विषयसूचिः

विभागानुक्रमः

प्रकाशकस्य विज्ञप्तिः (आङ्ग्ली)

भूमिका

विषयानुक्रमणिका

ग्रन्थशरीरम्

दर्शपूर्णमासप्रयोगः १

पिण्डपितृयज्ञप्रयोगः ५६

अग्न्याधानप्रयोगः ६१

अन्वारम्भणीया ७८

दर्शपूर्णमासयोः आरम्भः ८०

अग्निहोत्रप्रयोगः ८१

चातुर्मास्यप्रयोगः ८८

वैश्वदेवं पर्व ९०

वरुणप्रघासाः ९९

साकमेधाः ११६

शुनासीरीयपर्व १३१

चातुर्मास्यानामनुष्ठानविधयः १३४

निरूढपशुबन्धप्रयोगः १३६

अग्निष्टोमप्रयोगे प्रथमोऽध्यायः १५४

अग्निष्टोमप्रयोगे द्वितीयोऽध्यायः १७७

अग्निष्टोमप्रयोगे तृतीयोऽध्यायः १९८

अग्निष्टोमप्रयोगे चतुर्थोध्यायः प्रातस्सवनम् २२१

अग्निष्टोमप्रयोगे पञ्चमोऽध्यायः माध्यन्दिनसवनम् २५४

तृतीयसवनम् २६१

आश्वलायनमधुपर्कः २७८

आपस्तम्बीयमधुपर्कः २७९

द्विपशुप्रयोगः २८१

त्रिपशुप्रयोगः २८५

सौमिकवेदिमानकारिकाः २८९

पुनराधेयः २९०

दर्शपूर्णमासयोर्याजमानम् ३०६

मृगारेष्टिप्रयोगः ३२४

आग्रयणेष्टिप्रयोगः ३३२

पवित्रेष्टिप्रयोगः ३३६

अनुबन्धाः

अग्निष्टोमस्य सम्भाराः ३३९

अग्न्याधानस्य सम्भाराः ३४२

पशुबन्धस्य सम्भाराः ३४३

अग्निष्टोमस्य सम्भाराः (अहःक्रमेण) ३४४

यज्ञविहराणां रेखाचित्रणि

इष्टिपात्राणां चित्राणि

विषयानुक्रमणिका

॥ विषयानुक्रमणिका ॥

दर्शपूर्णमासौ

दर्शपूर्णमासयोः प्रथमोऽध्यायः {१-१५}

सङ्ंकल्पः, ऋत्विग्वरणं च :- १ । अग्न्यन्वाधानम् :-१ । शाखाहरणं वत्सापाकरणं च :-२ । व्रतोपायनम् :-२ । गवां प्रस्थापनम् :-३ । इध्माबर्हिराहरणम् :-३ । उपवेषकरणम् ः-५ । सायन्दोहः :-५ । अग्नीनां परिस्तरणम् :-८ । तन्त्रप्रक्रमः :-८ । ब्रह्मवरणम् :- ९ । प्रणीताप्रणयनम् :-९ । हविर्निर्वापः :- १० । हविः प्रोक्षणम् :-११ । हविरवहननम् :-१२ । फलीकरणम् :-१२ । हविरधिवापः :-१३ । कपालोपधानं प्रातर्दोहश्च :- १३ । संवापः पुरोडाशकरणञ्च :-१४ । पुरोडाशाधिश्रयणं, पर्यग्निकरणं, अंगाराध्यूहनं च :- १४ ॥

