अग्नौ चर्या

०८ ०३ स्त्रियाऽनुपेतेन ...{Loading}...

स्त्रिया ऽनुपेतेन क्षार-लवणावरान्न-संसृष्टस्य च होमं परिचक्षते ३

०८ ०४ यथोपदेशङ् काम्यानि ...{Loading}...

यथोपदेशं काम्यानि बलयश् च ४

शान्तिः प्रायश्चित्तं च

०८ ०५ सर्वत्र स्वयम् ...{Loading}...

सर्वत्र स्वयं +++(धमनादि पुरुषप्रयत्नमन्तरेण)+++ प्रज्वलितेऽग्नावुत्तराभ्यां +++(=उद्दीप्यस्व जातवेदः, मा नो हिंसीः)+++ समिधावादध्यात् ५

०९ उद्दीप्यस्व जातवेदोऽपघ्नन्निर्ऋतिम् ...{Loading}...

उद्दी॑प्यस्व जातवेदो
ऽप॒घ्नन् निर्ऋ॑तिं॒ मम॑ ।
प॒शूꣳश् च॒ मह्य॒म् आ व॑ह॒
जीव॑नञ् च॒ दिशो॑ दश ।+++(र५)+++

१० मा नो ...{Loading}...

मा नो॑ हिꣳसीज् जातवेदो॒
गाम् अश्वं॒ पुरु॑ष॒ञ् जग॑त् ।
+++(परहवींष्य्)+++ अबि॑भ्र॒द्+++(न्)+++ अग्न॒ आग॑हि+++(=आगच्छ)+++,
श्रि॒या मा॒ परि॑पातय ॥ (9)

०८ ०६ आपन्माश्रीः श्रीर्मागादिति ...{Loading}...

“आपन् मा श्रीः, श्रीर् मा गाद्” इति वा ६