०४ ‘इन्द्रं वो विश्वतस्परि'

‘इन्द्रं वो विश्वतस्परि हवामहे’ इत्यनुवाकं"

१२ काम्येष्टिमन्त्राः ...{Loading}...

विस्तारः (द्रष्टुं नोद्यम्)

संहितायां २,२,७ अनुवाकयोराम्नातानां काम्येष्टीनां याज्यापुरोनुवाक्याः

१,३,७ गायत्री, २,४,९-११ १३-१४, १६-१९ त्रिष्टुप् ५, ८, १२, १५ अनुष्टुप् ६ बृहती विश्वेदेवा ऋषयः

पशुकामस्यैन्द्रेष्टेः
पुरोनुवाक्या
भास्करोक्त-विनियोगः

1’ऐन्द्रं चरुं निर्वपेत्पशुकामः’ इत्यस्य पुरोनुवाक्या - इन्द्रं व इति गायत्री ॥ याजमानब्राह्मणमध्ये याज्याकाण्डं वैश्वदेवम् ।

१० इन्द्रं वो ...{Loading}...

इन्द्रं॑ वो वि॒श्वत॒स् परि॒
हवा॑महे॒ जने॑भ्यः ।
अ॒स्माक॑म् अस्तु॒ केव॑लः ॥

010 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - इन्द्रः
  • ऋषिः - मधुच्छन्दा वैश्वामित्रः
  • छन्दः - गायत्री
Thomson & Solcum

इ꣡न्द्रं वो विश्व꣡तस् प꣡रि
ह꣡वामहे ज꣡नेभियः
अस्मा꣡कम् अस्तु के꣡वलः

Vedaweb annotation
Strata

Strophic on metrical evidence alone

Pāda-label

genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).

Morph

índram ← índra- (nominal stem)
{case:ACC, gender:M, number:SG}

pári ← pári (invariable)
{}

vaḥ ← tvám (pronoun)
{case:ACC, number:PL}

viśvátas ← viśvátas (invariable)
{}

hávāmahe ← √hū- (root)
{number:PL, person:1, mood:IND, tense:PRS, voice:MED}

jánebhyaḥ ← jána- (nominal stem)
{case:ABL, gender:M, number:PL}

asmā́kam ← ahám (pronoun)
{case:GEN, number:PL}

astu ← √as- 1 (root)
{number:SG, person:3, mood:IMP, tense:PRS, voice:ACT}

kévalaḥ ← kévala- (nominal stem)
{case:NOM, gender:M, number:SG}

पद-पाठः

इन्द्र॑म् । वः॒ । वि॒श्वतः॑ । परि॑ । हवा॑महे । जने॑भ्यः ।
अ॒स्माक॑म् । अ॒स्तु॒ । केव॑लः ॥

Hellwig Grammar
  • indraṃindramindra
  • [noun], accusative, singular, masculine
  • “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”

  • vovaḥtvad
  • [noun], dative, plural
  • “you.”

  • viśvatas
  • [adverb]
  • “everywhere; around; about.”

  • pari
  • [adverb]
  • “from; about; around.”

  • havāmahehvā
  • [verb], plural, Present indikative
  • “raise; call on; call; summon.”

  • janebhyaḥjana
  • [noun], dative, plural, masculine
  • “people; national; man; relative; jan; Janaloka; person; jana [word]; man; attendant; Jana; foreigner; inhabitant; group.”

  • asmākammad
  • [noun], genitive, plural
  • “I; mine.”

  • astuas
  • [verb], singular, Present imperative
  • “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”

  • kevalaḥkevala
  • [noun], nominative, singular, masculine
  • “pure; alone(p); whole; all(a); pure; entire; kevala [word]; alone(p); single(a); white; absolute.”