दर्शपूर्णमासयोः द्वितीयोऽध्यायः {१६-३४}

वेदिकरणम् :-१६ । पूर्वपरिग्रहः :-१७ । उत्तरपरिग्रहः :-१७ । स्रुक्सम्मार्जनम् :-१८ । पत्न्याः योक्त्रसन्नहनम् :-१९ । आज्यसंस्कारः :-१९ । आज्यावेक्षणम् :-२० । आज्यस्योत्पवनम् :-२० । आज्यग्रहणम् :-२० । इध्माबर्हिषः प्रोक्षणम् :-२१ । दर्भैः वेद्याः स्तरणम् :-२१ । परिधीनां परिधानम् :-२२ । अग्निकल्पनम् :-२२ । विधृत्यासादनं प्रस्तरस्तरणं च :-२३ । स्रुचां आसादनम् :-२३ । आज्याभिमन्त्रणं, हविषः उद्वासनं, प्रतिष्ठापनं, अलङ्करणं च :-२४ । हविरासादनम् :-२५ । हविरभिमर्शनम् :-२५ । इध्माधानम् ( सामिधेन्यः ) :-२६ । आघारहोमः :-२७ । यजमानस्य आर्षेयवरणम् :-२८ । प्रयाजहोमः :-२९ । चक्षुषीहोमः :- २९ । प्रधानहोमः :-३० । पार्वणहोमो नारिष्ठहोमश्च :-३२ । स्विष्टकृद्धोमः :-३३ ॥

दर्शपूर्णमासयोः तृतीयोऽध्यायः {३५-५५}

इडाप्राशित्रयोः अवदानम् :-३५ । ब्रह्मणा प्राशित्रभक्षणम् :-३५ । इडोपाह्वानम् :-३६ । इडाप्राशनम् :-३६ । पुरोडाशानां चतुर्धाकरणं प्राशनं च :-३७ । अन्वाहार्यासादनं, अभिमर्शनं, प्रतिग्रहणं च :-३७ । अनूयाजहोमः :-३८ । वाजवतीभ्यां व्यूहनं, परिध्यञ्जनं च :-३९ । प्रस्तरप्रहरणम् :-४० । परिधिप्रहरणम् :- ४१ । संस्रावहोमः :-४२ । पत्नीसंयाजा :-४२ । आज्येडा :-४३ । सम्पत्नीय होमः :-४३ । पिष्टलेप फलीकरणहोमः :-४४ । प्रायश्चित्तहोमः :-४५ । समिष्टयजुर्होमः :-४९ । प्रणीताविमोकः :-५० । उपवेषोपगूहनम् :-५० । कपालविमोकः :-५० । यजमानस्य विष्णुक्रमणं, अग्न्यादित्योपस्थानं च :-५१ । व्रतोत्सर्जनम् :-५३ । यज्ञसमापनम् :-५४ ॥

पिण्डपितृयज्ञप्रयोगः {५६-६०}

पिण्डपितृयज्ञस्य कालः, संकल्पश्च :-५६ । दर्भाहरणम् :-५६ । हविर्निर्वापः वेदिकरणं च :-५६ । प्रधानहोमः :-५७ । पिण्डप्रदानार्थमग्नेः निधानम् :-५७ । पिण्डप्रदानम् :-५७ ॥

अग्न्याधानम् {६१-७७}

आधानस्य सङ्कल्पः :- ६१ । अरण्योः आहरणं, अभिमन्त्रणं च :- ६१ । पार्थिवसम्भाराणामाहरणम् :-६२ । वानस्पत्यसम्भारामाहरणम् :- ६२ । आहृतसम्भाराणां एकत्र सम्भरणम् :-६३ । नान्दीश्राद्धम् :-६३ । वेदेः निर्माणम् :- ६३ । जायापत्योर्वपनम् :- ६४ । ब्रह्मौदनाग्नेः आधानम् :- ६४ । जायापत्योर्भोजनं, ब्रह्मौदनं च :- ६४ । ब्रह्मौदनस्य होमः :- ६४ । व्रतग्रहणं, अग्नेः समिन्धनम् :- ६५ । ब्रह्मौदनाग्नौ अरण्योः निष्टपनम् :- ६५ । यजमानेन अरण्योः ग्रहणम् :- ६६ । वेदिसंस्कारः :- ६६ । आयतनेषु पार्थिवसम्भाराणां निवपनम् :- ६६ । वानस्पत्यसंभाराणां निवपनम् :-६७ । हिरण्यनिवपनम् :- ६७ । अग्निमन्थनम् :- ६७ । गार्हपत्याधानम् :- ६८ । ओषधिहोमः :-६९ । आहवनीयार्थं अग्नेः उद्यमनम् :-६९ । दक्षिणाग्नेः आधानम् :- ७० । आहवनीयाग्नेः उद्धरणम् :- ७० । अश्वेनाक्रमणम् :- ७१ । आहवनीयाधानम् :- ७१ । समिदाधानम् :- ७२ । अग्निहोत्रम् :-७३ । पूर्णाहुतिः, शिवा जपश्च :- ७३ । अग्नीनां उपस्थानम् :- ७४ । सायमग्निहोत्रारम्भः :- ७७ । प्रथमाग्निहोत्रस्य विशेषाः :- ७७ । प्रथम प्रातर्होमस्य विशेषाः :- ७७ ॥

