०३ अङ्कुरार्पणम्

अथाङ्कुरार्पणम्

कालः

सौरे चान्द्रे वा
यस्मिन् मासि
उत्सवात् पूर्वम्
अयुग्मे ऽहनि कुर्यात्
उद्वाहे तु रात्रौ।

पालिका-व्यवस्था

तैजसीर् मृण्मयीर् वा पञ्च पालिकाः सम्भृत्य
तासां मूले दूर्वाश्वत्थ-शिरीष-बिल्व-पत्राणि बद्ध्वा
श्वेत-सूत्रेणावेष्ट्य
शुद्धाभिः मृद्भिर् आपूर्य
शुचौ देशे गोमयोपलिप्ते निधाय

पुण्याह-वाचनादि

अमुक-गोत्रस्य अमुक-शर्मणः कुमारस्य
अमुक-कर्माङ्गम् अङ्कुरार्पण-कर्म करिष्यामि

इति सङ्कल्प्य

[[4]]

तद्-अङ्गं पुण्याहं सङ्कल्प्य पुण्याहं वाचयित्वा
तेन जलेन
कूर्चेन व्याहृतिभिः पालिकाः प्रोक्ष्य

आवाहनादि

मध्यमायां पालिकायाम्

‘ओं भूः ब्रह्माणम् आवाहयामि,
ओं भुवः प्रजा-पतिम् आवाहयामि,
ओं सुवः हिरण्य-गर्भम् आवाहयामि,
ओं भूर्भुवस्सुवश् चतुर्-मुखम् आमावाहयामि’

इत्य् आवाह्य

एवम् एव प्राच्याम्
इन्द्रं, वज्रिणं, शची-पतिं, शत-क्रतुम्,

एवम् एव दक्षिणस्यां यमं, वैवस्वतं, धर्म-राजं, पितृ-पतिम्,

एवं प्रतीच्यां
वरुणं, प्रचेतसं, सु-रूपिणम्, अपां पतिम्,

एवम् एवोत्तरस्यां
सोमम्, इन्दुं, निशा-करम्, ओषधीशं च

आवाह्य
ब्रह्मादीनां क्रमेण आसनार्घ्यपाद्याचमनीयानि दत्वा

स्नपनादि

‘आपोहिष्ठामयोभुवः’ इति तिसृभिः,
‘हिरण्यवर्णाश्शुचयः पावका’ इति चतसृभिः,
‘पवमानस्सुवर्जनः’ इत्येतेन अनुवाकेन स्नापयित्वा

०१ आपो हि ...{Loading}...

आपो॒ हि ष्ठा म॑यो॒भुव॑स्
ता न॑ ऊ॒र्जे+++(जाः)+++ द॑धातन ।
म॒हे रणा॑य॒+++(=रमणीयाय)+++ चक्ष॑से+++(=दर्शनाय)+++ ॥

०२ यो वः ...{Loading}...

यो वः॑ शि॒वत॑मो॒ रस॑स्
तस्य॑ भाजयते॒ह नः॑ ।
उ॑श॒तीर्+++(=कामयमाना)+++ इ॑व मा॒तरः॑ ॥

०३ तस्मा अरं ...{Loading}...

+++(रसाय)+++ तस्मा॒ अरं॑+++(=शीघ्रम्)+++ गमाम वो
यस्य॒ +++(प्रभावेण)+++ क्षया॑य॒+++(=निवासाय)+++ जिन्व॑थ+++(=प्रीणयथ)+++ ।
आपो॑ +++(प्रजा)+++ ज॒नय॑था च नः ॥

03 हिरण्यवर्णाश् शुचयᳶ ...{Loading}...

हिर॑ण्यवर्णा॒श् शुच॑यᳶ पाव॒का,
यासु॑ जा॒तᳵ क॒श्यपो॒, यास्व् इन्द्रः॑ ।
अ॒ग्निय्ँ या गर्भ॑न् दधि॒रे, विरू॑पा॒स् -
ता न॒ आप॒श् शꣳ स्यो॒ना भ॑वन्तु

08 यासां राजा ...{Loading}...

यासा॒ꣳ॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑,
सत्यानृ॒ते अ॑व॒पश्य॒ञ् जना॑नाम् ।
म॒धु॒श्-चुत॒श् शुच॑यो॒ याᳶ पा॑व॒कास् -
ता न॒ आप॒श् शꣳ स्यो॒ना भ॑वन्तु

12 यासान् देवा ...{Loading}...

यासा᳚न् दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒ख्षय्ँ -
या अ॒न्तरि॑ख्षे बहु॒धा भव॑न्ति
याᳶ पृ॑थि॒वीम् पय॑सो॒न्दन्ति॑ शु॒क्रास् -
ता न॒ आप॒श् शꣳ स्यो॒ना भ॑वन्तु

16 शिवेन मा ...{Loading}...

शि॒वेन॑ मा॒ चख्षु॑षा पश्यतापश् -
शि॒वया॑ त॒नुवोप॑ स्पृशत॒ त्वच॑म् मे ।
सर्वाꣳ॑ अ॒ग्नीꣳर् अ॑फ्सु॒-षदो॑ हुवे वो॒,
मयि॒ वर्चो॒ बल॒म् ओजो॒ नि ध॑त्त

०८, पावमानीमन्त्राः ...{Loading}...
विश्वास-टिप्पनी

स्मार्ते स्नानादौ मार्जनार्थाश्च।

01 पवमानस् सुवर्जनः ...{Loading}...

पव॑मान॒स् सुव॒र्-जनः॑ ।
प॒वित्रे॑ण॒ +++(नाना-विषयेषु)+++ विच॑र्षणिः ।
यᳶ पोता॒ स पु॑नातु मा ।

02 पुनन्तु मा ...{Loading}...

पु॒नन्तु॑ मा देवज॒नाः
पु॒नन्तु॒ मन॑वो धि॒या ।
पु॒नन्तु॒ विश्व॑ आ॒यवः॑+++(=मनुष्याः)+++ ।

03 जातवेदᳶ पवित्रवत् ...{Loading}...

जात॑वेदᳶ प॒वित्र॑वत् ।
प॒वित्रे॑ण पुनाहि+++(=पुनीहि)+++ मा ।
शु॒क्रेण॑ देव॒ दीद्य॑त्
अग्ने॒ क्रत्वा॒+++(=प्रज्ञया)+++ क्रतू॒ꣳर् अनु॑ ॥46॥

04 यत् ते ...{Loading}...

यत् ते॑ प॒वित्र॑म् अ॒र्चिषि॑
अग्ने॒ वित॑तम् अन्त॒रा ।
ब्रह्म॒ तेन॑ पुनीमहे

05 उभाभ्यान् देव ...{Loading}...

उ॒भाभ्या᳚न् देव सवितः
प॒वित्रे॑ण स॒वेन॑ च ।
इ॒दम् ब्रह्म॑ पुनीमहे ।+++(5)+++

06 वैश्वदेवी पुनती ...{Loading}...

