०३ पुंसुवनम्

मुहूर्तदिनस्य पूर्वेयुः प्रातः सायं वा, मुहूर्तदिने अवकाशश्चेत् तद्दिने प्रातरेव वा पुंसुवनकर्माङ्गमुदकशान्तिं रक्षाबन्धनञ्च कुर्यात् । सिद्धाग्निकश्चेत् औपासनञ्च निर्वर्तयेत् । (असिद्धाग्निकश्चेत्, अग्निसन्धानं कृत्वा औपासनं जुहुयात् ।) प्रकृतकर्म चारभेत ॥

… नक्षत्रे … राशौ जातायाः, गोत्रायाः नाम्याः, अस्याः मम धर्मपत्न्याः, पुंसुवनकर्माङ्गम् उदकशान्तिजपकर्मकर्तुं उदकशान्तिजपकर्म करिष्ये ।

उदकशान्तिं निर्वर्त्य, प्राणानायम्य, अस्या मम धर्मपत्न्याः पुंसुवनकर्माङ्गं प्रतिसरबन्धकर्म करिष्यामि । यथोक्तं रक्षाबन्धनं कुर्यात् ।

वैदिकाग्निं सिद्धीकृत्य प्रकृतपुंसुवनकर्मारभेत ।

नम॒स् सद॑से …स॒भाम् मे॑ गोपाय ...{Loading}...
नमस् सदसे ...{Loading}...
मूलम् (संयुक्तम्)

नम॒स्सद॑से॒ नम॒स्सद॑स॒स्पत॑ये॒ नम॒स्सखी॑नाम्पुरो॒गाणा॒ञ्चख्षु॑षे॒ नमो॑ दि॒वे नमᳶ॑ पृथि॒व्यै

विश्वास-प्रस्तुतिः

नम॒स् सद॑से॥
नम॒स् सद॑स॒स्-पत॑ये॥
नम॒स् सखी॑नाम् पुरो॒गाणा॒ञ् चख्षु॑षे॥
नमो॑ दि॒वे॥
नमᳶ॑ पृथि॒व्यै॥

मूलम्

नम॒स्सद॑से
नम॒स्सद॑स॒स्पत॑ये
नम॒स्सखी॑नाम्पुरो॒गाणा॒ञ्चख्षु॑षे
नमो॑ दि॒वे
नमᳶ॑ पृथि॒व्यै

भट्टभास्कर-टीका

‘ऐन्द्रं हि देवतया सदः’ इति इन्द्रः सदसस्पतिः पालयिता तस्मै नमः । ‘षष्ठयाः पतिपुत्र’ इति सत्वम् । सखीनां समानख्यानानामृत्विजां पुरोगाणामग्रतो गन्तृणां प्रधानानां सर्वेषामपि चक्षुषे चक्षुसथानीयाय दर्शनहेतवे सवित्रे च नमः । गतमन्यत् ॥

267 सप्रथ सभाम् ...{Loading}...

सप्र॑थ स॒भाम् मे॑ गोपाय ।
ये च॒ सभ्या᳚स् सभा॒सदः॑ ।
तानि॑न्द्रि॒याव॑तᳵ कुरु ।
सर्व॒म् आयु॒र् उपा॑सताम् ।

(सर्वे॑भ्यः श्रीवैष्ण॒वेभ्यो॒ नमः॑॥)

अशेषे हे परिषत् ...{Loading}...

स्वामिनः!
अशेषे हे परिषत्
भवत्-पादमूले मया समर्पिताम् इमां सौवर्णीं यत्-किञ्चिद्-दक्षिणां
यथोक्तदक्षिणामिव स्वीकृत्य

… नक्षत्रे … राशौ जातां गोत्रां …. नाम्नीम्, इमां मम धर्मपत्नीं पुंसुवनकर्मणा संस्कर्तुं …..

प्राणानायम्य, सङ्कल्प्य

… नक्षत्रे … राशौ जातां गोत्रां नाम्नीम् इमां मम धर्मपत्नीं पुंसुवनकर्मणा संस्करिष्यामि ॥

दर्भौ निरस्याप उपस्पृश्य

பும்ஸுவநம்

முஹுர்த்த தினத்திற்கு முன் தினத்தில் காலையிலோ, மாலையிலோ அல்லது முஹுர்த்த தினத்தன்றோ உதகசாந்தி -ரக்ஷா பந்தனம் இவைகளை செய்ய வேண்டும். அவ்விதம் ஒளபாஸனாக்னி ஸித்தமாயிருந்தால் காலையில் முதலில் ஒளபாஸனம் செய்திருக்க வேண்டும். அல்லது அக்னி ஸந்தானம் செய்து ஔபாஸன ஹோமத்தைச் செய்ய வேண்டும். அனுஜ்ஞை-விஷ்வக்ஸேனாராதனம்- ஸங்கல்ப்பம் இவைகளைச் செய்ய வேண்டும். ஸங்கல்ப்ப காலத்தில் இமாம் மம தர்மபத்நீம் பும்ஸுவன கர்மணா ஸம்ஸ்கரிஷ்யாமி என்று ஸங்கல்ப்பம். [[TODO::परिष्कार्यम्??]]