अन्वारम्भणीया {७८-७९}

सारस्वत होमौ :- ७८ ॥

दर्शपुर्णमासयोः आरम्भः

८०

अग्निहोत्रप्रयोगः {८१-८७}

अग्नेरुद्बोधनम् :- ८१ । प्रणयनम् :- ८१ । सङ्कल्पः अग्नेस्समिन्धनम् :- ८१ । अलङ्करणम् :-८२ । दोहनम् :- ८२ । हविस्संस्कारः :- ८३ । हविरुद्वासनम् :- ८३ । प्रधानहोमः :- ८४ । उपस्थानम्, हविषः प्राशनं च :- ८५ । अग्निहोत्रपायश्चित्तम् :- ८६ ॥

चातुर्मास्यप्रयोगः

चातुर्मास्यप्रयोगे अन्वारम्भणीया वैश्वदेवं पर्व च {८८-९८}

पञ्चहोतृहोमः :-८८ । अन्वारम्भणीया :- ८८ । वैश्वदेवं पर्व :- ९० । सायंदोहः :- ९० । वपनम् :- ९७ । अन्तरालव्रतानि :- ९८ ॥

चातुर्मास्यप्रयोगे वरुणप्रघासाः {९९ -११५}

वरुणप्रघासानां विशेष नियमाः :- १०१ । कर्मारम्भः, महावेदिकरणम् :- १०२ । उत्तरवेदिकरणम् :-१०२ । अग्निप्रणयनम् :-१०३ । अथ द्व्यहकालप्रयोगः :-१०४ । सद्यस्कालमाश्रित्य प्रयोगः :-१०५ । हविर्निर्वपणम् :-१०६ । हविस्संस्काराः :- १०७ । अवभृथेष्टिः :- ११२ । अनवभृथपक्षः :-११५ । वपनम् :-११५ ॥

चातुर्मास्यप्रयोगे साकमेधाः {११६-१३०}

अनीकवतेष्टिः :- ११६ । सान्तपनेष्टिः :- ११६ । गृहमेधीयाः :- ११६ । क्रीडिनेष्टिः :- ११९ । महाहविः :- ११९ । महापितृयज्ञः :- १२१ । महापितृयज्ञविहारः :- १२१ । महापितृयज्ञप्रयोगः :-१२१ । त्र्यम्बकेष्टिः :- १२८ । आदित्येष्टिः :- १२९ । वपनम् :-१३० ॥

शिष्टम्

  • चातुर्मास्यप्रयोगे शुनासीरीयपर्वः {१३१-१३३}
  • चातुर्मास्यानाम् अनुष्ठानविधयः {१३४-१३५}