वै॒श्व॒दे॒वी पु॑न॒ती दे॒व्य् आगा᳚त्+++(=आगच्छतु)+++ ।
यस्यै॑ ब॒ह्वीस् त॒नुवो॑ वी॒त-पृ॑ष्ठाः+++(=कान्त-स्तुतयः)+++ ।
तया॒ मद॑न्तस् सध॒-माद्ये॑षु +++(=सह माद्यन्ति येषु सवनेषु)+++ ।
व॒यꣵ स्या॑म॒ पत॑यो रयी॒णाम् ॥47॥

07 वैश्वानरो रश्मिभिर् ...{Loading}...

वै॒श्वा॒न॒रो र॒श्मिभि॑र् मा पुनातु
वात॑ᳶ प्रा॒णेने॑षि॒रो+++(←इष गतौ)+++ म॑यो॒भूः ।
द्यावा॑पृथि॒वी पय॑सा॒ पयो॑भिः +++(इति क्रमशः)+++ ।
ऋ॒ताव॑री+++(=ऋतवत्यौ)+++ य॒ज्ञिये॑ मा पुनीताम्

08 बृहद्भिस् सवितस् ...{Loading}...

बृ॒हद्भि॑स् सवित॒स् तृभिः॑+++(=त्रिभिः [लोकगणनया]/ तृप्यतेः करणे क्विप्)+++ ।
वर्षि॑ष्ठैर्+++(=प्रवृद्ध-धर्मैः)+++ देव॒ मन्म॑भिः+++(=मननीयैः)+++ ।
अग्ने॒ दख्षै᳚ᳶ पुनाहि मा ।

09 येन देवा ...{Loading}...

येन॑ दे॒वा अपु॑नत
येनापो॑ दि॒व्यङ् कशः॑+++(←कशेर् गतिकर्मणो ऽसुन्)+++ ।
तेन॑ दि॒व्येन॒ ब्रह्म॑णा ॥48॥
इ॒दम् ब्रह्म॑ पुनीमहे

10 यᳶ पावमानीर् ...{Loading}...

यᳶ पा॑वमा॒नीर् अ॒ध्येति॑
ऋषि॑भि॒स् सम्भृ॑त॒ꣳ॒ रस᳚म् ।
सर्व॒ꣳ॒ स पू॒तम् अ॑श्ञाति
स्व॒दि॒तम्+++(=स्वादुकृतं)+++ मा॑त॒रिश्व॑ना+++(=वायुना)+++ ।

11 पावमानीर् यो ...{Loading}...

पा॒व॒मा॒नीर् यो अ॒ध्येति॑
ऋषि॑भि॒स् सम्भृ॑त॒ꣳ॒ रस᳚म् ।
तस्मै॒ सर॑स्वती दुहे
ख्षी॒रꣳ स॒र्पिर् मधू॑द॒कम् ।

12 पावमानीस् स्वस्त्ययनीः ...{Loading}...

पा॒व॒मा॒नीस् स्व॒स्त्य्-अय॑नीः ॥49॥
सु॒-दुघा॒ हि पय॑स्वतीः ।
ऋषि॑भि॒स् सम्भृ॑तो॒ रसः॑ ।
ब्रा॒ह्म॒णेष्व् अ॒मृतꣳ॑ हि॒तम्

13 पावमानीर् दिशन्तु ...{Loading}...

पा॒व॒मा॒नीर् दि॑शन्तु नः ।
इ॒मल्ँ लो॒कम् अथो॑ अ॒मुम् ।
कामा॒न्थ् सम॑र्धयन्तु नः ।
दे॒वीर् दे॒वैस् स॒माभृ॑ताः

14 पावमानीस् स्वस्त्ययनीः ...{Loading}...

पा॒व॒मा॒नीस् स्व॒स्त्य्-अय॑नीः
सु॒-दुघा॒ हि घृ॑त॒श्-चुतः॑+++(=क्षारयित्र्यः)+++ ।
ऋषि॑भि॒स् सम्भृ॑तो॒ रसः॑ ॥50॥
ब्रा॒ह्म॒णेष्व् अ॒मृतꣳ॑ हि॒तम्

15 येन देवाᳶ ...{Loading}...

येन॑ दे॒वाᳶ प॒वित्रे॑ण ।
आ॒त्मान॑म् पु॒नते॒ सदा᳚ ।
तेन॑ स॒हस्र॑-धारेण ।
पा॒व॒मा॒न्यᳶ पु॑नन्तु मा ।

16 प्राजापत्यम् पवित्रम् ...{Loading}...

प्रा॒जा॒प॒त्यम् प॒वित्र᳚म् ।
श॒तोद्या॑मꣳ हिर॒ण्मय᳚म् ।
तेन॑ ब्रह्म॒-विदो॑ व॒यम् ।
पू॒तम् +++(यथा तथा स्वीयम्)+++ ब्रह्म॑ पुनीमहे

17 इन्द्रस् सुनीती ...{Loading}...

इन्द्र॑स् सुनी॒ती+++(त्या)+++ स॒ह मा॑ पुनातु ।
सोम॑स् स्व॒स्त्या वरु॑णस् स॒मीच्या᳚+++(=सम्यगञ्चनया)+++ ।
य॒मो राजा᳚ प्रमृ॒णाभि॑ᳶ+++(=प्रमारिकाभिः)+++ पुनातु मा ।
जा॒तवे॑दा मा+ऊ॒र्जय॑न्त्या पुनातु ॥51॥

आचमनवस्त्रोत्तरीय+
आचमन-यज्ञोपवीत+
आचमन-गन्ध-पुष्प-धूप-दीप+
आचमन-नैवेद्य-ताम्बूलादीनि दत्वा उत्थाय -

दिशां पतीन् नमस्यामि
सर्व-काम-फलप्रदान् ।
कुर्वन्तु स-फलं कर्म
कुर्वन्तु सततं शुभम् ॥

इति ब्रह्मादीन् उपस्थाप्य,

बीज-व्यवस्था

व्रीहि-यव-मुद्ग-तिल-माष-सर्षपान् पात्रे संसृज्य
क्षीरेण प्रक्षाल्य,

‘या जाता’ इत्यनुवाकेन अभिमन्त्र्य

०६ ओषधिवापः ...{Loading}...
विस्तारः (द्रष्टुं नोद्यम्)

कृष्टायां भुवि ओषधिवापः

विस्तारः (द्रष्टुं नोद्यम्)

अनुष्टुप , ९ बृहती , अगनिर्ऋषिः

चतुर्थकाण्डे द्वितीयप्रपाठके षष्ठोऽनुवाकः

सायणोक्त-विनियोगः

१९११ (अथ चतुर्थकाण्डे द्वितीयप्रपाठके षष्ठोऽनुवाकः )। पञ्चमेऽनुवाकेऽग्निक्षेत्रकर्षणमुक्तम् ।
अथ षष्ठ ओषधिवापो विधीयते ।
कल्पः—“या जाता ओषधय इति चतुर्दशभिरोवधीर्वपति” इति ।
तत्र प्रथमामाह– या जाता इति।

विश्वास-प्रस्तुतिः ...{Loading}...

