होम-मन्त्र-सङ्ग्रहः

वैश्वदेवम्

०५ ओम् अग्नये ...{Loading}...

  • ओम्+++(इत्यनुज्ञाक्षरं)+++ अ॒ग्नये॒ स्वाहा॑+++(हविःप्रदानार्थः)+++।

०६ सोमाय स्वाहा ...{Loading}...

  • सोमा॑य॒ स्वाहा॑।+++(कैश्चिन्नोच्यते मन्त्रः।)+++

०७ विश्वेभ्यो देवेभ्यस् ...{Loading}...

  • विश्वे॑भ्यो दे॒वेभ्य॒स् स्वाहा॑।

०८ ध्रुवाय भूमाय ...{Loading}...

  • +++(खे)+++ ध्रु॒वाय॑ भू॒माय॑+++(=भूम्ने)+++ स्वाहा॑।

०९ ध्रुवक्षितये स्वाहा ...{Loading}...

  • ध्रु॒व॒-क्षित॑ये॒ +++(खे)+++ स्वाहा॑। +++(विवाहे ध्रुवदर्शनमन्त्रेऽप्य् अयम् प्रयोगः)+++

१० अच्युतक्षितये स्वाहा ...{Loading}...

  • अ॒च्यु॒त॒क्षित॑ये॒ स्वाहा॑।

११ अग्नये स्विष्टकृते ...{Loading}...

  • अ॒ग्नये॑ स्विष्ट॒कृते॑ स्वाहा॑।+++(=रुद्रोऽग्निस्स्विष्टकृत्)+++

१३ धर्माय स्वाहा ...{Loading}...

  • धर्मा॑य स्वाहा॑ । अध॑र्माय स्वाहा॑। +++(अपरेणाग्निं सप्तमाष्टमाभ्यामुदगपवर्गम् २०)+++
  • अ॒द्भ्यस् स्वाहा॑ । +++(उदधानसंनिधौ नवमेन २१)+++

१४ ओषधिवनस्पतिभ्यस् स्वाहा ...{Loading}...

  • ओ॒ष॒धि॒व॒न॒स्प॒तिभ्य॒स् स्वाहा॑। र॒क्षो॒दे॒व॒ज॒नेभ्य॒स् स्वाहा॑ । +++(मध्येऽगारस्य दशमैकादशाभ्यां प्रागपवर्गम् २२)+++

१५ गृह्यभ्यस् स्वाहा ...{Loading}...

  • +++(वास्तुविद्याप्रसिद्धेभ्यः)+++ गृह्या॑भ्य॒स् स्वाहा॑। अ॒व॒साने॑भ्यस्+++(=सीमाभ्यः)+++ स्वाहा॑ । अ॒व॒सान॑पतिभ्य॒स् स्वाहा॑ । स॒र्व॒भू॒तेभ्य॒स् स्वाहा॑ । +++(उत्तरपूर्वदेशेऽगारस्योत्तरैश्चतुर्भिः २३)+++

१६ कामय स्वाहा ...{Loading}...

  • काम॑य॒ स्वाहा॑ । +++(शय्यादेशे कामलिङ्गेन)+++
  • अ॒न्तरि॑क्षाय॒ स्वाहा॑ । +++(देहल्यामन्तरिक्षलिङ्गेन २)+++

१७ यदेजति जगति ...{Loading}...

  • यद् एज॑ति+++(=कम्पते)+++ जग॑ति यच् च॒ चेष्ट॑ति, नाम्नो॑ भा॒गो ऽयं, नाम्ने॒ स्वाहा॑। +++(उत्तरेणापिधान्याम् (अर्गले)३)+++

१८ पृथिव्यै स्वाहा ...{Loading}...

+++(उत्तरैर्ब्रह्मसदने)+++

  • पृ॒थि॒व्यै स्वाहा॑। अ॒न्तरि॑क्षाय॒ स्वाहा॑। दि॒वे स्वाहा॑ ।
  • सूर्या॑य॒ स्वाहा॑ । च॒न्द्रम॑से॒ स्वाहा॑ । नक्ष॑त्रेभ्य॒स् स्वाहा॑ ।
  • इन्द्रा॑य॒ स्वाहा॑ । बृह॒स्पत॑ये॒ स्वाहा॑ । प्र॒जाप॑तये॒ स्वाहा॑ । ब्रह्म॑णे॒ स्वाहा॑।

१९ स्वधा पितृभ्यस् ...{Loading}...