निरूढपशुबन्धप्रयोगः {१३६-१५३}

सङ्कल्पः :-१३६ । अन्वाधानाङ्गं आग्नावैष्णवेष्टिः :-१३६ । शाखाहरणं, यूपाहरणञ्च :-१३७ । उत्तरवेदिमानं, उत्तरवेदिकरणं च :-१३७ । उत्तरवेदिव्याघारणम् सम्भारनिवपनञ्च :-१३८ । अग्निप्रणयनम् :-१३९ । इध्माबर्हिषः आहरणम् :-१३९ । पशुबन्धस्य पात्रप्रयोगः :-१३९ । स्रुक्संमार्जनं, आज्यदध्नः निर्वापः ग्रहणं च :-१४० । स्रुचां आसादनम् :-१४१ । यूपसंस्काराः :-१४१ । यूपाञ्जनम् :-१४१ । यूपोच्छ्रयणं, प्रतिष्ठापनं च :-१४१ । यूपपरिव्ययणम् :-१४२ । पशुसम्स्कारः :-१४२ । पशोरुपाकरणम् :-१४२ । अग्निमन्थनम् :-१४३ । पशोः नियोजनम् :-१४३ । प्रोक्षणम् :-१४३ । पशोः समंजनम् :-१४४ । प्रवरः :-१४४ । प्रयाजाः :-१४४ । पर्यग्निकरणम् :-१४४ । संज्ञपनार्थं पशोः हरणम् :-१४४ । संज्ञपनम् :-१४५ । संज्ञप्तहोमः :-१४५ । वपोद्धरणार्थं गमनं, आप्यायनं च :-१४६ । वपोद्धरणम् :-१४७ । वपायाः श्रपणं, आसादनं च :-१४७ । एकादशः प्रयाजः, आज्यभागौ, वपाहवनञ्च :-१४८ । वपामार्जनम् :-१४८ । पशुपुरोडाशस्य निर्वापः :-१४८ । अङ्गानां उद्धरणं श्रपणञ्च :-१४९ । पुरोडाशकरणादिप्रचारान्तम् :-१४९ । शामित्रसंवादः :-१५० । होमार्थं अङ्गावदानं, वसाग्रहणं च :-१५० । हविः प्रचारः, वसाहोमश्च :-१५१ । हविषः इडाभक्षणम् :-१५१ । अनूयाजा उपयड्ढोमश्च :-१५१ । स्वरुहोमः, सूक्तवाकः, शंयुवाकश्च :-१५२ । पत्नीसंयाजाः :-१५२ । प्रायश्चित्तानि, समिष्टयजूंषि च :-१५२ । हृदयशूलोद्वासनं, समिदाधानमुपस्थानं च :-१५३ । यूपोपस्थानं, विष्णोःक्रमणं, कर्मसमापनञ्च :-१५३ ॥

अग्निष्टोमप्रयोगः

अग्निष्टोमप्रयोगे प्रथमोऽध्यायः {१५४-१७६}

सोमसङ्कल्पः :-१५४ । सोमप्रवाक वरणं, ऋत्विग्भ्यः सोमनिवेदनं च :-१५४ । होतृगणस्य प्रश्नप्रतिवचने :-१५५ । उद्गातॄणां प्रश्नप्रतिवचने :-१५५ । सदस्यस्य प्रश्नप्रतिवचने :-१५५ । ऋत्विग्वरणम् :-१५५ । देवतोपस्थानं नान्दीश्राद्धं च :-१५६ । देवयजनगमनम् :-१५६ । संभारयजुषः हवनं :-१५६ । सोमपूजा, सप्तहोतृहोमश्च :-१५७ । दीक्षणीयेष्टेः पुरस्तात् आहवनीयोपस्थानम् :-१५७ । दीक्षणीयेष्टिः :-१५८ । प्राचीनवंशकरणं, यजमानपत्न्योः दीक्षाङ्गसंस्काराः, क्षौरम् :-१५८ । स्नानम् :-१५९ । वस्त्रपरिधानम् :-१५९ । भोजनम् :-१५९ । नवनीतलेपनं, अक्ष्णोः अञ्जनम् दर्भपुञ्जीलाभ्यां पवनम् :-१६० । पाव्यमाने जपः :-१६० । औद्ग्रहणहोमः :-१६२ । यजमानस्य दीक्षाप्रारम्भः :-१६३ । कृष्णाजिनारोहणम् :-१६३ । पत्न्याः कुम्बकुरीराध्यूहनं, यजमानस्य शिरोवेष्टनञ्च :-१६३ । मेखलायोक्त्रबन्धनं कृष्णविषाणस्य प्रदानम् :-१६४ । दीक्षितदण्डप्रदानम् :-१६४ । दीक्षाजपः :-१६४ । अध्वर्युणा दीक्षानुवाकेनाभिमन्त्रणम् :-१६४ । मुष्टीकरणं, वाग्यमनञ्च :-१६५ । अध्वर्युणा आवेदनम् :-१६५ । व्रतप्रदानं, प्राशनं च :-१६६ । दीक्षितनियमाः :-१६६ । अन्येषां नियमाः :-१६८ । पुनर्दीक्षितनियमाः :-१६८ । सनीहारः :-१६८ । द्वितीयेह्नि व्रतप्रदानम् :-१६९ । प्रायणीयेष्टिः :-१६९ । सोमक्रयः :-१७० । सोमक्रयण्याः पदग्रहणम् :-१७० । सोमशोधनम् :-१७१ । सोममानम् :-१७२ । सोमस्य क्रयः :-१७२ । दीक्षितदण्डोष्णीषयोः प्रदानम् :-१७३ । राज्ञः हरणम् :-१७३ । आतिथ्येष्टिः :-१७५ । शकटात् प्राचीनवंशे राज्ञः आनयनं, आसंद्यां स्थापनं च :-१७५ ॥