या जा॒ता ओष॑धयो
दे॒वेभ्य॑स् त्रि-यु॒गम् पु॒रा ।
मन्दा॑मि ब॒भ्रूणा॑म् अहꣳ
श॒तन् धामा॑नि स॒प्त च॑ ।

सर्वाष् टीकाः ...{Loading}...
Keith

The plants born
Three generations before the gods,
Of the brown ones I celebrate
The seven and a hundred abodes.

मूलम्

या जा॒ता ओष॑धयो दे॒वेभ्य॑स्त्रियु॒गम्पु॒रा ।
मन्दा॑मि ब॒भ्रूणा॑महꣳ श॒तन्धामा॑नि स॒प्त च॑ ।

सायण-टीका

युगशब्दः कालवाची ।
त्रियुगं वर्षाः शरद्वसन्त इति कालत्रयमुद्दिश्य पुरा सृष्ट्यादौ देवेभ्यः सकाशाद्या ओषधय उत्पन्ना बभ्रूणां प्राणिभ-रणसमर्थानां परिपपाकेन (ण) पिङ्गलवर्णानां वा तासामोषधीनां शतं धामानि शतसं-ख्याकाञ्जातिभेदान्सप्त च विशेषाकारेण ग्राम्यानारण्यांश्च सप्त धान्यमेदानवेक्ष्य मन्दामि हृष्यामि ।

विश्वास-प्रस्तुतिः ...{Loading}...

श॒तव्ँ वो॑ अम्ब॒ धामा॑नि
स॒हस्र॑म् उ॒त वो॒ रुहः॑
अथा॑ शत-क्रत्वो यू॒यम्
इ॒मम् मे॑ अग॒दङ् कृ॑त

सर्वाष् टीकाः ...{Loading}...
Keith

A hundred, O mother, are your abodes, A thousand too your shoots,
Therefore do ye, with a hundred powers,
Make him whole for me.

मूलम्

श॒तव्ँवो॑ अम्ब॒ धामा॑नि स॒हस्र॑मु॒त वो॒ रुहः॑ ।
अथा॑ शतक्रत्वो यू॒यमि॒मम्मे॑ अग॒दङ्कृ॑त ।

सायण-टीका

अथ द्वितीयामाह— शतं वो अम्बेति ।
हेऽम्ब मातृस्थानीया ओषधयो वो युष्माकं धामानि जातिभेदाः क्षेत्राणि वा शतं सन्ति ।
उतापि च वो युष्माकं रुहः प्ररोहा अङ्कुराश्च सहस्रं सन्ति ।
सहस्रमित्यासामपरिमितत्वमुपलक्ष्यते ।
अथैवं बहुभेदोपेतत्वे सति शतसंख्याकाः क्रतवो याभिर्युष्माभिर्निष्पाद्यन्ते तादृश्यः शतक्रत्वे यूयं मे मदीयमिमं यजमानमगदं कृत क्षुत्पिपासादिरोगरहितं कुरूत ।

विश्वास-प्रस्तुतिः ...{Loading}...

पुष्पा॑वतीᳶ प्र॒सूव॑तीᳶ
फ॒लिनी॑र् अ-फ॒ला उ॒त ।
अश्वा॑ इव स॒-जित्व॑रीर्
वी॒रुधᳶ॑ पारयि॒ष्णवः॑

सर्वाष् टीकाः ...{Loading}...
Keith

With flowers, with shoots,
Fruit-bearing and without fruit,
Like steeds victorious
The plants are strong to help.

मूलम्

पुष्पा॑वतीᳶ प्र॒सूव॑तीᳶ फ॒लिनी॑रफ॒ला उ॒त ।
अश्वा॑ इव स॒जित्व॑रीर्वी॒रुधᳶ॑ पारयि॒ष्णवः॑ ।

सायण-टीका

अथ तृतीयामाह– पुष्पावतीरिति ।
अत्रौषधयो नानाविधैर्विशेषणैः प्रशस्यन्ते ।
पुष्पावतीः काश्चिदोषधयः पुष्पमात्रपर्यवसायिन्यो न तु फलन्ति ।
प्रसूवतीरन्या ओषधयः पुष्पपूर्व-कफलोत्पत्तिस्थायिन्यः ।
फलिनीरपराः काश्चिदोषधयः पुष्पं विना केवलेन फलेन युक्ताः।
उतामि चाफला अन्याः काश्चिदोषधयः फलेन तद्धेतुपुष्पेण च
१९१४ विरहिताः।
तदेतत्सर्वं लोकसिद्ध्यनुसारेणोदाहरणीयम् ।
वीरुधः काश्चिदोषधयो लता-रूपाः, पारयिष्णवः फलपाकान्तत्वं परित्यज्य पारं बहुसंवत्सरावसानं प्राप्तुं शीलं यासां तास्तथाविधाः।
तद्यथा-नागवल्लीप्रभूतय एताः सर्वा ओषधयोऽश्वा इव सजित्वरीः ।
यथाऽश्वा युद्धे बहवः सह शीध्रं गत्वा जयशीला भवन्ति, एवमोषधयोऽपि बह्व्यः सहोत्पन्नाः फलपर्यन्तलक्षणजयशीला भवन्ति ।

विश्वास-प्रस्तुतिः ...{Loading}...

“ओष॑धी॒र्”+++(=ओष=दाह/पाक+धीः)+++ इति॑ मातर॒स्
तद् वो॑ देवी॒र् उप॑ ब्रुवे
रपाꣳ॑सि+++(=पापानि)+++ विघ्न॒तीर् इ॑त॒
रप॑श् चा॒तय॑मानाः

सर्वाष् टीकाः ...{Loading}...
Keith

‘Plants’, O ye mothers,
I hail you, O goddesses;
Go bearing away defilement,
Defilement [1] destroying.

मूलम्

ओष॑धी॒रिति॑ मातर॒स्तद्वो॑ देवी॒रुप॑ ब्रुवे ।
रपाꣳ॑सि विघ्न॒तीरि॑त॒ रपः॑ [24] चा॒तय॑मानाः ।

सायण-टीका

अथ चतुर्थीमाह– ओषधीरितीति ।
हे मातरो मातृसमाना देवीर्देव्यः।
इतिशब्दोऽत्र हेत्वर्थे वर्तते ।
यस्माद् ओषधीर् युयमोषधयस्
तत् तस्माद्वो युष्मानुपब्रुवे प्रार्थये ।
ओषो दाहः फल-पाको धीयते स्थाप्यते यासु ता ओषधयः ।
अतो युष्मान् प्रति प्रार्थनमुचितमित्यर्थः ।
कथं प्रार्थनमिति तदुच्यते- रपांसि विघ्नतीः पापानि विनाशयन्त्यो रपश्चातयमानाः पापफलं दुःखमपि विनाशयन्त्य इत प्राप्नुत।

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒श्व॒त्थे वो॑ नि॒षद॑नम्
प॒र्णे वो॑ वस॒तिᳵ कृ॒ता ।
गो॒-भाज॒ इत् किला॑सथ॒
यथ् स॒नव॑थ॒+++(←दाने)+++ पूरु॑षम् ।

सर्वाष् टीकाः ...{Loading}...
Keith

In the Aśvattha is your seat,
In the Parna is your dwelling made;
Cows shall in truth be your share
If ye shall gain this man.