  • स्व॒धा पि॒तृभ्य॒स् स्वाहा॑। +++( दक्षिणतः पितृलिङ्गेन प्राचीनावीत्य् अवाचीन-पाणिः कुर्यात् ५)+++

२० नमो रुद्राय ...{Loading}...

  • नमो॑ रु॒द्राय॑ पशु॒पत॑ये॒ स्वाहा॑। +++(रौद्र उत्तरो यथा देवताभ्यः ६ तयोर् नाना परिषेचनं धर्म-भेदात् ७)+++

२१ ये भूताः ...{Loading}...

  • ये भू॒ताः प्र॒चर॑न्ति दिवा॒ /नक्तं॒
    बलि॑म् इ॒च्छन्तो॑ वि॒तुद॑स्य॒ प्रेष्याः॑ ।
    तेभ्यो॑ ब॒लिं पु॑ष्टि॒कामो॑ हरामि॒
    मयि॒ पुष्टिं॒ पुष्टि॑पतिर् दधातु॒ स्वाहा॑॥ +++(नक्तमेवोत्तमेन वैहायसम् ८)+++

समारोपणावारोपणे

19 अयन्ते योनिर् ...{Loading}...

अ॒यन् ते॒ योनि॑र् ऋ॒त्वियः॑ ।
यतो॑ जा॒तो अरो॑चथाः
तञ् जा॒नन्न् अ॑ग्न॒ आ रो॑ह +++(→ सीदेति शाकले)+++ ।
अथा॑ नो वर्धया र॒यिम्

21 उपावरोह जातवेदᳶ ...{Loading}...

उ॒पाव॑रोह जातवेद॒ᳶ पुन॒स् त्वम् ॥41॥
दे॒वेभ्यो॑ ह॒व्यव्ँ व॑ह नᳶ प्रजा॒नन्न् ।
आयु॑ᳶ प्र॒जाꣳ र॒यिम् अ॒स्मासु॑ धेहि ।
अज॑स्रो दीदिहि नो दुरो॒णे ।

07 आजुह्वानस् सुप्रतीकᳶ ...{Loading}...

आ॒जुह्वा॑नस्+++(=हूयमानः)+++ सु॒-प्रती॑कᳶ पु॒रस्ता॒द्
अग्ने॒ स्वाय्ँ योनि॒म् आ सी॑द सा॒ध्या+++(→ साधु॒या माध्यन्दिने)+++ ।
अ॒स्मिन्थ् स॒ध-स्थे॒, अध्य् उत्त॑रस्मि॒न्
विश्वे॑ देवाः॒! यज॑मानश् च सीदत

45 उद्बुध्यस्वाग्ने प्रति ...{Loading}...

उद्बु॑ध्यस्वाग्ने॒ प्रति॑ जागृह्य्
एनम् इष्टा-पू॒र्ते सꣳसृ॑जेथाम॒यञ्च॑ ।
पुन॑ᳵ कृ॒ण्वꣵस् त्वा॑ पि॒तर॒य्ँ युवा॑नम्
अ॒न्वाताꣳ॑सी॒त् त्वयि॒ तन्तु॑म् ए॒तम् ।

जयादिः

जयाः

चि॒त्तं च॒ ...{Loading}...
विश्वास-प्रस्तुतिः

चि॒त्तं च॒ [स्वाहा॑]। चित्ति॒श् च॒ [स्वाहा॑]।
आकू॑तं॒ च॒ [स्वाहा॑]। आकू॑तिश् च॒ [स्वाहा॑]।
विज्ञा॑तं च॒ [स्वाहा॑]। वि॒ज्ञानं॑ च॒ [स्वाहा॑]।
मन॑श् च॒ [स्वाहा॑]। शक्व॑रीश् च॒ [स्वाहा॑]।
दर्श॑श् च॒ [स्वाहा॑]। पू॒र्णमा॑सश् च॒ [स्वाहा॑]।
बृ॒हच् च॒ [स्वाहा॑]। र॒थ॒न्त॒रं च॒ [स्वाहा॑]।