अग्निष्टोमप्रयोगे द्वितीयोऽध्यायः {१७७-१९७}

तानूनप्त्रावदानमभिमर्शनमवघ्राणं च :-१७७ । सोमाप्यायनम् :-१७७ । अवान्तरदीक्षाग्रहणम् :-१७७ । प्रवर्ग्यसम्भरणम् :-१७७ । प्रवर्ग्यपात्राणां करणम् :-१७८ । पक्वप्रवर्ग्यपात्राणामुद्वासनम् :-१७९ । प्रवर्ग्यकर्मारम्भः :-१८० । पूर्वशान्तिपाठः :-१८० । प्रवर्ग्यस्य पात्रासादनम् :-१८० । प्रवर्ग्यपात्राणां प्रोक्षणम् :-१८१ । महावीरस्य संमार्जनमाज्याहुतीश्च :-१८१ । महावीरस्य समञ्जनं प्रतिष्ठापनं आज्यपूरणं च :-१८२ । अङ्गारैः पर्यूहणं, परिधिभिः परिधानम् :-१८२ । सौवर्णेन रुक्मेणापिधानं, अभिमन्त्रणं, उपवाजनं च :-१८३ । महावीरस्याभिमन्त्रणम् :-१८३ । महावीरस्यावेक्षणम् :-१८४ । रौहिणपुरोडाशयोः आसादनम् :-१८४ । दोहनम् :-१८४ । शफोपयपनयोः आदानं, महावीरे पयसोरवनयनम् :-१८५ । स्कन्नपायश्चित्तम् :-१८५ । होमार्थं महावीरस्य नयनम् :-१८६ । दक्षिणरौहिणपुरोडाशस्य होमः :-१८६ । घर्मस्य होमः :-१८६ । महावीरे दध्नाभिपूरणम् :-१८७ । दिग्यागः :-१८७ । उत्तररौहिणहोमः शकलहोमश्च :-१८७ । अग्निहोत्रम् :-१८७ । घर्मभक्षणम् :-१८८ । मदन्तीभिः मार्जनं, घर्मप्रायश्चित्तं च :-१८८ । प्रवर्ग्यस्य समाप्तिः :-१८८ । उत्तरशान्तिपाठः :-१८९ । उपसत्प्रारम्भः :-१९० । उपसद्धोमः :-१९१ । सुब्रह्मण्योपाह्वानम् :-१९१ । प्रवर्ग्योपसदां विशेषाः :-१९२ । तृतीयदिनस्य कर्मारम्भः :-१९२ । वेदिकरणम् :-१९३ । चात्वालकरणं, उत्तरवेदिकरणं च :-१९३ । यूपाहरणम् :-१९४ । प्रवर्ग्योपसदां विशेषाः :-१९५ । प्रवर्ग्योद्वासनम् :-१९५ ॥

