२६ ग्रहाणामवेक्षणम्

वपामार्जनान्ते प्रातस्सवनाय सम्प्रसर्पन्ति । अध्वर्युब्रह्मयजमानाः प्रस्रप्स्यन्तो ग्रहानवेक्षन्ते । द्वौ समुद्रौ विततावजूर्यौ पर्यावर्तेते जठरेऽव पादाः । तयोः पश्यन्तो अति यन्त्यन्यमपश्यन्तस्सेतु नाति यन्त्यन्यम् इति पूतभृताधवनीयाववेक्षन्ते । द्वे द्रधसी सतती वस्त एकः केशी विश्वा भुवनानि विद्वान् । तिरोधायैत्यसितं वसानश्शुक्रमादत्ते अनुहाय जार्यै इति द्रोणकलशम् । परिभूरग्निं परिभूरिन्द्रं परिभूर्विश्वान् देवान् परिभूर्माꣳ सह ब्रह्मवर्चसेन स नः पवस्व शं गवे शं जनाय शमर्वते शꣳ राजन्नोषधीभ्योऽच्छिन्नस्य ते रयिपते सुवीर्यस्य रायस्पोषस्य ददितारस्स्याम । तस्य मे रास्व तस्य ते भक्षीय तस्य ते ब्रह्मवर्चसमुन्मृजे सर्वं राजानम् । प्राणाय मे वर्चोदा वर्चसे पवस्व उपांशुपात्रम् । अपानाय मे वर्चोदा वर्चसे पवस्व अन्तर्यामम् । व्यानाय मे वर्चोदा वर्चसे पवस्व उपांशुसवनम् । वाचे मे वर्चोदा वर्चसे पवस्व ऐन्द्रवायवम् । दक्षक्रतुभ्यां मे वर्चोदा वर्चसे पवस्व मैत्रावरुणम् । चक्षुर्भ्यां मे वर्चोदौ वर्चसे पवेथाम् शुक्रामन्थिनौ । श्रोत्राय मे वर्चोदा वर्चसे पवस्व आश्विनम् । आत्मने मे वर्चोदा वर्चसे पवस्व आग्रयणम् । अङ्गेभ्यो मे वर्चोदा वर्चसे पवस्व उक्थ्यम् । आयुषे मे वर्चोदा वर्चसे पवस्व ध्रुवम् । तेजसे मे वर्चोदा वर्चसे पवस्व आज्यानि । पशुभ्यो मे वर्चोदा वर्चसे पवस्व पृषदाज्यम् । पुष्ट्यै मे वर्चोदा वर्चसे पवध्वम् सर्वान् ग्रहान् । स्तनाभ्यां मे वर्चोदौ वर्चसे पवेथाम् ऋतुपात्रे । तेजसे मे वर्चोदा वर्चसे पवस्व आग्नेयमतिग्राह्यम् । ओजसे मे वर्चोदा वर्चसे पवस्व ऐन्द्रम् । वर्चसे मे वर्चोदा वर्चसे पवस्व सौर्यम् । विष्णोर्जठरमसि वर्चोदा मे वर्चसे पवस्व द्रोणकलशम् । इन्द्रस्य जठरमसि वर्चोदा मे वर्चसे पवस्व आधवनीयम् । विश्वेषां देवानां जठरमसि वर्चोदा मे वर्चसे पवस्व पूतभृतम् । कोऽसि को नाम कस्मै त्वा काय त्वा यं त्वा सोमेनातीतृपं यं त्वा सोमेनामीमदꣳ सुप्रजाः प्रजया भूयासꣳ सुवीरो वीरैस्सुवर्चा वर्चसा सुपोषः पोषैः आहवनीयम् । सोम त्वां वृणीमह उद्गातारं नृचक्षसं पारयाणस्स्वस्तये । विश्वेभ्यो मे रूपेभ्यो वर्चोदा वर्चसे पवस्व तस्य मे रास्व तस्य ते भक्षीय तस्य ते ब्रह्मवर्चसमुन्मृजे सर्वं राजानम् ।