मूलम्

चि॒त्तञ्च॒ चित्ति॒श्चाकू॑त॒ञ्चाकू॑तिश्च॒ विज्ञा॑तञ्च वि॒ज्ञान॑ञ्च॒ मन॑श्च॒ शक्व॑रीश्च॒ दर्श॑श्च पू॒र्णमा॑सश्च बृ॒हच्च॑ रथन्त॒रञ्च॑

भट्टभास्कर-टीका

चित्तं चेत्यादयस्स्रुवाहुतयः । चशब्दस्समुच्चयार्थः; वाक्यस्यापरिसमाप्तत्वात् । माऽस्त्विति शेषः । येन चेतयते तच्चित्तम् ।

चित्तिश्चेतना ।

आकूतं संकल्प्यो विषयः ।

आकूतिस्संकल्पः ।

विज्ञातं विविधं ज्ञातव्यम् ।

विज्ञानं विविधं वेदनम् ।

मनः अन्तःकरणम् ।

शक्वरी शक्वर्यः चक्षुरादिबाह्येन्द्रियशक्तयः । ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् । आकूत्यादिषु त्रिषु गतेः प्रकृतिस्वरत्वम् ।

दर्शपूर्णमासौ कालौ, कर्मणी वा । सर्वेषां कर्मकालानां कर्मणां च प्रधानयोरुपादानमुपलक्षणार्थम् ।

एवं बृहद्रथन्तरयोस्साम्नोर्वेदितव्यम् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

प्र॒जाप॑ति॒र् जया॒न् इन्द्रा॑य॒ वृष्णे॒
प्राय॑च्छद् उ॒ग्रᳶ पृ॑त॒नाज्ये॑षु॒।
तस्मै॒ विश॒स् सम॑नमन्त॒ सर्वा॒स्
स उ॒ग्रस् स हि हव्यो॑ ब॒भूव॑॥
[स्वाहा॑॥]

अभ्यातानाः

अ॒ग्निर्भू॒ताना॒म् [अधि॑पतिः॒ स मा॑व॒तु, अ॒स्मिन्ब्रह्म॑न्न् +++(अ॒स्मिन्ब्रह्म॑ण्य् इत्यथर्ववेदे)+++ अ॒स्मिन्क्ष॒त्रे॑ ऽस्यामा॒शिष्य॒स्याम्पु॑रो॒धाया॑म् अ॒स्मिन्कर्म॑न्न॒स्यां दे॒वहू॑त्याम् [स्वाहा]]…।

इन्द्रो॑ ज्ये॒ष्ठानाम् ……। य॒मः पृ॑थि॒व्या…। वा॒युर॒न्तरि॑क्षस्य॒…।
सूर्यो॑ दि॒वः…। च॒न्द्रमा॒ नक्ष॑त्राणा॒म्…। बृह॒स्पति॒र्ब्रह्म॑णः…।
मि॒त्रः स॒त्याना॒म्…। वरु॑णो॒ऽपा॑म्…। स॑मु॒द्रः स्रो॒त्याना॒म्…।
अन्न॒ँ साम्रा॑ज्याना॒म् अधि॑पति॒ तन्मा॑वतु॒…।
सोम॒ ओष॑धीनाम्…। सवि॒ता प्र॑स॒वानाम्…।
रु॒द्रः प॑शू॒नाम्…। त्वष्टा॑ रू॒पाणाम्…। विष्णुः॒ पर्व॑तानाम्…। म॒रुतो॑ ग॒णाना॒म् अधि॑पतय॒स् ते मा॑वन्तु॒…।
पित॑रः पितामहाः परेऽवरे॒ ततास् ततामहा इ॒ह मा॑वत …। …।…।

राष्ट्रभृतः

ऋ॒ता॒षाड् +++(=ऋतेन शाततीति)+++ ऋ॒तधा॑मा॒ ऽग्निर् ग॑न्ध॒र्वः। स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॒ ।
तस्यौष॑धयोऽप्स॒रस॒ ऊर्जो॒ नाम॑। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।

स॒ꣳ॒हि॒तो वि॒श्वसा॑मा॒ +++(=विश्वानि सामान्यवसितान्यस्मिन्)+++ सूर्यो॑ ग॑न्ध॒र्वः । … ।
तस्य॒ मरी॑चयोऽप्स॒रस॒ आ॒युवो॒ नाम॑ । … ।