सायण-भाष्यम्

हे ऋविग्यजमानाः विश्वतः सर्वेभ्यो जनेभ्यः परि उपरि अवस्थितम् इन्द्रं वः युष्मदर्थं हवामहे आह्वयामः । अतः स इन्द्रः अस्माकं केवलः असाधारणः अस्तु । इतरेभ्योऽप्यधिकमनु ग्रहमस्मासु करोत्वित्यर्थः ॥ इन्द्रम् । रन्प्रत्ययान्तो नित्वादाद्युदात्तः । वः । ‘अनुदात्तं सर्वम् । इत्यनुवृत्तौ ‘ बहुवचनस्य वस्नसौ ’ (पा. सू. ८. १. २१ ) इति वस् । विश्वतः । ‘ लिति’ ( पा. सू. ६. १. १९३) इति प्रत्ययात् पूर्वमुदात्तम् । परि । निपातत्त्वादाद्युदात्तः । संहितायां ‘पञ्चम्याः परावध्यर्थे ’ ( पा. सू. ८. ३. ५१ ) इति विसर्जनीयस्य सत्वम् । हवामहे । ह्वेञः शपि ‘ बहुलं छन्दसि ’ ( पा. सू. ६. १. ३४ ) इति संप्रसारणपरपूर्वत्वे । गुणावादेशौ । जनेभ्यः । जन्यन्ते इति जनाः । जनयतेः कर्मणि घञ् । ‘जनिवध्योश्च’ (पा. सू. ७. ३. ३५) इति उपधाया वृद्ध्यभावः । ञित्वादाद्युदात्तत्वम् । अस्माकम् । अस्मच्छब्दोऽन्तोदात्तः । ‘ शेषे लोपः ( पा. सू. ७. २. ९० ) इत्यन्तलोपपक्षे ‘ साम आकम् ’ (पा. सू. ७. १. ३३ ) इति आकारेण एकादश उदात्तः । टिलोपपक्षे उदात्तनिवृत्तिस्वरेण आकार उदात्तः । केवलः । वृषादेराकृतिगणत्वादाद्युदात्तः ॥ ॥ १४ ॥ ॥ २ ॥

भट्टभास्कर-टीका

हे ऋत्विग्यजमाना वो युष्माकं मम जनेभ्यः पुत्रादिभ्यः सामर्थ्याद्युष्मभ्यमस्मभ्यं च सर्वार्थम् इन्द्रं विश्वतस्परि विश्वस्माद् उपरि हवामहे आह्वयामः । ‘पञ्चम्याः परावध्यर्थे’ इति सत्वम् ।
यद्वा - विश्वतो जनेभ्य उपरिस्थितम् इन्द्रं वो युष्मदर्थं हवामहे । किमर्थम्? अस्माकम् एव केवलो ऽसाधारणो ऽस्तु साधको नान्येषामिति ॥

Wilson
English translation:

“We invoke for you, Indra, who is everywhere among men; may he be exclusively our own.”

Jamison Brereton

Indra do we summon for you from the men all around.
Let him be exclusively ours.

Griffith

For your sake from each side we call Indra away from other men:
Ours, and none others’, may he be.

Keith

Indra for you we invoke
On all sides from other men;
Be he ours only.

Geldner

Den Indra rufen wir für euch von allen Stämmen her; er soll uns alleine gehören.

Grassmann

Wir rufen euch den Indra her von allen Orten, jedem Volk; Uns sei er eigen, keinem sonst.

Elizarenkova

(Этого) Индру для вас мы призываем
Отовсюду вокруг, (прочь) от всех племен –
Да будет он только наш!

अधिमन्त्रम् (VC)
  • इन्द्र:
  • मधुच्छन्दाः वैश्वामित्रः
  • पिपीलिकामध्यानिचृद्गायत्री
  • षड्जः
दयानन्द-सरस्वती (हि) - विषयः