[[49]]

विष्वक्सेनप्रसादं स्वीकृत्य, अग्नेरुप समाधानादि, आज्यभागान्ते पात्रप्रयोगे तु, दैव्यानि षट् पात्राणि नियुज्य फलद्वययुक्तं वटाङ्कुरं दृषत्पुत्रद्वयं नववस्त्रञ्च युयुञ्ज्यात् । अत्र सूत्रम् । पुंसुवनं व्यक्ते गर्भे तिष्येण, न्यग्रोधस्य या प्राच्युदीची वा शाखा ततस्सवृषणां शुङ्गामाहत्य सीमन्तवदग्नेरुपसमाधानादि । अत्र कपर्दी -

फलद्वयेन संयुतं वटाङ्कुरं दृषत्सुतौ ।
सुपावनाय वस्त्रकं क्षिपेत्सहैव पुंसवे ॥

आज्यभागान्ते इति उक्तप्रकारेण, आज्यभागान्ते कृते अन्वारब्धायां -

धाता, ददातु नः र॒यिं, ईशॉनः जगँतस्पतिःँ । सनॅः, पूर्णेनँ, वावनत्, स्वाहा॑ । धात्रे इदन्न मम ।
धा॒ता, प्र॒जायाः, उत, रायः, ईशे, धा॒तेदं, विश्वं, भुवँनं, जजान । धाता, पुत्रं, यजॅमानाय, दाता॑, तस्मॉउ, ह॒व्यं, घृतवॅत्, विधेम॒ स्वाहा॑, धात्रे इदन्न मम । धाता, ददातु नः र॒यिं, प्राचीं, जीवातुम्, अक्षिँताम् । व॒यं, दे॒वस्यँ, धीमहि, सुमतिं, स॒त्य एधसः स्वाहा॑, धात्रे, इदन्न मम ।
धाता, ददातु, दाशुषे॑, वसूँनि प्र॒जाकॉमाय, मीदुषे॑, दुरोणे । तस्मैँ दे॒वाः, अ॒मृताःं॑, संव्यँयन्तां, विश्वेँ दे॒वासॅः, अदिँतिः, स॒जोषाःं॑, स्वाहा॑ । धात्रे, इदन्न मम । [[TODO::परिष्कार्यम्??]]

ஆஜ்ய செய்ய அக்நிப்ரதிஷ்டாதி பாகாந்தம் வேண்டும்.பாத்ரஸாதன ஸமயத்தில் தர்வீம்- ஆஜ்யஸ்தாலீம், ப்ரோக்ஷணீம், இதர தர்வீம், ப்ரணீதாம்-இத்மம் என்பதாக இரட்டையாக ஸாதனம் செய்து கொண்டு, ஆல மரத்தின் மொட்டு, அமி-பிடி குழவி, புதிய புடவை இவைகளை ஒன்றாக ஸாதனம் செய்து கொள்ள வேண்டும். ஆஜ்ய பாகாந்தம் ஆனதும் பத்னியினால் அந்வாரம்பணம் செய்யப்பட்டு தாதாததாதுந:, தாதாப்ரஜாயா:, தாதாததாதுந:, தாதா ததாது, யஸ்த்வாஹ்ருதா, யஸ்மைத்வம், த்வே ஸுபுத்ர, உக்த உக்தேஸோம: என்கிற [[TODO::परिष्कार्यम्??]]

[[50]]

यस्त्वा॑, हृ॒दा, कीरिणा॑, मन्यँमानः, अमॅर्त्यं, मर्त्यँ, जोहॅवीमि । जातँवेदः यशॅः, अ॒स्मासुँ धेहि, प्र॒जाभिःँ, अ॒ग्ने॒, अ॒मृत॒त्वम्, अ॒श्यां, स्वाहा॑ । अग्नये पुत्रवते इदन्न मम ।
यस्मै॒ त्वं, सुकृते, जातवेदः, उलोकम्, अग्ने, कृ॒णवॅः, स्यो॒नम् । अ॒श्विनं॑, सपुत्रिणं, वी॒रवॅन्तं, गोमॅन्तं, रयिन्नॅशते, स्वस्ति स्वाहा॑ अग्नये, पुत्रवते इदन्न मम ।
त्वे, सुपुँत्र, शवसः, अवृँत्रन्, कामकातयः । नत्वाम्, इन्द्र, अतिँरिच्यते स्वाहा॑ । इन्द्राय पुत्रिणे इदन्न मम । उक्थ उँक्थे, सोमॅः, इन्द्रं॑, म॒माद, नीँथे नीते, म॒धवॉनं, सुतासँः । यदीं, स॒बाधःँ, पि॒तरं न, पुत्राः, समानदँक्षाः, अवँसे, हवॅन्ते, स्वाहा॑ । इन्द्राय पुत्रिणे इदन्न मम । [[TODO::परिष्कार्यम्??]]