सु॒षु॒म्नः+++(=सुखम्)+++ सूर्य॑रश्मिश् च॒न्द्रमा॑ ग॑न्ध॒र्वः । … ।
तस्य॒ नक्ष॑त्राण्यऽप्स॒रसो॑ बे॒कुर॑यो॒+++(=चित्तविकारहेतवः)+++ नाम॑ । … ।

भु॒ज्युस् +++(=पालयिता, यो भुनक्ति)+++ सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्वः । … ।
तस्य॒ दक्षि॑णा अप्स॒रस॑स् स्त॒वा नाम॑ । … ।

प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ मनो॑ गन्ध॒र्वः । … ।
तस्य॑र्क्सा॒मान्य् अप्स॒रसो॒ वह्ण॑यो॒ +++(सौन्दर्यं वहन्तीति)+++ नाम॑ । … ।

इ॒षि॒रो +++(इष्यमानवस्तुवत्त्वात्)+++ वि॒श्वव्य॑चा॒ +++(विश्वं वियातीति)+++ वातो॑ ग॑न्ध॒र्वः । … ।
तस्यापो॑ऽप्स॒रसो॑ मु॒दा नाम॑ । … ।

भुव॑नस्य-पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑ । स नो॑ रास्व+++(=देहि)+++ +आज्या॑निꣳ+++(=दीर्घायुः)+++ रा॒यस्पोषाꣳ॑
सु॒वीर्यꣳ॑ संवत्स॒रीणाꣳ॑ स्व॒स्तिꣳ स्वाहा॑ ।

प॒र॒मे॒ष्ठ्य् +++(=परमस्थानो)+++ अधि॑पतिर् मृ॒त्युर् ग॑न्ध॒र्वः । … ।
तस्य॒ विश्व॑म् अप्स॒रसो॒ भुवो॑ नाम॑ । … ।

सु॒क्षि॒तिस् सुभू॑तिर् भद्र॒कृत् सुव॑र्वान् प॒र्जन्यो॑ ग॑न्ध॒र्वः । … ।
तस्य॒ वि॒द्युतो॑ऽप्स॒रसो॒ रुचो॒ नाम॑ । … ।

दू॒रेहे॑तिर् अमृड॒यो मृ॒त्युर् ग॑न्ध॒र्वः । … ।
तस्य॒ प्र॒जा अ॑प्स॒रसो॒ भी॒रुवो॒ नाम॑ । … ।

चारुः॑ कृपणका॒शी +++(कृपणेषु मनो दीपयतीति)+++ कामो॑ ग॑न्ध॒र्वः । … ।
तस्या॒धयो॑ +++(=चित्तक्लेशाधिदेवताः)+++ ऽप्स॒रस॑श् शो॒चय॑तीर् नाम॑ । … ।

स नो॑ भुवनस्य-पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑।
उ॒रु+++(=विपुल)+++ब्रह्म॑णे॒ ऽस्मै क्ष॒त्राय॒
महि॒+++(=महत्)+++ शर्म॑ यच्छ॒ स्वाहा॑ ॥

प्राजापत्यादि

१० प्रजापते न ...{Loading}...

प्रजा॑पते॒ न त्वद् +++(विश्वा जातानि→)+++ ए॒तान्य् अ॒न्यो
विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव
यत्-का॑मास् ते जुहु॒मस् तन् नो॑ अस्तु
व॒यꣵ स्या॑म॒ पत॑यो रयी॒णाम्॥

व्याहृति-होमाः ४ ...{Loading}...
विश्वास-प्रस्तुतिः

(ओं) भूस्स्वाहा᳚ ॥ (अ॒ग्नय॑ +इ॒दं न म॑म)

(ओं) भुव॒स्स्वाहा᳚ ॥ (वा॒यव॑ +इ॒दं न म॑म)

(ओं) सुव॒स्स्वाहा᳚ ॥
(सूर्या॑य +इ॒दं न म॑म)

मूलम्

(ओं) भूस्स्वाहा᳚ ॥ (अग्नय इदं न मम)

(ओं) भुव॒स्स्वाहा᳚ ॥ (वायव इदं न मम)

(ओं) सुव॒स्स्वाहा᳚ ॥
(सूर्याय इदं न मम)