उक्त परमेश्वर सर्वोपरि विराजमान है, इस विषय का प्रकाश अगले मन्त्र में किया है-

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हम लोग जिस (विश्वतः) सब पदार्थों वा (जनेभ्यः) सब प्राणियों से (परि) उत्तम-उत्तम गुणों करके श्रेष्ठतर (इन्द्रम्) पृथिवी में राज्य देनेवाले परमेश्वर का (हवामहे) वार-वार अपने हृदय में स्मरण करते हैं, वही परमेश्वर (वः) हे मित्र लोगो ! तुम्हारे और हमारे पूजा करने योग्य इष्टदेव (केवलः) चेतनमात्र स्वरूप एक ही है॥१०॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - ईश्वर इस मन्त्र में सब मनुष्यों के हित के लिये उपदेश करता है-हे मनुष्यो ! तुमको अत्यन्त उचित है कि मुझे छोड़कर उपासना करने योग्य किसी दूसरे देव को कभी मत मानो, क्योंकि एक मुझ को छोड़कर कोई दूसरा ईश्वर नहीं है। जब वेद में ऐसा उपदेश है तो जो मनुष्य अनेक ईश्वर वा उसके अवतार मानता है, वह सब से बड़ा मूढ़ है॥१०॥इस सप्तम सूक्त में जिस ईश्वर ने अपनी रचना के सिद्ध रहने के लिये अन्तरिक्ष में सूर्य्य और वायु स्थापन किये हैं, वही एक सर्वशक्तिमान् सर्वदोषरहित और सब मनुष्यों का पूज्य है। इस व्याख्यान से इस सप्तम सूक्त के अर्थ के साथ छठे सूक्त के अर्थ की सङ्गति जाननी चाहिये। इस सूक्त के मन्त्रों के अर्थ सायणाचार्य्य आदि आर्य्यावर्त्तवासियों और विलसन आदि अङ्गरेज लोगों ने भी उलटे किये हैं॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे मनुष्या ! यं वयं विश्वतो जनेभ्यः सर्वगुणैरुत्कृष्टमिन्द्रं परमेश्वरं परि हवामहे, स एव वो युष्माकमस्माकं च केवलः पूज्य इष्टोऽस्तु॥१०॥

दयानन्द-सरस्वती (हि) - विषयः

अयमेव सर्वोपरि वर्त्तत इत्युपदिश्यते।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (इन्द्रम्) पृथिव्यां राज्यप्रदम् (वः) युष्माकम् (विश्वतः) सर्वेभ्यः (परि) सर्वतोभावे। परीति सर्वतोभावं प्राह। (निरु०१.३) (हवामहे) स्तुवीमः (जनेभ्यः) प्रादुर्भूतेभ्यः (अस्माकम्) मनुष्याणाम् (अस्तु) भवतु (केवलः) एकश्चेतनमात्रस्वरूप एवेष्टदेवः॥१०॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - ईश्वरोऽस्मिन्मन्त्रे सर्वजनहितायोपदिशति-हे मनुष्या ! युष्माभिर्नैव कदाचिन्मां विहायान्य उपास्यदेवो मन्तव्यः। कुतः, नैव मत्तोऽन्यः कश्चिदीश्वरो वर्त्तते। एवं सति यः कश्चिदीश्वरत्वेऽनेकत्वमाश्रयति स मूढ एव मन्तव्य इति॥१०॥अत्र सप्तमे सूक्ते येनेश्वरेण रचयित्वाऽन्तरिक्षे कार्य्योपकरणार्थौ वायुसूर्य्यौ स्थापितौ स एवैकः सर्वशक्तिमान्सर्वदोषरहितः सर्वमनुष्यपूज्योऽस्तीति व्याख्यातमित्येत्सूक्तार्थेन सहास्य षष्ठसूक्तार्थस्य सङ्गतिरिति बोध्यम्। इदमपि सूक्तं सायणाचार्य्यादिभिर्यूरोपाख्यदेशनिवासिभिश्चासदर्थं व्याख्यातमिति सर्वैर्मन्तव्यम्॥अत्र सप्तमे सूक्ते येनेश्वरेण रचयित्वाऽन्तरिक्षे कार्य्योपकरणार्थौ वायुसूर्य्यौ स्थापितौ स एवैकः सर्वशक्तिमान्सर्वदोषरहितः सर्वमनुष्यपूज्योऽस्तीति व्याख्यातमित्येत्सूक्तार्थेन सहास्य षष्ठसूक्तार्थस्य सङ्गतिरिति बोध्यम्। इदमपि सूक्तं सायणाचार्य्यादिभिर्यूरोपाख्यदेशनिवासिभिश्चासदर्थं व्याख्यातमिति सर्वैर्मन्तव्यम्॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - ईश्वर या मंत्रात सर्व माणसांच्या हितासाठी उपदेश करतो - हे माणसांनो! तुम्ही मला सोडून दुसऱ्या कोणत्याही देवाची उपासना करू नका. कारण मला सोडून दुसरा कोणताही ईश्वर नाही. जेथे वेदात असा उपदेश केलेला आहे तेथे जो माणूस अनेक ईश्वर किंवा त्याचे अवतार मानतो, तो सर्वात मूढ असतो. ॥ १० ॥