अग्निष्टोमप्रयोगे तृतीयोऽध्यायः {१९८-२२०}

अग्निप्रणयनम् :-१९८ । शाखाहरणं, वत्सापाकरणं च :-१९९ । हविर्धाननिर्माणम् :-१९९ । हविर्धानप्रवर्तनम् :-१९९ । हविर्धानस्य मानम् :-२०० । आग्नीध्रसदसः मानम् :-२०१ । औदुम्बर्याः संस्कारः :-२०१ । सदसः निर्माणम् :-२०१ । उपरवकरणम् :-२०२ । धिष्णियानामुपवपनम् :-२०३ । अग्नीषोमीयः पशुः :-२०४ । पात्रप्रयोगः :-२०४ । वैसर्जनहोमः :-२०६ । अग्नीषोमीयप्रणयनम् :-२०६ । हविर्धाने राज्ञः स्थापनम् :-२०७ । अवान्तरदीक्षाविसर्जनम् :-२०७ । स्रुचः आसादनम् :-२०७ । यूपसंस्कारः :-२०८ । यूपाञ्जनम् :-२०८ । यूपोच्छ्रयणं, प्रतिष्ठापनं च :-२०८ । यूपपरिव्ययणम् :-२०९ । पशुसंस्कारः :-२०९ । पशोरुपाकरणम् :-२०९ । अग्निमन्थनम् :-२१० । पशोः नियोगः :-२१० । प्रवरः :-२११ । प्रयाजाः :-२११ । पर्यग्निकरणम् :-२११ । संज्ञपनार्थं पशोः हरणम् :-२११ । संज्ञपनम् :-२१२ । संज्ञपनप्रायश्चित्तनि संज्ञप्तहोमश्च :-२१२ । वपोद्धरणार्थं गमनं, आप्यायनं च :-२१३ । वपोद्धरणम् :-२१४ । वपायाः श्रपणम् :-२१४ । आसादनं, एकादशः प्रयाजः, आज्यभागौ, वपाहवनं च :-२१४ । वपामार्जनम् :-२१५ । सुब्रह्मण्याह्वानं, वसतीवरीग्रहणं च :-२१५ । पशुपुरोडाशनिर्वपणादि :-२१६ । अङ्गानां उद्धरणं श्रपणं च :-२१६ । पुरोडाशकरणादि प्रचारान्तम् :-२१६ । शामित्रसंवादः :-२१७ । होमार्थं अङ्गावदानं, वसाग्रहणं, प्रचारश्च :-२१७ । अनूयाज उपयड्ढोमौ :-२१८ । सूक्तवाकशंयुवाकौ:-२१९ । पत्नीसंयाजा :-२१९ । वसतीवरी परिहरणम् :-२१९ । सवनीय सायंदोहः :-२२० । सवनीय इध्माबर्हीषोः आहरणम् :-२२० ॥

अग्निष्टोमप्रयोगे चतुर्थोऽध्यायः प्रातस्सवनम् {२२१-२५३}

आग्नीध्रीयादीनामभिमर्शनम् :-२२१ । यज्ञतनूनां होमः :-२२१ । सवनीयपात्राणामासादनम् :-२२२ । सोमराज्ञः उपावहरणम् :-२२४ । सवनीयहविषां करणम् :-२२५ । एकधनघटेषु अप्ग्रहणम् :-२२६ । पन्नेजनीग्रहणं, सादनं च :-२२७ । होतृचमसमैत्रावरुणचमसयोः परस्परं व्यानयनम् :-२२७ । होतृचमसमैत्रावरुणचमसयोस्समंजनम् :-२२७ । क्रतुकरणहोमः :-२२७ । दधिग्रहप्रचारः :-२२८ । अदाभ्यग्रहप्रचारः :-२२८ । अंशुग्रहप्रचारः :-२२९ । सोमभक्षणम् :-२२९ । उपांशुग्रहः :-२३० । महाभिषवः :-२३१ । द्रोणकलशस्योपरि पवित्रवितानम् :-२३२ । धारास्रावणं, ग्रहाणां च ग्रहणम् :-२३२ । पवमानग्रहाणामभिमर्शनम् :-२३४ । वैप्रुष होमः :-२३४ । बहिष्पवमानार्थं सर्पणम् :-२३५ । अग्निविहरणं, निवपनं, व्याघारणं, व्याघारणशेषभक्षणं च :-२३५ । पुरोडाशानामलङ्करणं, पशोः आहरणं च :-२३६ । सवनीयपशोस्तन्त्रम् :-२३६ । सौमिकर्त्विजां वरणं, प्रवृतहोमश्च :-२३६ । ग्रहाणामवेक्षणम् :-२३७ । यजमानेन ब्रह्मणा च शृतङ्कारैरुपस्थानम् :-२३८ । सवनीयपुरोडाशानामासादनमभिमर्शनम् :-२४० । सवनीयपुरोडाशानां प्रचारः :-२४० । द्विदेवत्यग्रहप्रचारः :-२४० । शुक्रामन्थिग्रहप्रचारः :-२४१ । होत्रकाणां चमसप्रचारः :-२४३ । द्विदेवत्यग्रहभक्षणम् :-२४३ । ऋतुग्रहप्रचारः :-२४५ । ऐन्द्राग्नग्रहग्रहणं, ऋतुग्रहभक्षणं च :-२४६ । आज्यशस्त्रम् :-२४६ । वैश्वदेवस्तोत्रं, शस्त्रं च :-२४७ । उक्थ्यपर्यायाः :-२४७ । सवनप्रायश्चित्तानि :-२४९ । सवनाहुतिः :-२५३ ॥