मूलम्

अ॒श्व॒त्थे वो॑ नि॒षद॑नम्प॒र्णे वो॑ वस॒तिᳵ कृ॒ता ।
गो॒भाज॒ इत्किला॑सथ॒ यथ्स॒नव॑थ॒ पूरु॑षम् ।

सायण-टीका

अथ पञ्चमीमाह– अश्वत्थे व इति ।
हे ओषधिदेवता वो युष्माकमश्वत्थे निषदनं पर्णे पला-शवृक्षे वो युष्माक वसतिः कृता निवासकारणं गृहं कृतम् ।
देवताधिष्ठतत्वादेव लोके-ऽश्वत्थवृक्षः प्रदक्षिणनस्कारादिभिः पूज्यते ।
पलाशवृक्षश्चेघ्मादिरूपेण कर्म साधनं संपन्नः ।
ईदृश्योऽपि यूयं गोभाज इद्भवदीयस्थावररूपेण भूमिभाज एव भूत्वाऽसथ किल स्थिता इत्येतल्लोके प्रसिद्धम् ।
तत्किमर्थमिति तदुच्यते-यद्यस्मात्कारणात्पूरुषं मनुष्यं सनवथान्नदानेन पोषयथ तस्मादेवं स्थावररूपावस्थानमित्यर्थः ।

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अ॒हव्ँ वा॒जय॑न्न् इ॒मा
ओष॑धी॒र् हस्त॑ आद॒धे
आ॒त्मा यख्ष्म॑स्य नश्यति
पु॒रा जी॑व॒-गृभो॑ यथा ।

सर्वाष् टीकाः ...{Loading}...
Keith

In that in strength I seize
These plants in my hand,
The soul of the disease perisheth,
As before one that taketh alive.

मूलम्

यद॒हव्ँवा॒जय॑न्नि॒मा ओष॑धी॒र्हस्त॑ आद॒धे ।
आ॒त्मा यख्ष्म॑स्य नश्यति पु॒रा जी॑व॒गृभो॑ यथा ।

सायण-टीका

अथ षष्ठीमाह— यदहं वाजयन्निति ।
यद्यदाऽहं वाजयन्नन्नमिच्छन्निमा ओषधीर्हस्त आदधामि तदानीमेव यक्ष्मस्य क्षुधादिरोगस्याऽऽत्मा स्वरूपं पुरा नश्यति भोजनात्प्रगेव नष्टसदृशो भवति ।
तत्र दृष्टान्तः—यथा लोके जीवगृभो धीवरैर्जीवस्य शशादेर्ग्रहणात्पुरा भीतः शशः कर्णाभ्यां नेत्रे पिधाय भूमिसंश्लिष्टो मृत इव तिष्ठति तद्वत्।

विश्वास-प्रस्तुतिः ...{Loading}...

यद् ओष॑धयस् स॒ङ्गच्छ॑न्ते॒
राजा॑न॒स् समि॑ताव् इव ।
विप्र॒स् स उ॑च्यते भि॒षग्
र॑ख्षो॒-हा ऽमी॑व॒-चात॑नः ।

सर्वाष् टीकाः ...{Loading}...
English

When the plants come together
Like princes at the assembly,
Sage is the physician called,
Slayer of Raksases, overpowerer of diseases.

मूलम्

यदोष॑धयस्स॒ङ्गच्छ॑न्ते॒ राजा॑न॒स्समि॑ताविव ।
विप्र॒स्स उ॑च्यते भि॒षग्र॑ख्षो॒हामी॑व॒चात॑नः ।

सायण-टीका

अथ सप्तमीमाह– यदोषधय इति ।
यद्यदौषधयः सर्वाः संगच्छन्ते फलदानाय क्षेत्रसंगता १९१५ भवन्ति, तत्र दृष्टान्तः—राजानः समिताविव, यथा युद्धे प्रतिपक्षिणः सेनां जेतुं परस्परमनुकूला राजानः संगच्छन्ते तद्वत् । तदानीं संगतास्वोषधीषु विप्रो मेधावी सरवीर्यभावनाभिज्ञो यः पुरुषः स भिषगुच्यते क्षुधादिरोगचिकित्सक इत्यभिधीयते । कथं भिषक्त्वमिति तदुच्यते—रक्षोहा पक्वाभिरेताभिः पुसेडाशं राक्षोघ्नं कृत्वा रक्षसां हन्ता तदुपद्रवरूपं रोगं विनाशयति । अमीवचातन ओषधिजन्यपथ्यादिभिरमीवान्रोगां-श्चातयति विनाशयतीत्यमीवचातनः ।

विश्वास-प्रस्तुतिः ...{Loading}...

“निष्कृ॑ति॒र्” नाम॑ वो मा॒ता
ऽथा॑ यू॒यꣵ स्थ॒ “सङ्कृ॑तीः” ।
स॒राᳶ प॑त॒त्रिणीः᳚ स्थन॒
यद् आ॒मय॑ति॒ निष्कृ॑त

सर्वाष् टीकाः ...{Loading}...
Keith

Remover is your mother by name, And ye are helpers;
Ye are winged streams [2];
Remove whatever is unwell.

मूलम्

निष्कृ॑ति॒र्नाम॑ वो मा॒ताथा॑ यू॒यꣵ स्थ॒ सङ्कृ॑तीः ।
स॒राᳶ प॑त॒त्रिणीः᳚ [25] स्थ॒न॒ यदा॒मय॑ति॒ निष्कृ॑त ।

सायण-टीका

अथाष्टमीमाह— निष्कृतिर्नामेति । हे ओषधयो वो युष्माकं निष्कृतिर्नाम क्षुधादिविनाशन-मव माता मातृवदुत्पत्तिनिमित्तं क्षुदादिकं निवारयितुमेव हि भवतीनामुत्पत्तिः । अथैवं सति यूयं संकृतीः स्थ सम्यक्स्वकार्ये क्षमा भवत । सराः क्षुदादीनामपवारयित्र्यः पतत्रि-णीः पतत्त्रं पत्रं तस्मात्प्रत्यागमनं तेनाऽऽगमनेनोपेताः स्थन भक्त । यत्क्षुदादिकमामयति रोगवद्वाधते तन्निष्कृत विनाशयत ।

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒न्या वो॑ अ॒न्याम् अ॑वत्व्
अ॒न्यान्य् अस्या॒ उपा॑वत
तास् सर्वा॒ ओष॑धयस् सव्ँविदा॒ना
इ॒दम् मे॒ प्राव॑ता॒ वचः॑ ।

सर्वाष् टीकाः ...{Loading}...
Keith

Let one of you aid another,
Let one be of assistance to another;
All the plants in unison
Do ye further this speech of mine.