सविता जोशी ← दयानन्द-सरस्वती (म) - पादटिप्पनी

टिप्पणी: या सूक्ताच्या मंत्रांचे अर्थ सायणाचार्य इत्यादी आर्यावर्तीय व विल्सन इत्यादी इंग्रजांनी विपरीत लावलेले आहेत.

याज्या
भास्करोक्त-विनियोगः

2तत्रैव याज्या - इन्द्रं नर इति त्रिष्टुप् ॥

०१ इन्द्रं नरो ...{Loading}...

इन्द्रं॒ नरो॑ ने॒म+++(=खण्ड)+++-धि॑ता +++(→सङ्ग्रामे)+++ हवन्ते +++(=ह्वयन्ति)+++
यत् पार्या॑ +++(←पार, साम्नि भेदः)+++ यु॒नज॑ते +++(=प्रयुज्यन्ते)+++ धिय॑स् ताः ।
शूरो॒ नृ-षा॑ता +++(=सम्भक्ता)+++ शव॑सश् चका॒न +++(कामयमानः)+++
+++(सामवेदे भेदः)+++
आ गोम॑ति व्र॒जे भ॑जा॒ त्वं नः॑ ।।

001 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - इन्द्रः
  • ऋषिः - वसिष्ठः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

इ꣡न्द्रं न꣡रो नेम꣡धिता हवन्ते
य꣡त् पा꣡रिया युन꣡जते धि꣡यस् ताः꣡
शू꣡रो नृ꣡षाता श꣡वसश् चकान꣡
आ꣡ गो꣡मति व्रजे꣡ भजा तुवं꣡ नः

Vedaweb annotation
Strata

Strophic

Pāda-label

genre M
genre M
genre M
genre M

Morph

havante ← √hū- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:MED}

índram ← índra- (nominal stem)
{case:ACC, gender:M, number:SG}

náraḥ ← nár- (nominal stem)
{case:NOM, gender:M, number:PL}

nemádhitā ← nemádhiti- (nominal stem)
{case:LOC, gender:F, number:SG}

dhíyaḥ ← dhī́- (nominal stem)
{case:ACC, gender:F, number:PL}

pā́ryāḥ ← pā́rya- (nominal stem)
{case:ACC, gender:F, number:PL}

tā́ḥ ← sá- ~ tá- (pronoun)
{case:NOM, gender:F, number:PL}

yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}

yunájate ← √yuj- (root)
{number:SG, person:3, mood:SBJV, tense:PRS, voice:MED}

cakānáḥ ← √kā- (root)
{case:NOM, gender:M, number:SG, tense:PRF, voice:MED}

nŕ̥ṣātā ← nŕ̥ṣāti- (nominal stem)
{case:LOC, gender:F, number:SG}

śávasaḥ ← śávas- (nominal stem)
{case:GEN, gender:N, number:SG}

śū́raḥ ← śū́ra- (nominal stem)
{case:NOM, gender:M, number:SG}

ā́ ← ā́ (invariable)
{}

bhaja ← √bhaj- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

gómati ← gómant- (nominal stem)
{case:LOC, gender:M, number:SG}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

tvám ← tvám (pronoun)
{case:NOM, number:SG}

vrajé ← vrajá- (nominal stem)
{case:LOC, gender:M, number:SG}

पद-पाठः

इन्द्र॑म् । नरः॑ । ने॒मऽधि॑ता । ह॒व॒न्ते॒ । यत् । पार्याः॑ । यु॒नज॑ते । धियः॑ । ताः ।
शूरः॑ । नृऽसा॑ता । शव॑सः । च॒का॒नः । आ । गोऽम॑ति । व्र॒जे । भ॒ज॒ । त्वम् । नः॒ ॥

Hellwig Grammar
  • indraṃindramindra
  • [noun], accusative, singular, masculine
  • “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”

  • naronaraḥnṛ
  • [noun], nominative, plural, masculine
  • “man; man; nṛ [word]; crew; masculine.”

