधूचीभ्याम् । अनु वां देववीतये । समग्निरग्निनागत । सं देवेन सवित्रा । सꣳ सूर्येण रोचते । स्वाहा समग्निस्तपसागत । सं देवेन सवित्रा । सꣳ सूर्येणारोचिष्ट । धर्ता दिवो विभासि रजसः । पृथिव्या धर्ता । उरोरन्तरिक्षस्य धर्ता । धर्ता देवो देवानाम् । अमर्त्यस्तपोजाः । हृदे त्वा मनसे त्वा । दिवे त्वा सूर्याय त्वा । ऊर्ध्वमिममध्वरं कृधि । दिवि देवेषु होत्रा यच्छ । विश्वासां भुवां पते । विश्वस्य भुवनस्पते । विश्वस्य मनसस्पते । विश्वस्य वचसस्पते । विश्वस्य तपसस्पते । विश्वस्य ब्रह्मणस्पते । देवश्रूस्त्वं देव घर्म देवान् पाहि । तपोजां वाचमस्मे नि यच्छ देवायुवम् । गर्भो देवानाम् । पिता मतीनाम् । पतिः प्रजानाम् । मतिः कवीनाम् । सं देवो देवेन सवित्रा यतिष्ट । सꣳ सूर्येणारुक्त । आयुर्दास्त्वमस्मभ्यं घर्म वर्चोदा असि । पिता नोऽसि पिता नो बोध । आयुर्धास्तनूधाः पयोधाः । वर्चोदा वरिवोदा द्रविणोदाः । अन्तरिक्षप्र उरोर्वरीयान् । अशीमहि त्वा मा मा हिꣳसीः । त्वमग्ने गृहपतिर्विशामसि । विश्वासां मानुषीणाम् । शतं पूर्भिर्यविष्ठ पाह्यꣳहसः । समेद्धारꣳ शतꣳ हिमाः । तन्द्राविणꣳ हार्दिवानम् । इहैव रातयस्सन्तु इत्यन्तेन । परिश्रिते प्रतिप्रस्थाता पत्नीं वाचयति त्वष्टीमती ते सपेय । सुरेता रेतो दधाना । वीरं विदेय तव सन्दृशि । माहꣳ रायस्पोषेण वियोषम् ।