अग्निष्टोमप्रयोगे पञ्चमोऽध्यायः {२५४-२७३}

माध्यन्दिनसवनम् {२५४-२६०}

माध्यन्दिनसवनस्याभिषवः :-२५४ । धारास्रावणं, ग्रहाणां ग्रहणम् :-२५४ । ग्रहाणामुपस्थानम् :-२५५ । माध्यन्दिनपवमानार्थं सर्पणम् :-२५५ । दधिघर्मप्रचारः :-२५६ । पशुपुरोडाशसवनीयपुरोडाशानां प्रचारः :-२५७ । शुक्रामन्थिप्रचारः :-२५७ । दक्षिणादानम् :-२५७ । वैश्वकर्मण होमः :-२५८ । मरुत्वतीयग्रहप्रचारः, शस्त्रं च :-२५९ । माहेन्द्रग्रहग्रहणं स्तोत्रशस्त्रे च :-२५९ । अतिग्राह्यहोमः :-२५९ । उक्थ्यपर्यायाः :-२६० ॥

तृतीयसवनम् {२६१-२७०}

आदित्यग्रहप्रचारः :-२६१ । महाभिषवः :-२६१ । आशिरावनयनम् :-२६२ । आर्भवपवमानसर्पणम् :-२६२ । तृतीयसवनस्य होतृकाणां चमसप्रचारः :-२६३ । पितृभ्यो पिण्डदानम् :-२६३ । सावित्रग्रहग्रहणं, प्रचारश्च :-२६४ । वैश्वदेवशस्त्रम् :-२६४ । सौम्यचरोः करणं, प्रचारश्च :-२६४ । पात्नीवत ग्रहप्रचारः :-२६५ । यज्ञायज्ञियस्तोत्रोपाकरणं, आग्निमारुतशस्त्रं च :-२६५ । अनूयाज उपयड्ढोमादि पाशुकं कर्म :-२६६ । वाजिनहोमः :-२६७ । हारियोजनहोमः :-२६७ । ऋत्विग्भिः सख्यविसर्जनम् :-२६८ । समिष्टयजुषः होमः :-२६८ । सवनाहुतिः :-२७० ।

अवभृथेष्टिः {२७०-२७७}

अवभृथतन्त्रप्रारम्भः :- २७० । औदुम्बर्याः उद्धरणं, अवभृथ संभाराणां संभरणं च :-२७१ । कृष्णाजिनस्य उत्सर्जनं, अवभृथयजुषां होमश्च :-२७१ । अवभृथार्थं गमनम् :-२७१ । द्रप्सवतीभिः ऋजीषप्रोक्षणम् :-२७२ । ऋजीषस्य सोमलिप्त पात्राणां च अप्सु क्षेपणम् :-२७३ । योक्त्रमेखालयोः विसर्जनं, स्नानं च :-२७३ । उदयनीयेष्टिः :-२७५ । मैत्रावरुणी आमिक्षा :-२७५ । उदवसानीया इष्टिः :-२७७ ।

इतरे विषयाः

आश्वलायन मधुपर्कः -२७८ । आपस्तम्बीय मधुपर्कः -२७९ । द्विपशुप्रयोगः -२८१ । त्रिपशुप्रयोगः - २८५ । सौमिकवेदिमानकारिकाः - २८९ । पुनराधेयः -२९० । दशपूर्णमासयोर्याजमानम् - ३०६ । मृगारेष्टिप्रयोगः - ३२४ । आग्रयणेष्टिप्रयोगः - ३३२ । पवित्रेष्टिप्रयोगः - ३३६ ॥

अनुबन्धाः

अग्निष्टोमस्य सम्भाराः-३३९ । अग्न्याधानस्य सम्भाराः- ३४२ । पशुबन्धस्य सम्भाराः - ३४३ । अग्निष्टोमस्य सम्भाराः (अहःक्रमेण) - ३४४ । यज्ञविहराणां रेखाचित्रणि । इष्टिपात्राणां चित्राणि ।