मूलम्

अ॒न्या वो॑ अ॒न्याम॑वत्व॒न्यान्यस्या॒ उपा॑वत ।
तास्सर्वा॒ ओष॑धयस्सव्ँविदा॒ना इ॒दम्मे॒ प्राव॑ता॒ वचः॑ ।

सायण-टीका

अथ नवमीमाह— अन्या व इति । हे ओषधयो वो युष्माकं मध्येऽन्या काचिदोषधिव्यक्तिर-न्यामितरामोषधिव्यक्तिमवतु रक्षतु । तथा रक्षिता साऽन्याऽप्यन्यस्या रक्षिकाया उपावत समीपमागत्य तामप्यवतु । संभूयकारित्वात्परल्पररक्षकत्वमुचितम् । तथाविधाः सर्वा हे ओषधयः संविदानाः परस्परमैकमत्यं गता इदं मे मदीयं वचो वाक्यं प्रार्थनारूपं प्रावत प्रकर्षेण रक्षत ।

विश्वास-प्रस्तुतिः ...{Loading}...

उच् छुष्मा॒ ओष॑धीना॒ङ्
गावो॑ गो॒ष्ठाद् इ॑वेरते
धनꣳ॑ सनि॒ष्यन्ती॑नाम्
आ॒त्मान॒न् तव॑ पूरुष ।

सर्वाष् टीकाः ...{Loading}...
Keith

The strength of the plants hath arisen Like cows from the pasturage,
Of them that are fain to win gain,
To the self of thee, O man.

मूलम्

उच्छुष्मा॒ ओष॑धीना॒ङ्गावो॑ गो॒ष्ठादि॑वेरते ।
धनꣳ॑ सनि॒ष्यन्ती॑नामा॒त्मान॒न्तव॑ पूरुष ।

सायण-टीका

अथ दशमीमाह— उच्छुष्मा इति । ओषधीनां शुष्मास्तदु भोगजन्या बलविशेषा उदीरत उद्ग- गच्छन्ति । तत्र दृष्टान्तः-गावो गोष्ठादिव, यथा गांवो निवासस्थानाद्गृहादरण्यदेशं प्रत्यु-द्गच्छन्ति तद्वत्। कीदृशीनामोषधीनां पूरुष तवाऽऽत्मानं धनं सनिष्यन्तीनां हे यजमान त्वदीयं शरीरं धनमिव दातुमिच्छन्तीनां यथा धनं दास्यन्ति एवमोषधयोऽपि त्वदीयशरी-राकारेण परिणता शरीरं दास्यन्तीत्यर्थः ।

विश्वास-प्रस्तुतिः ...{Loading}...

अति॒ विश्वाः᳚ +++(शरीरम्)+++ परि॒ ष्ठास्
स्ते॒न इ॑व व्र॒जम् अ॑क्रमुः
ओष॑धय॒ᳶ प्राचु॑च्यवु॒र्
यत् किञ् च॑ त॒नुवा॒ꣳ॒ रपः॑ ।

सर्वाष् टीकाः ...{Loading}...
Keith

I Beyond all obstacles,
Like the thief the pen, they have strode,
The plants have shaken away
Every defilement in the body.

मूलम्

अति॒ विश्वाः᳚ परि॒ष्ठास्स्ते॒न इ॑व व्र॒जम॑क्रमुः ।
ओष॑धय॒ᳶ प्राचु॑च्यवु॒र्यत्किञ्च॑ त॒नुवा॒ꣳ॒ रपः॑ ।

सायण-टीका

अथैकादशीमाह— १९१६ अति विश्वा इति । परिष्ठाः शरीरस्योपरि स्थिता उदरमध्ये प्रविष्टा विश्वाः सर्वा ओषधयोऽत्यजीर्णादिदोषमतिलङ्घ्याक्रमुः क्रान्ता देहे व्याप्ता इत्यर्थः । तत्र दृष्टान्तः—स्तेन इव व्रज्रं, यथा रात्रौ गुप्तचोरो गोष्ठं प्रविश्य गामपहर्तुं सावधानो गोशालयां[लां] सर्वतो व्याप्नोति तद्वत् । तनुवां शरीराणां संबन्धि यक्तिंच रपो स्वरशिरोव्याधिगुल्मातिसारादिरूपं पापफलं यत्किंचिदस्ति तत्सर्वमोषधयः प्राचुच्यवुर्वि-नाशितवत्यः ।

विश्वास-प्रस्तुतिः ...{Loading}...

यास् त॑ आत॒स्थुर् आ॒त्मान॒य्ँ
या आ॑विवि॒शुᳶ परुᳶ॑+++(=पर्व)+++-परुः ।
तास् ते॒ यख्ष्म॒व्ँ वि बा॑धन्ताम्
उ॒ग्रो म॑ध्यम॒-शीर्+++(←शयने)+++ इ॑व ।

सर्वाष् टीकाः ...{Loading}...
Keith

Those [3] that have mounted thy self, That have entered every limb,
May they repel thy disease,
Like a dread intercessor.

मूलम्

याः [26] त॒ आ॒त॒स्थुरा॒त्मान॒य्ँया आ॑विवि॒शुᳶ परुᳶ॑परुः ।
तास्ते॒ यख्ष्म॒व्ँवि बा॑धन्तामु॒ग्रो म॑ध्यम॒शीरि॑व ।

सायण-टीका

अथ द्वादशीमाह— यास्त इति । हे यजमान ते तवाऽऽत्मानं शरीरं या ओषधय आतस्थु-राक्रम्य तिष्ठन्ति, या ओषधयः परुःपरुराविविशू रसरूपेण तत्तत्पर्व प्रविष्टवत्यस्ताः सर्वास्ते तव यक्ष्मं रोगं विबाधन्तां विशेषेण नाशयन्तु । तत्र दृष्टान्तः—मध्यमशीरिव, मध्यमेन स्वकीयपरकीयपक्षपातरहितेन शास्त्रीयमार्गेण शेते वर्तत इति मध्यमशीः तादृशो राजा दुष्टान्त्पत्युग्रो भूत्वा यथा विनाशयति तद्वत् ।

विश्वास-प्रस्तुतिः ...{Loading}...

सा॒कय्ँ य॑ख्ष्म॒ प्र प॑त
श्ये॒नेन॑, किकिदी॒विना᳚+++(=blue jay)+++ ।
सा॒कव्ँ वात॑स्य॒ ध्राज्या॑+++(=डयनेन)+++,
सा॒कन् न॑श्य नि॒हाक॑या+++(=चण्डमारुतेन)+++ ।

सर्वाष् टीकाः ...{Loading}...
Keith

O disease, do thou fly forth
With the eagle, the blue jay (kikidivi)
With the rush of the wind,
With the whirlwind do thou disappear.

मूलम्

सा॒कय्ँय॑ख्ष्म॒ प्र प॑त श्ये॒नेन॑ किकिदी॒विना᳚ ।
सा॒कव्ँवात॑स्य॒ ध्राज्या॑ सा॒कन्न॑श्य नि॒हाक॑या ।

सायण-टीका

अथ त्रयोदशीमाह— साकं यक्ष्मेति ।
श्लेष्मावरुद्धकण्ठजन्यध्वनेरनुकरणार्थोऽयं किकिशब्दस्तेन किकिना ध्वनिविशेषेण दीव्यति व्यवहरतीति रोगविशेषः किकिदीविः ।
स च श्लेष्म-जन्यः श्येनवत् तीव्रतरत्वात् पित्तजान्यो रोगः श्येनः ।
हे यक्ष्म राजयक्ष्मादिरोग त्वं पित्त-जन्येन श्लेष्मजन्येन च रोगेण साकं प्रपत प्रकर्षेज नष्टो भव ।
तथा यया पीडया निह-तोऽस्मि हा कष्टमिति शब्दं करोमि सा निहाका तया सह नष्टो भव ।

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒श्वा॒व॒तीꣳ सो॑मव॒तीम्
ऊ॒र्जय॑न्ती॒म् उद्-ओ॑जसम् ।
आ वि॑थ्सि॒+++(=आलभे)+++ सर्वा॒ ओष॑धीर्
अ॒स्मा अ॑-रि॒ष्ट–ता॑तये+++(←तन्)+++ ।

सर्वाष् टीकाः ...{Loading}...
Keith

Rich in steeds, rich in Soma,
Full of strength, full of power,
I have found all the plants
For his safety.

