०१ अग्नौ जल-बिन्दु-निपातने

अग्नौ जल-बिन्दु-निपातने
‘पुनस्त्वादित्या’ इत्यग्निं प्रज्वाल्य

49 पुनस् त्वा ...{Loading}...

पुन॑स् त्वा ऽऽदि॒त्या रु॒द्रा वस॑वः॒ समि॑न्धतां॒,
पुन॑र् ब्र॒ह्माणो॑ वसुनीथ! य॒ज्ञैः ।
घृ॒तेन॒ त्वं त॒नुवो॑ वर्धयस्व,
स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामाः᳚ ॥

+++(अग्नये वसुनीथायेदं न मम॥)+++

सर्व-प्रायश्-चित्तं जुहुयात् ।

(“सर्वप्रायश्चित्तं जुहोमी"ति सङ्कल्प्य)

भूर् भुव॒स् सु॒व॒स् स्वाहा᳚ ...{Loading}...
विश्वास-प्रस्तुतिः

ओं भूर् भुव॒स् सुव॒स् स्वाहा᳚ ॥
(प्रजापतय इदं न मम) ॥१॥

मूलम्

ओं भूर् भुव॒स् सुव॒स् स्वाहा᳚ ॥
(प्रजापतय इदं न मम) ॥१॥