अनन्वारब्धायां जयादि प्रतिपद्यते - परिध्यञ्जनं परिधिप्रहरणं - एकदर्व्या सँस्रावहोमः “वसुभ्यो रुद्रेभ्य आदित्यः सँस्रावभागेभ्य इदन्न मम”, प्रायश्चित्तहोमः, प्राणायामः, अदितेन्वमँस्थाः + देव सवितः, प्रासावीः । प्रणीतामोक्षणं ब्राह्मण उद्वासनम् । उपस्थानं च कुर्यात् । ग्रहप्रीतिः ॥

(सूत्रम् अनवस्नातया कुमार्या दृषत्पुत्रे दृषत्पुत्रेण पेषयित्वा परिप्लाव्य, अपरेणाग्निं प्राचीमुत्तानां निपात्य उत्तरेण यजुषाऽङ्गुष्ठेन दक्षिणे नासिकाच्छिद्रेऽपि नयति । पुमांसं जनयति ॥)

ஆஹுதிகளை ஹோமம் செய்து அவளுடைய அந்வாரம்பணம் இல்லாமல் ஜயாதி ஹோமம், பரித்யஞ்ஜனம், பரிதிப்ரஹரணம், ஸம்ஸ்ராவ ஹோமம், ப்ராயச்சித்த ஹோமம், ப்ராணாயாமம், பரிஷேசனம், ப்ரணீதாமோக்ஷணம், பிராம்மண உத்வாஸனம் உபஸ்தானம் இவைகளைச் செய்து க்ரஹ ப்ரீதியைச் செய்து கொள்ள வேண்டும். ருதுவாகாத கன்யாப் பெண்ணைக் கொண்டு, ஆல் மொட்டை நசுக்கி (அரைத்து) புடவைத் தலைப்பில் எடுத்துக் கொண்டு அக்னிக்கு மேலண்டையில் (பட்டுப்பாயை மாற்றிப் போட்டுக் கொண்டு) மேற்கு முகமாக பத்னியை உட்கார வைத்து [[TODO::परिष्कार्यम्??]]

[[51]]

ऋतुमसम्प्राप्तया कुमार्या न्यग्रोधशुङ्गां दृषत्पुत्रे, दृषत्पुत्रेण पेषयित्वा, परिप्लाव्य, अपरेणाग्निं प्रचीमुत्तानां निपात्य स्वयं प्राङ्मुखः स्थित्वा “पुँसुवनॅमसि” इति मन्त्रेण दक्षिणेनाङ्गुष्ठेन तस्या दक्षिणे नासिकाच्छिद्रेऽपिनयति । “पुंसुवनमुहूर्तः सुमुहूर्तोस्त्विति भवन्तः अनुगृह्णन्तु” इति प्रार्थयेत् । धर्मपत्न्यपि पुंसुवने, उपयुक्तं नवं वस्त्रं स्वयं धृत्वा पादौ प्रक्षाल्याचमनं कुर्यात् ।

अभ्युदयं पुण्याहञ्च कुर्यात् ।

एकदा क्रियमाणानामनेकशुभकर्मणाम् ।
वृद्ध्यङ्कुरप्रतिसरान् सकृदेव समाचरेत् ॥

इत्युक्तरीत्या एकस्मिन्नेव दिने सीमन्तस्यापि अनुष्ठाने,

कृतस्य पुंसुवनकर्मणः करिष्यमाणस्य सीमन्तोन्नयनकर्मणश्च उभयोरङ्गभूतम् उभयोरङ्गभूतम् आभ्युदयिकं हिरण्यरूपेण करिष्ये

  • पुण्याहञ्च कुर्यात् ॥

அவள் தலையை கிழக்குப் பக்கம் விழும்படிக்குப் புரட்டி விட்டு, அவளுடைய வலது மூக்கில் யஜமானனின் வலது கட்டை விரலினால் அந்த ஆல் மொட்டின் ரஸத்தைப் பிழிய வேண்டும். அதே தலைப்பில் அந்த ஆல் மொட்டின் சக்கையை முடிந்து கொண்டு அந்தப் புடவையை அவளைக் கட்டிக்கச் சொல்ல வேண்டும். வஸ்திரதாரணத்திற்கான பாதப்ரக்ஷாளனம் ஆசமனம் இவைகள் ஆனதும் அப்யுதயம் செய்ய வேண்டும். செய்யப்பட்ட பும்ஸுவன கர்ம, செய்யப்படப் போகிற ஸீமந்த அப்யுதயத்தைச் இவைகளுக்கு அங்கமாக ஸங்கல்ப்பம் - அப்யுதயம் ஆனதும் புண்யாஹம். கர்ம செய்வதாக [[TODO::परिष्कार्यम्??]]

[[52]]