Yad asya karmaNaH ...{Loading}...
विश्वास-प्रस्तुतिः

यद् अ॑स्य॒ कर्म॒णो ऽत्यरी॑रिचं॒
यद् वा॒ न्यू॑नम् इ॒हाक॑रम् ।
अ॒ग्निष् टत् स्वि॑ष्ट॒कृद् वि॒द्वान्थ्
सर्व॒ꣵ स्वि॑ष्ट॒ꣵ सुहु॑तं करोतु॒
स्वाहा᳚ ।

मूलम्

यद॑स्य॒ कर्म॒णोऽत्यरी॑रिचं॒ यद्वा॒ न्यू॑नमि॒हाक॑रम् ।
अ॒ग्निष्टत्स्वि॑ष्ट॒कृद्वि॒द्वान्थ्सर्व॒ग्ग्॒ स्वि॑ष्ट॒ग्ं॒ सुहु॑तं करोतु॒ स्वाहा᳚ ।

35 अनाज्ञातय्ँयदाज्ञातम् यज्ञस्य ...{Loading}...

अना᳚ज्ञात॒य्ँयदाज्ञा॑तम् ।
य॒ज्ञस्य॑ क्रि॒यते॒ मिथु॑ ।
अग्ने॒ तद॑स्य कल्पय ।
त्वꣳ हि वेत्थ॑ यथात॒थम् ।

38 पुरुषसम्मितो यज्ञः ...{Loading}...

पुरु॑षसम्मितो य॒ज्ञः ।
य॒ज्ञᳶ पुरु॑षसम्मितः ।
अग्ने॒ तद॑स्य कल्पय ।
त्वꣳ हि वेत्थ॑ यथात॒थम् ।

41 यत्पाकत्रा मनसा ...{Loading}...

यत्पा॑क॒त्रा मन॑सा दी॒नद॑ख्षा॒ न ।
य॒ज्ञस्य॑ म॒न्वते॒ मर्ता॑सः ।
अ॒ग्निष्टद्धोता॑ क्रतु॒विद्वि॑जा॒नन्न् ।
यजि॑ष्ठो दे॒वाꣳ ऋ॑तु॒शो य॑जाति ॥115॥

०४ त्वं नो ...{Loading}...

त्वन् नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्
दे॒वस्य॒ हेडो+++(=क्रोधो )+++ ऽव॑ यासिसीष्ठाः+++(=यक्षीष्ठाः)+++ ।
यजि॑ष्ठो॒ +++(हविर्)+++वह्नि॑तम॒श् शोशु॑चानो॒+++(=देदीप्यमानः)+++
विश्वा॒ द्वेषाँ॑सि॒ प्र मु॑मुग्ध्य् अ॒स्मत् ।

०५ स त्वं ...{Loading}...

स त्वन् नो॑ अग्ने ऽव॒मो+++(=मूलभूतो)+++ भ॑व॒+ऊ॒ती+++(त्या)+++
+++(“अग्निरवमो देवतानां विष्णुः परमः” इति ब्राह्मणम्)+++
नेदि॑ष्ठो+++(=अन्तिकतमो)+++ अ॒स्या उ॒षसो॒ व्यु॑ष्टौ+++(=व्युष्टायाम्)+++ ।
अव॑ यक्ष्व नो॒ वरु॑णँ॒, ररा॑णो
वी॒हि+++(=खाद)+++ मृ॑डी॒कँ+++(=सुखयितारं [हविः])+++ सु॒हवो॑ न एधि

+++(अग्नीवरुणाभ्याम् इदं न मम)+++

वसोर्धारादि

०३ वसोर्धारा होममन्त्राः ...{Loading}...

अग्निर्ऋषिः

चतुर्थकाण्डे सप्तमप्रपाठके तृतियोऽनुवाकः

सायणोक्त-विनियोगः

९ अथ चतुर्थाष्टके सप्तमप्रपाठके तृतीयोऽनुवाकः ।
तृतीयमाह— शं च म इति ।

मूलम् (संयुक्तम्)

