०५

01 सर्वविद्यानाम् अप्य् उपनिषदाम् ...{Loading}...

सर्व-विद्यानाम् अप्य् उपनिषदाम् उपाकृत्या ऽनध्ययनं तद्-अहः १

02 अधीत्य चाविक्रमणं सद्यः ...{Loading}...

अधीत्य चाविक्रमणं सद्यः २

03 यदि त्वरेत गुरोः ...{Loading}...

यदि त्वरेत - गुरोः समीक्षायां स्वाध्यायम् अधीत्य कामं गच्छेत् । एवम् उभयोः शिवं भवति ३

04 समावृत्तञ् चेदाचार्योऽभ्यागच्छेत्तमभिमुखो ऽभ्यागम्य ...{Loading}...

समावृत्तं चेदाचार्योऽभ्यागच्छेत्तमभिमुखो ऽभ्यागम्य तस्योपसंगृह्य न बीभत्समान उदकमुपस्पृशेत्पुरस्कृत्योपस्थाप्य यथोपदेशं पूजयेत् ४

05 आसने शयने भक्ष्ये ...{Loading}...

आसने शयने भक्ष्ये भोज्ये वाससि वा संनिहिते निहीनतरवृत्तिः स्यात् ५

06 तिष्ठन्सव्येन पाणिनानुगृह्याचार्यमाचमयेत् ...{Loading}...

तिष्ठन्सव्येन पाणिनानुगृह्याचार्यमाचमयेत् ६

07 अन्यं वा समुदेतम् ...{Loading}...

अन्यं वा समुदेतम् ७

08 स्थानासनचङ्क्रमणस्मितेष्वनुचिकीर्षन् ...{Loading}...

स्थानासनचङ्क्रमणस्मितेष्वनुचिकीर्षन् ८

09 सन्निहिते मूत्रापुरीषवातकर्मोच्चैर्भाषाहासष्ठेवनदन्तस्कवननिःशृङ्खणभ्रुक्षेपणतालननिष्ठ्यानीति ...{Loading}...

संनिहिते मूत्रापुरीषवातकर्मोच्चैर्भाषाहासष्ठेवनदन्तस्कवननिःशृङ्खणभ्रुक्षेपणतालननिष्ठ्यानीति ९

10 दारे प्रजायाञ् चोपस्पर्शनभाषा ...{Loading}...

दारे प्रजायां चोपस्पर्शनभाषा विस्रम्भपूर्वाः परिवर्जयेत् १०

11 वाक्येन वाक्यस्य प्रतीघातमाचार्यस्य ...{Loading}...

वाक्येन वाक्यस्य प्रतीघातमाचार्यस्य वर्जयेत् ११

12 श्रेयसाञ् च ...{Loading}...

श्रेयसां च १२

13 सर्वभूतपरीवादाक्रोशांश्च ...{Loading}...

सर्वभूतपरीवादाक्रोशांश्च १३

14 विद्यया च विद्यानाम् ...{Loading}...

विद्यया च विद्यानाम् १४

15 यया विद्यया न ...{Loading}...

यया विद्यया न विरोचेत पुनराचार्यमुपेत्य नियमेन साधयेत् १५

16 उपाकरणादोत्सर्जनादध्यापयितुर्नियमः लोमसंहरणम् मांसं ...{Loading}...

उपाकरणादोत्सर्जनादध्यापयितुर्नियमः। लोमसंहरणं मांसं श्राद्धं मैथुनमिति च वर्जयेत् १६

17 ऋत्वे वा जायाम् ...{Loading}...

ऋत्वे वा जायाम् १७

18 यथागमं शिष्येभ्यो विद्यासम्प्रदाने ...{Loading}...

यथागमं शिष्येभ्यो विद्यासंप्रदाने नियमेषु च युक्तः स्यात् । एवं वर्तमानः पूर्वापरान्संबन्धानात्मानं च क्षेमे युनक्ति १८

19 मनसा वाचा प्राणेन ...{Loading}...

मनसा वाचा प्राणेन चक्षुषा श्रोत्रेण त्वक्शिश्नोदरारम्भनणानास्रावान्परिवृञ्जानो ऽमृतत्वाय कल्पते १९

इति द्वितीयः पटलः


    1. This rule refers to the Upākarma, to be performed yearly by householders. In our days, too, the custom is observed, and the whole Brahminical community change on this occasion their Jenvīs or sacrificial cords in the month of Srāvaṇa. The adherents of the various Śākhās of the Vedas, however, perform the ceremony on different days. According to Haradatta, the Upaniṣads are named, in order to show that they are of the highest importance. See also Śatapatha-brāhmaṇa X, 3, 5, 12.
     ↩︎
  1. Others consider that this Sūtra refers to the annual Upākarma of the householder. In that case the translation would be, ‘And after having performed the Upākarma,’ &c. Probably Āpastamba means to give a general rule, applicable both to householders and to students who have returned home. ↩︎

  2. आप०गृ० १२. १. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. एतदनन्तरं ‘उपाकरणात् परमित्यन्ये’ इति क. पुस्तकेऽधिकः पाठः । ↩︎ ↩︎ ↩︎

  4. ‘Though he may suspect that the teacher had been defiled by the touch of a Cāṇḍāla or the like, still he shall not show disgust nor wash himself.’–Haradatta. Regarding the rule of receiving guests, see below, II, 4, 8, 6 seq. ↩︎

  5. According to Haradatta, the repetition of the word ācāryam, ’the teacher,’ in this Sūtra, indicates that the rule holds good not only when the teacher comes as a guest to his former pupil, but on every occasion when he receives water for sipping. ↩︎

  6. आचामयेत् इति क. पु. ↩︎ ↩︎ ↩︎ ↩︎

  7. ‘He is called samudeta, “possessed of all (good qualities) together,” who is endowed with (good) birth, disposition, behaviour, (great) learning, and a (venerable) age.’–Haradatta. ↩︎

  8. The word syāt is to be understood from Sūtra 5. ↩︎

  9. Haradatta states that ‘speaking evil’ is forbidden here once more in order that it should be particularly avoided. ↩︎

  10. ‘For example, he shall not say, “The Ṛj-veda is sweet to the ear, the other Vedas grate on the ear,” or “the Taittirīya-veda is a Śākhā consisting of leavings,” or “the Brāhmaṇa proclaimed by Yājñavalkya is of modern origin.”’–Haradatta. The second sentence refers to the story that Yājñavalkya vomited the Black Yajur-veda, and his fellow-students, becoming partridges, picked it up. Regarding the third sentence, see Vārttika on Pāṇini IV, 3, 105, and Max Müller’s History of Ancient Sanskrit Literature, P. 363. ↩︎

  11. Weber, Ind. Stud. X, 42. ↩︎

  12. पा०सू० ६.१.१७५. ↩︎

  13. आप० श्रौ० ८. ४.६, ७. ↩︎

  14. विहितः इति क. ड. पु. ↩︎