मूलम्

अ॒श्वा॒व॒तीꣳ सो॑मव॒तीमू॒र्जय॑न्ती॒मुदो॑जसम् ।
आ वि॑थ्सि॒ सर्वा॒ ओष॑धीर॒स्मा अ॑रि॒ष्टता॑तये ।

सायण-टीका

अथ चतुर्दशीमाह— अश्वावतीमिति । काचि॑दोषधिजातिरश्वावती, अश्वा अस्यां सन्तित्यश्वा वती, ओषधिसमृद्धौ सत्यां धनद्वारेणाश्वा लभ्यन्त इत्यर्थः । अन्या काचिदो षधिजातिः सोमवती सोमयागोऽस्यामस्तीति सोमवती, धान्यसमृद्धौ सत्यां सोमयागः कर्तुं शक्यत इत्यर्थः । अपरोर्जयन्ती, ऊर्ज बलं प्राणचेष्टां वा करोतीत्यर्थः । अन्या जातिरुदोजाः, उत्कृष्टयोजोऽष्टमधातुरूपं यस्याः सोदोजाः अन्नद्वारेण शरीरधातून्पोषयतीत्यर्थः ।
ताः सर्वा ओषधीरहमावित्सि लब्धवानस्मि । किमर्थम् । अस्मा अरिष्टतातये अरिष्टस्य तातिररिष्टतातिः । अस्य यजमानस्य हिंसाराहित्ययेत्यर्थः । १९१७ तदेवमोषधिवापार्था ऋचश्चतुर्दशाऽऽम्नाताः ।

विश्वास-प्रस्तुतिः ...{Loading}...

याᳶ फ॒लिनी॒र् या अ॑-फ॒ला
अ॑-पु॒ष्पा याश् च॑ पु॒ष्पिणीः᳚ ।
बृह॒स्पति॑-प्रसूता॒स्
ता नो॑ मुञ्च॒न्त्व् अꣳह॑सः ।

सर्वाष् टीकाः ...{Loading}...
Keith

The fruitful, the fruitless,
The flowering, the flowerless,
Impelled by Brhaspati,
May they free us from tribulation.

मूलम्

याᳶ फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पा याश्च॑ पु॒ष्पिणीः᳚ ।
बृह॒स्पति॑प्रसूता॒स्ता नो॑ मुञ्च॒न्त्वꣳह॑सः ।

सायण-टीका

अथात्रैव विकल्पिताः षडृच आम्नायन्ते । तत्र प्रथमामाह— या फलिनीरिति । या ओषधयः फलयुक्ता याः फलरहिता याश्च पुष्प रहिता याश्च पुष्पयुक्तास्ताः सर्वा बृहस्पतिप्रसूताः सत्यो नोऽस्मानंहसः पापान्मोचयन्तु ।

विश्वास-प्रस्तुतिः ...{Loading}...

या ओष॑धय॒स् सोम॑-राज्ञी॒ᳶ
प्रवि॑ष्टाᳶ पृथि॒वीम् अनु॑ ।
तासा॒न् त्वम् अ॑स्य् उत्त॒मा
प्र णो॑ जी॒वात॑वे सुव

सर्वाष् टीकाः ...{Loading}...
Keith

The [4] plants whose king is Soma,
And which have entered the earth,
Of them thou art the highest,
Impel us to long life.

मूलम्

याः [27] ओष॑धय॒स्सोम॑राज्ञी॒ᳶ प्रवि॑ष्टाᳶ पृथि॒वीमनु॑ ।
तासा॒न्त्वम॑स्युत्त॒मा प्र णो॑ जी॒वात॑वे सुव ।

सायण-टीका

अथ द्वितीयामाह— या ओषधय इति । सोमो राजा यासां ताः सोमराऽयस्तादृश्यो या ओष-धयः पृथिवीमनु प्रविष्टास्तासां मध्य इदानीमुप्यमाने हे ओषधे त्वमुत्तमाऽसि । अतो नोऽस्माञ्जीवातवे जीवनौषधाय प्रसुव प्रकर्षेण प्रेरय ।

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒व॒पत॑न्तीर् अवदन्
दि॒व ओष॑धय॒ᳶ परि॑ ।
“यञ् जी॒वम् अ॒श्ञवा॑महै॒
रि॑ष्याति॒ पूरु॑षः” ।

सर्वाष् टीकाः ...{Loading}...
Keith

Falling from the sky
The plants said,
‘He, whom we reach while in life,
Shall not come to ill.’

मूलम्

अ॒व॒पत॑न्तीरवदन्दि॒व ओष॑धय॒ᳶ परि॑ ।
यञ्जी॒वम॒श्ञवा॑महै॒ न स रि॑ष्याति॒ पूरु॑षः ।

सायण-टीका

अथ तृतीयामाह— अवपतन्तीरिति । द्युरोकात्पतन्तो वृष्टिबिन्दव ओषधिरूपेणोत्वद्यन्ते । तथा चाग्निहोत्रब्राह्मणे समाम्नायते– “यावन्तः स्तोका अवापद्यन्त । तावतीरोषधयो-ऽजायन्त” इति । अत्रापि दिवः परि स्वर्गस्योऽपरितनप्रदेशादवपतन्तीरधस्ताद्भूमौ पतन्त्य ओषधयोऽवदन्नेतद्ववचनमुक्तवत्यः । कीदृशं वचनमिति तदुच्यते—यं जीवमश्नवामहै व्याप्नुमः स पुरुषो न रिष्याति नैव विनश्यति ।

विश्वास-प्रस्तुतिः ...{Loading}...

याश् चे॒दम् उ॑पशृ॒ण्वन्ति॒
याश् च॑ दू॒रम् परा॑गताः
इ॒ह स॒ङ्गत्य॒ तास् सर्वा॑
अस्मै॒ सन्द॑त्त भेष॒जम् ।

सर्वाष् टीकाः ...{Loading}...
Keith

Those that hear now
And those that are gone far away,
Coming all together here
Give ye him healing.

मूलम्

याश्चे॒दमु॑पशृ॒ण्वन्ति॒ याश्च॑ दू॒रम्परा॑गताः ।
इ॒ह स॒ङ्गत्य॒ तास्सर्वा॑ अस्मै॒ सन्द॑त्त भेष॒जम् ।

सायण-टीका

अथ चतुर्थीमाह— याश्चेदमिति । याश्चौषधिदेवता इदं मदीयं प्रार्थनमुपशृणवन्ति, याश्चा न्या ओषधिदेवता इह कर्मणि संगता भूत्वाऽस्मै यजमानाय भेषजं संदत्त क्षुदादिरोगचिकि-त्सां सम्यक्कुरुत ।

विश्वास-प्रस्तुतिः ...{Loading}...