शञ्च॑ मे॒ मय॑श्च मे प्रि॒यञ्च॑ मेऽनुका॒मश्च॑ मे॒ काम॑श्च मे सौमन॒सश्च॑ मे भ॒द्रञ्च॑ मे॒ श्रेय॑श्च मे॒ वस्य॑श्च मे॒ यश॑श्च मे॒ भग॑श्च मे॒ द्रवि॑णञ्च मे य॒न्ता च॑ मे ध॒र्ता च॑ मे॒ ख्षेम॑श्च मे॒ धृति॑श्च मे॒ विश्व॑ञ्च [5] मे॒ मह॑श्च मे स॒व्ँविच्च॑ मे॒ ज्ञात्र॑ञ्च मे॒ सूश्च॑ मे प्र॒सूश्च॑ मे॒ सीर॑ञ्च मे ल॒यश्च॑ म ऋ॒तञ्च॑ मे॒ऽमृत॑ञ्च मेऽय॒ख्ष्मञ्च॒ मेऽना॑मयच्च मे जी॒वातु॑श्च मे दीर्घायु॒त्वञ्च॑ मेऽनमि॒त्रञ्च॒ मेऽभ॑यञ्च मे सु॒गञ्च॑ मे॒ शय॑नञ्च मे सू॒षा च॑ मे सु॒दिन॑ञ्च मे ॥ [6]

