२१ होमार्थं महावीरस्य नयनम्

द्यावापृथिवीभ्यां त्वा परिगृह्णामि शफाभ्यां परिगृह्य प्रच्छिन्नाग्रेण वेदेन भस्म प्रमृज्य१ । अन्तरिक्षेण त्वोपयच्छामि उपयमनेन प्रतिप्रस्थातोपयच्छति । देवानां त्वा पितृणामनुमतो भर्तुꣳ शकेयम् अध्वर्युः उपयमनेन सहादायोत्थाय । तेजोऽसि तेजोऽनु प्रेहि । दिविस्पृङ्मा मा हिꣳसीः । अन्तरिक्षस्पृङ्मा मा हिꣳसीः । पृथिविस्पृङ्मा मा हिꣳसीः । सुवरसि सुवर्मे यच्छ । दिवं यच्छ दिवो मा पाहि हरति । व्रजन्ननवानं पञ्च वातनामानि व्याचष्टे२ । समुद्राय त्वा वाताय स्वाहा सलिलाय त्वा वाताय स्वाहानाधृष्याय त्वा वाताय स्वाहाप्रतिधृष्याय त्वा वाताय स्वाहावस्यवे त्वा वाताय स्वाहा । अपान्य पञ्चोत्तराणि । अग्नये त्वा वसुमते स्वाहा । सोमाय त्वा रुद्रवते स्वाहा । वरुणाय त्वाऽऽदित्यवते स्वाहा । बृहस्पतये त्वा विश्वदेव्यावते स्वाहा । सवित्रे त्वर्भुमते विभुमते प्रभुमते वाजवते स्वाहा ।