मा वो॑ रिषत् खनि॒ता,
+++(तथा)+++ यस्मै॑ चा॒हङ् खना॑मि वः ।
द्वि॒पच् चतु॑ष्पद् अ॒स्माक॒ꣳ॒
सर्व॑म् अ॒स्त्व् अना॑तुरम्

सर्वाष् टीकाः ...{Loading}...
Keith

May the digger of you come to no ill,
Nor he for whom I dig you;
May all our bipeds and quadrupeds
Be free from disease.

मूलम्

मा वो॑ रिषत्खनि॒ता यस्मै॑ चा॒हङ्खना॑मि वः ।
द्वि॒पच्चतु॑ष्पद॒स्माक॒ꣳ॒ सर्व॑म॒स्त्वना॑तुरम् ।

सायण-टीका

अथ पञ्चमीमाह— मा वो रिषादमिति । हे ओषधयो वो युष्माकं खनिता चिकित्सायै युष्मदीयं मूलं ग्रहीतुं खननस्य कर्ता मा रिषन्मा विनश्यतु । अहं च यस्मै रुग्णाय चिकित्सार्थं खनामि युष्मन्मूलं ग्रहीतुं खननं करोमि सोऽपि मा विनश्यतु । किं वहुनाऽस्माकं संब-न्धि यद्द्विपच्चतुष्पाद्वा प्राणिजातं युष्मदुपजीवति तत्सर्वमनातुरं रोगरहितमस्तु ।

विश्वास-प्रस्तुतिः ...{Loading}...

ओष॑धय॒स् सव्ँव॑दन्ते॒
सोमे॑न स॒ह राज्ञा᳚ ।
“यस्मै॑ क॒रोति॑ ब्राह्म॒णस्
तꣳ रा॑जन् पारयामसि” ॥ [28]

सर्वाष् टीकाः ...{Loading}...
Keith

The plants hold converse
With Soma, the king,
‘The man for whom the Brahman prepares (us),
We, O king, bring to safety.’

मूलम्

ओष॑धय॒स्सव्ँव॑दन्ते॒ सोमे॑न स॒ह राज्ञा᳚ ।
यस्मै॑ क॒रोति॑ ब्राह्म॒णस्तꣳ रा॑जन्पारयामसि ॥ [28]

सायण-टीका

अथ षष्ठीमाह— ओषधय इति । ओषधय ओषधिदेवताः स्वकीयेन स्वामिना सोमेन राज्ञा १९१८ सह संवादं कुर्वन्ति । कथं संवाद इति तदुच्यते-यस्मै रुग्णाय चिकित्सास्मदीयमूलादिना ब्राह्मणः करोति, हे राजंस्तमातुरं वयं पारयामसि व्याधेरुत्तारयामः । एतैर्मन्त्रैः साध्यमो-षधिवापं विधत्ते— “ओषधीर्वपति ब्रह्मणाऽन्नमव रुन्धेऽर्केऽर्कश्चीयते” [सं. का. ५ प्र. २ अ. ५] इति।
ब्रह्मणौषधिवापहेतुभूतमन्त्रसामर्थ्येनान्नं व्याप्नोति । किंचैवं सत्यर्केऽर्चनीये स्थानेऽर्कोऽर्चनीयोऽग्निश्चितो भवति । मन्त्रसंख्यां विधत्ते— “चतुर्दशभिर्वपति सप्त ग्राम्या ओषधयः सप्ताऽऽरण्या उभयीषामवरुद्ध्या अन्नस्यान्नस्य वपत्यन्नस्यान्नस्यावरुद्ध्यै” [सं. का. ५ प्र. २ अ. ५] इति।
तिलमाषव्रीहियवाः प्रियङ्ग्वणवो गोधूमाश्चेति सप्त ग्राम्या ओषधयः । वेणु श्यामाकनीवारजर्तिला गवीधुका मर्कटका गार्मुताश्चेति सप्ताऽऽरण्या ओषधयः। नाना-विघस्यान्नस्य बीजवापेन नानाविधमन्नमाप्नोति ।
यदुक्तं सूत्रकारेण “सप्त ग्राम्याः कृष्टे सप्ताऽऽरण्या अकृष्टे” इति । तत्र ग्राम्याणां देशविशेषं विधत्ते— “कृष्टे वपति कृष्टे ह्योषधयः प्रतितिष्ठन्ति” [सं. का. ५ प्र. २ अ. ५] इति।
कृष्टे देशे वपति ग्राम्या इति शेषः । मूलानां सर्वतः प्रसरणे दृढावस्थानां प्रतिष्ठा ।
एकैकस्यां सीतायां मूलमारभ्याग्रपर्यन्तमनुगतं वपनं विधत्ते— “अनुसीतं वपति प्रजात्यै” [सं. का. ५ प्र. २ अ. ५] इति।
प्रभूतत्वेनोत्पत्तिः प्रजातिः । सर्वास्वपि सीतासु व्रीजावापं विधत्ते— “द्वादशसु सीतासु वपति द्वादश मासाः संवत्सरः संवत्सरेणवास्मा अन्नं पचति” [सं. का. ५ प्र. २ अ. ५] इति।
यदुक्तं सूत्रकारेण—“यामोषधिं नाधिगच्छेत्तस्याः स्थाने यवान्मधुमिश्रान्व-पेदुप्ता मेऽसीति वा मनसा ध्यायेदधिगतायां यः प्रथम इघ्म आगच्छेत्तस्मिन्ने- १९१९ नामुपसंनह्येह्ये वनस्पतीनां फलग्रहयस्तामिध्य उपसंनह्य प्रोक्षेत्” इति, तदिदं वनस्पति-प्रोक्षणं विधत्ते— “यदग्निचिदनवरुद्धस्याश्नीयादवरुद्धेन व्यृध्येत ये वनस्पतीनां फलग्रहय स्तानिऽध्येपि प्रोक्षेदनवरुद्धस्यावरुद्धे” [सं. का. ५ प्र. २ अ. ५] इति।
यदयमग्निचित्पुरुषोऽनवरुद्धस्य सीतास्वनुप्तस्य द्रव्यास्यान्नमश्नीयात्तदानीम-वरुद्धेन सीतासूप्तेन धान्येनापि वियुक्तो भवेत् । अतोऽत्रानुप्तस्याप्युप्तत्वसिद्धये वनस्प-तीनां मध्ये ये पुष्पमन्तरेण फलं गृह्णन्त्युदुम्बरादयस्तानप्यादायेध्येन सह संनह्य प्रोक्षणं कुर्यात् । ततः सर्वमपि भक्ष्यजातमस्यात्ररुद्धमेव भवति ।

