०२ समावेशनमन्त्रजपः

(सू शेषं समावेशने जपेत् रजसः प्रादुर्भावात् स्नातामृतुसमावेशने उत्तराभिरभिमन्त्रयेत ।)

आरोहोरुम्, उपॅबर्हस्व बाहुं, परिँष्वजस्व, जा॒यां, सुमनस्यमॉनः । तस्यं॑, पुष्य॒तं, मि॒थुनौ, सयोँनी, बह्नीं,

[[47]]

प्रजां, जनयॅन्तौ, सरेँ सरेँतसा । आर्द्रया॑, अरॅण्या, यत्रामॅन्थत्, पुरुँषं, पुरुँषेण, श॒क्रः । तदे॒तौ, मिथुनौ, सयोँनी, प्र॒जया॑, अ॒मृतेँन, इह गॅच्छतम् । अहं गर्भं॑, अदँधां, ओषँधीषु, अहं, विश्वेँषु, भुवँनेष्वन्तः । अहं, प्र॒जाः, अजनयं, पि॒तॄणाम्, अहं जरिँभ्यः, अपरीषुँ, पुत्रा॒न् । पु॒त्रिणे॒मा, कुमारिणा॑, विश्व॒मायुःँ, व्यँश्ज्ञुतम् ॥ उभा, हिरॅण्यपेशसा, वी॒तिहोत्रा, कृतद्वँसू । द॒श॒स्य॒न्त्वा॑स्य॒न् अ॒मृतॉय॒कं, शमूथॅः, रोमशं, ह॒थः, दे॒वेषुँ कृणुतःँ, दुवॅः । विष्णुःँ, योनिं॑, क॒ल्पयतु, त्वष्टा, रूपाणिँ, पिँश॒तु । आपिञ्चतु, प्र॒जापॅतिः धाता, गर्भं दधातु ते । गर्भँ धेहि, सिनीवालि, गर्भँ धेहि, सरस्वति । गर्भं ते, अश्विनौ, देवौ, आधँत्तां, पुष्कॅरस्रजा । हिरण्ययी, अरणी, यन्नि॒र्मन्थँतः, अ॒श्विना॑ । तन्ते॒ गर्भं ह॒वाम॒हे॒, दश॒मे, मासि, सूतँवे । यथेयं पृथिवी, मही, तिष्ठँन्ती, गर्भमादधे । एवं त्वं, गर्भँ, आधँत्थ्स्व, दशमे, मासि, सूतँवे । यथापृथि॒वी, अ॒ग्निगर्भा, द्यौः यथेन्द्रेँण ग॒र्भिणी॑ । वा॒युः यथाँदि॒शां गर्भं एव गर्भँ दधामि ते । विष्णोः, श्रेष्ठेँन, रूपेणँ, अस्यां, नार्यां, ग॒वी॒न्या॑म् । पु॒माँसंं, गर्भ॒माधेँहि, दशमे मासि, सूतॅवे । नेजॅमेष, परॉपत, सुपुँत्रः पुनरापॅत । अस्यैमे, पुत्रकॉमायै, गर्भमाधेँहि, यः पुमा॑न् । व्यस्य॒योनिं॑ प्रति॒रेतःँ, गृहाण, पुमा॑न्, पु॒त्रः धी॒य॒तां, गर्भौ अ॒न्तः । तम्मा॒ता, दशमासःँ, बिभर्तु, स जॉयतां, वीर तँम॒स्वानाम् । आतेगर्भःँ, योनिँमेतु, पुमान्बाणःँ, इवेषुधिं । आवी॒रः, जायतां, पु॒त्रस्ते॑, द॒श॒मास्यःँ ॥ [[TODO::परिष्कार्यम्??]]

करोमिँ ते, प्राजापत्यं, आगर्भःँ, योनिँमेतु ते । अनूँनः, पूर्णः, जायतां, अश्लोँणः, अपिँशाचधीतः । पुमाँस्ते, पुत्रोनॉरि तं पुमा॑न्, अनुँजायताम् । तानिँ भद्राणिँ, बीजॉनि, ऋषभाः, जनयन्तु नौ । यानिँ, भद्राणिँ, बीजॉनि, ऋषभाः, जनयन्ति नः । तैस्त्वं, पुत्रान्, वि॒न्द॒स्व॒, सा प्रसूः, धे॒नुकाभँव । कामँ । प्रमृँध्यतां मह्यं, अपॅराजितं, ए॒वमे॑ । यंकामं, कामयेँ देव, तम्मेँवायो, समँर्धय ॥ र्परद्युः [[??]] प्रातस्सन्ध्यादिकमनुष्ठाय, अभ्युदयं कृत्वा पुण्याहं वाचयेत् ॥ [[TODO::परिष्कार्यम्??]]

[[48]]