विश्वास-प्रस्तुतिः

शञ्च॑ मे॒ मय॑श्च मे

मूलम्

शञ्च॑ मे॒ मय॑श्च मे

सायण-टीका

शंशब्द ऐहिकसुखवाची ।
मयःशब्द आमुष्मिकसुख वाची।

विश्वास-प्रस्तुतिः

प्रि॒यञ्च॑ मेऽनुका॒मश्च॑ मे॒

मूलम्

प्रि॒यञ्च॑ मेऽनुका॒मश्च॑ मे॒

सायण-टीका

प्रियं प्रीतिकारणं वस्तु ।

अनुकामोऽनुकूलत्वनिमित्तेन काम्यमानः पदार्थः। एतदुभयमैहिकामेव तारतम्योपेतम् ।

विश्वास-प्रस्तुतिः

काम॑श्च मे सौमन॒सश्च॑ मे

मूलम्

काम॑श्च मे सौमन॒सश्च॑ मे

सायण-टीका

काम आमुष्मिकः स्वर्गादिः ।
सौमनसो मनःस्वास्थ्य करो बन्धुवर्गः ।

विश्वास-प्रस्तुतिः

भ॒द्रञ्च॑ मे॒ श्रेय॑श्च मे॒

मूलम्

भ॒द्रञ्च॑ मे॒ श्रेय॑श्च मे॒

सायण-टीका

भद्रं कल्याणमिह लोके रमणीयम् ।
श्रेय परलोकहितम् ।

विश्वास-प्रस्तुतिः

वस्य॑श्च मे॒ यश॑श्च मे॒

मूलम्

वस्य॑श्च मे॒ यश॑श्च मे॒

सायण-टीका

वस्यो निवासहेतुर्गृहादिः ।
यशः कीर्तिः ।

विश्वास-प्रस्तुतिः

भग॑श्च मे॒ द्रवि॑णञ्च मे

मूलम्

भग॑श्च मे॒ द्रवि॑णञ्च मे

सायण-टीका

भगः सौभाग्यम् ।
द्रविणं धनम् ।

विश्वास-प्रस्तुतिः

य॒न्ता च॑ मे ध॒र्ता च॑ मे॒

मूलम्

य॒न्ता च॑ मे ध॒र्ता च॑ मे॒

सायण-टीका

यन्ता नियामक आचार्यदिः ।
धर्ता पोषकः पित्रादिः ।

विश्वास-प्रस्तुतिः

ख्षेम॑श्च मे॒ धृति॑श्च मे॒

मूलम्

ख्षेम॑श्च मे॒ धृति॑श्च मे॒

सायण-टीका

क्षेमो
२२३० विद्यमानधनस्य रक्षणशक्तिः ।
धृतिर्धैर्यमापद्यपि निश्चलत्वम् ।

विश्वास-प्रस्तुतिः

विश्व॑ञ्च [5] मे॒ मह॑श्च मे

मूलम्

विश्व॑ञ्च [5] मे॒ मह॑श्च मे

सायण-टीका

विश्वं सर्वजना नुकूल्यम् ।
महः पूजा ।

विश्वास-प्रस्तुतिः

स॒व्ँविच्च॑ मे॒ ज्ञात्र॑ञ्च मे॒

मूलम्

स॒व्ँविच्च॑ मे॒ ज्ञात्र॑ञ्च मे॒

सायण-टीका

संविद्वेदशास्त्रादिविज्ञानम् ।

शात्रं ज्ञापयितृत्वसामर्थ्यम् ।

विश्वास-प्रस्तुतिः

सूश्च॑ मे प्र॒सूश्च॑ मे॒

मूलम्

सूश्च॑ मे प्र॒सूश्च॑ मे॒

सायण-टीका

सूः पुत्रादिप्रेरणसामर्थ्यम् ।
प्रसूर्भृत्यादिप्रेरणसामर्थ्यम् ।

विश्वास-प्रस्तुतिः

सीर॑ञ्च मे ल॒यश्च॑ म+

मूलम्

सीर॑ञ्च मे ल॒यश्च॑ म+

सायण-टीका

सीरं लाङ्गलादिकृषि साधनसंपत्तिः ।
लयस्तत्प्रतिबन्धनिवृत्तिः ।

विश्वास-प्रस्तुतिः

ऋ॒तञ्च॑ मे॒ऽमृत॑ञ्च मे

मूलम्

ऋ॒तञ्च॑ मे॒ऽमृत॑ञ्च मे

सायण-टीका

ऋतं यज्ञादिकर्म ।
अमृतं तत्फलम् ।

विश्वास-प्रस्तुतिः

+ऽय॒ख्ष्मञ्च॒ मेऽना॑मयच्च मे

मूलम्

ऽय॒ख्ष्मञ्च॒ मेऽना॑मयच्च मे

सायण-टीका

अयक्ष्मं राजयक्ष्मादिप्रबलव्याधिराहित्यम् ।
अनामयज् ज्वराद्य्-अल्प-व्याधि-राहित्यम् ।

विश्वास-प्रस्तुतिः

जी॒वातु॑श्च मे दीर्घायु॒त्वञ्च॑ मे

मूलम्

जी॒वातु॑श्च मे दीर्घायु॒त्वञ्च॑ मे

सायण-टीका

जीवातुर्जीवनकारणं व्याधिपरिहारार्थमौषधम् ।
दीर्घायुत्वमपमृत्सुराहित्यम् ।

विश्वास-प्रस्तुतिः

+ऽनमि॒त्रञ्च॒ मेऽभ॑यञ्च मे

मूलम्

ऽनमि॒त्रञ्च॒ मेऽभ॑यञ्च मे

सायण-टीका

अनमित्रं वैरिराहित्यम् ।
अभयं भयराहित्यम् ।

विश्वास-प्रस्तुतिः

सु॒गञ्च॑ मे॒ शय॑नञ्च मे

मूलम्

सु॒गञ्च॑ मे॒ शय॑नञ्च मे

सायण-टीका

सुगं शोभनगमनं सर्वैरङ्गीकृताचरणमित्यर्थः ।
शयनं शय्योपधानदिसंपत्तिः ।

विश्वास-प्रस्तुतिः

सू॒षा च॑ मे सु॒दिन॑ञ्च मे

मूलम्

सू॒षा च॑ मे सु॒दिन॑ञ्च मे

सायण-टीका

सूषा स्नानसंध्यावन्दनादियुक्तः शोभनः प्रातःकालः ।
सुदिनं यज्ञदानाध्ययनादियुक्तं कृत्स्नं दिनम् ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे सप्तमप्रपाठके तृतीयोऽनुवाकः ॥
३ ॥

विश्वास-प्रस्तुतिः ...{Loading}...

स॒प्त ते॑ अग्ने स॒मिध॑स्, स॒प्त जि॒ह्वास्
स॒प्त [11] ऋष॑यस्, स॒प्त धाम॑ प्रि॒याणि॑ ।
स॒प्त होत्राः᳚, सप्त॒धा त्वा॑ यजन्ति,
स॒प्त योनी॒र् आ पृ॑णस्वा घृ॒तेन॑

रक्षा

07 मा नस् ...{Loading}...

मा न॑स् तो॒के+++(=अपत्यमात्रे)+++ तन॑ये॒ मा न॒ आयु॑षि॒
मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः
वी॒रान् मा नो॑ रुद्र भामि॒तो+++(=क्रुद्धः)+++ व॑धीर्
ह॒विष्म॑न्तो॒ नम॑सा विधेम ते ।