सायणोक्त-विनियोगः

अत्र विनियोगसंग्रहः— “या जा ग्राम्यास्तथाऽऽरण्याः कृष्टाकृष्टभुवोर्वपेत् ।
चतुर्दशभिरन्यास्तु षडत्रैव विकल्पिताः ॥
अत्र मीमांसा।
दशमाध्यायस्य पञ्चमपादे चिन्तितम्— धूनने वपने चाग्नौ सप्त चोक्ताश्चदुर्दश ।
किमाद्यारभ्भनियमः किंवाऽऽरम्भो निजेच्छया ॥
कपालवत्क्रमः प्राप्तः केचित्प्रकरणोदिताः ।
व्यर्थाः स्युस्तेन मन्त्राणामारम्भोऽत्र विकल्पितः ॥
अग्निचयने मन्त्रा आधूननार्था आवपनार्थाश्च बहवः पठिताः । प्रयोगे तु तदेकदेशसंख्याऽनिहिता “सप्तभिराधूनोति, चतुर्दशभिरावपति” इति । तत्र प्रथमा-धिकराणोक्तकपालसामिधेनीन्यायेन प्रथमपठितस्यैव मन्त्रस्योपक्रमः प्राप्नोति। तदयुक्तम्। कुतः । यथोक्तसंख्यातिरिक्तानां प्रकरणपठितानां मन्त्राणां वैयर्थ्यप्रसङ्गात् । तस्मात्प्र-करणेन क्रमं बाधित्वा निजेच्छयैव प्रथममन्यं बोपक्रम्य विहितसंख्या पूरणीया ॥
१९२० इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे द्वितीयप्रपाठके षष्ठोऽनुवाकः ॥ ६ ॥

वपनादि

‘ब्रह्मजज्ञानं’ ‘पिता विराजाम्’ इति द्वाभ्यां मध्यपालिकायां,

०३ ब्रह्म जज्ञानम् ...{Loading}...

ब्रह्म॑ +++(=मन्त्रः ([सौरमण्डलयज्ञे]))+++ जज्ञा॒नं +++(=उत्पन्नम्)+++ प्र॑थ॒मं पु॒रस्ता॑द्
वि सी॑म॒तस् सु॒रुचो॑ वे॒न आ॑वः
स बु॒ध्न्या॑ +++(=मूले भवः ([खस्य सूर्यः]))+++ उप॒मा अ॑स्य वि॒ष्ठाः +++(=विस्थितः)+++,
स॒तश्च॒ योनि॒म् +++(सूर्यम्)+++ अस॑तश्च॒ विवः॑ +++(=विवृतवान्)+++ ।

17 पिता विराजाम्, ...{Loading}...

पि॒ता वि॒राजा॑म्, ऋष॒भो र॑यी॒णाम् ।
अ॒न्तरि॑ख्षव्ँ वि॒श्व-रू॑प॒ आवि॑वेश
तम् अ॒र्कैर् अ॒भ्य॑र्चन्ति व॒थ्सम् ।
ब्रह्म॒ सन्त॒म् ब्रह्म॑णा व॒र्धय॑न्तः

‘यत इन्द्र’ ‘स्वस्तिदा’ इति द्वाभ्यां प्राच्यां,

26 यत इन्द्र ...{Loading}...

यत॑ इन्द्र॒ भया॑महे॒
ततो॑ नो॒ अभ॑यं कृधि ।
मघ॑वञ् छ॒ग्धि +++(=शक्तो वर्तस्व)+++ तव॒ तन् न॑+++(ः)+++ ऊ॒तये᳚+++(=रक्षायै, ऊ॒तिभि॑र् इति शाकले)+++
वि द्विषो॒ वि मृधो॑+++(=सङ्ग्रामान्)+++ जहि ।।

०२ स्वस्तिदा विशस्पतिर्वृत्रहा ...{Loading}...

स्व॒स्ति॒दा वि॒शस्-पति॑र्
वृत्र॒हा वि॑मृ॒धो व॒शी ।
वृषेन्द्रः॑ पु॒र ए॑तु नः
सोम॒-पा अ॑भयङ्-क॒रः

‘योऽस्य कौष्ठ्य’ ‘यमङ्गाय’ इति द्वाभ्यां दक्षिणस्याम्,

02 योऽस्य कौष्ठ्य! ...{Loading}...

योऽस्य॒ +++(गोत्रेण)+++ कौष्ठ्य॒! जग॑तः॒
पार्थि॑व॒स्यैक॑ इद् व॒शी ।
य॒मं +++(नाम्ना)+++ भ॑ङ्ग्य-श्र॒वो! गा॑य॒
यो राजा॑ ऽनप॒रोद्ध्यः॑ ।

03 यमङ् गाय ...{Loading}...

य॒मङ् गाय॑ +++(नाम्ना)+++ भङ्ग्य॒श्रवो॒!
यो राजा॑ ऽनप॒रोद्ध्यः॑ ।
येना॒पो न॒द्यो॑ धन्वा॑नि॒+++(=मरुभूमयः)+++
येन॒ द्यौः पृ॑थि॒वी दृ॒ढा

‘इमं मे वरुण’ ‘तत्त्वा यामि’ इति प्रतीच्यां,

१९ इमं मे ...{Loading}...

इ॒मं मे॑ वरुण श्रुधी॒ +++(=श्रुणु)+++
हव॑म्+++(=आह्वानम्)+++ अ॒द्या च॑ मृळय +++(=सुखय)+++।
त्वाम् अ॑व॒स्युर् आ च॑के +++(=अवदन्)+++॥

११ तत्त्वा यामि ...{Loading}...

तत् त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्
तद् आ शा॑स्ते॒ यज॑मानो ह॒विर्भिः॑ ।
अहे॑ळमानो +++(=अक्रुध्यन्)+++ वरुणे॒ह बो॒ध्य् उरु॑शंस॒
मा न॒ आयुः॒ प्र मो॑षीः

‘सोमो धेनुम्’ ‘आप्यायस्व’ इति द्वाभ्याम् उत्तरस्यां

२० सोमो धेनुं ...{Loading}...

सोमो॑ धे॒नुं, सोमो॒ अर्व॑न्तम् आ॒शुं
सोमो॑ वी॒रं क॑र्म॒ण्यं॑ ददाति
सा॒द॒न्यं॑+++(←सदन)+++ विद॒थ्यं॑ स॒भेयं॑
पितृ॒-श्रव॑णं॒ यो ददा॑शद्+++(=दद्यात्)+++ अस्मै +++(यजमानाय)+++ ॥

०४ आ प्यायस्व ...{Loading}...

आ प्या॑यस्व॒ समे॑तु ते
वि॒श्वतः॑ सोम॒ वृष्ण्य॑म् ।
भवा॒ वाज॑स्य सङ्ग॒थे+++(=संगमने)+++ ॥

व्रीह्यादीन् उप्त्वा
शुद्धाभिर् मृद्भिः प्रच्छाद्य
पञ्च-गव्येन सिक्त्वा
प्रणवेनाभिमन्त्र्य
सुरक्षितं कृत्वा

पोषणोद्वासने

प्रतिदिनं सम्पूज्य
समाप्ते कर्मणि स-प्रणव-व्याहृतिभिः तैर् एव नामभिर्
देवता उद्वासयेत्

॥ इति प्रयोगचन्द्रिकायां तृतीयः खण्डः ॥