  • nemadhitānemadhiti
  • [noun], locative, singular, feminine

  • havantehvā
  • [verb], plural, Present indikative
  • “raise; call on; call; summon.”

  • yat
  • [adverb]
  • “once [when]; because; that; if; how.”

  • pāryāpāryāḥpārya
  • [noun], accusative, plural, feminine
  • “critical; decisive.”

  • yunajateyuj
  • [verb], singular, Present conjunctive (subjunctive)
  • “mix; use; endow; yoke; accompany; to practice Yoga; connect; hire; administer; compound; affect; add; concentrate; unite; join; prosecute; combine; supply; compound; attach to; appoint; fill; process; mobilize; mount; complement; eat; join; treat; coincide; affect; challenge.”

  • dhiyasdhiyaḥdhī
  • [noun], accusative, plural, feminine
  • “intelligence; prayer; mind; insight; idea; hymn; purpose; art; knowledge.”

  • tāḥtad
  • [noun], accusative, plural, feminine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • śūrośūraḥśūra
  • [noun], nominative, singular, masculine
  • “hero; cock; śūra; Śūra; Vatica robusta; Plumbago zeylanica; warrior; hero; attacker; lentil; wild boar; lion; dog.”

  • nṛṣātānṛṣāti
  • [noun], locative, singular, feminine

  • śavasaśśavasaḥśavas
  • [noun], genitive, singular, neuter
  • “strength; power; superiority.”

  • cakānacakānaḥkan
  • [verb noun], nominative, singular
  • “like; delight; desire.”

  • ā
  • [adverb]
  • “towards; ākāra; until; ā; since; according to; ā [suffix].”

  • gomatigomat
  • [noun], locative, singular, masculine
  • “rich in cattle; bovine.”

  • vrajevraja
  • [noun], locative, singular, masculine
  • “cow pen; Vraja; battalion; Vraja; Vraja; vraja [word]; vraj; herd; flock; group.”

  • bhajābhajabhaj
  • [verb], singular, Present imperative
  • “eat; enjoy; enter (a state); worship; love; flee; possess; fall to one’s share; partake; share; get; approach; love; use.”

  • tvaṃtvamtvad
  • [noun], nominative, singular
  • “you.”

  • naḥmad
  • [noun], dative, plural
  • “I; mine.”

सायण-भाष्यम्

यत् यदा पार्याः युद्धभरणनिमित्ताः
ताः प्रसिद्धाः धियः कर्माणि
युनजते प्रयुज्यन्ते,

तदा नरः नेतारः यम् इन्द्रं नेमधिता नेमधितौ संग्रामे हवन्ते ह्वयन्ति
सः त्वं शूरः नृषाता नृणां संभक्ता च
शवसः बलस्य बलं चकानः कामयमानश्च सन् गोमति व्रजे गोठे गोसमूहे नः अस्मान् भज प्रापय ॥

भट्टभास्कर-टीका

नरो मनुष्या इन्द्रं हवन्ते आह्वयन्ति ।

कीदृशम् ? नेमधिता
नेम इत्यर्धस्य नाम ।
‘यत् सर्वेषाम् अर्धम् इन्द्रः प्रति’ इति सर्वेषां भागार्धेन इन्द्रो धीयते धार्यत इति नेमधितः
निष्ठायां ‘सुधितवसुधितनेमधित’ इति धिभावो निपात्यते, ‘सुपां सुलुक्’ इति द्वितीयैकवचनस्याकारः, ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् ।

कदा पुनर् असौ नेमेन धार्यत इत्याह - यद् यदा । तेनैव सप्तम्या लुक् ।
पार्याः परलोके साधवः । छान्दसो ञ्यः ।
यद्वा - दुःखानां पारं समाप्तिः । तत्र सध्वीर् धियः कर्माणि ता यदर्थम् इन्द्रम् आह्वयन्ति ।

ता यदा युनजते युञ्जते अनुतिष्ठन्ति तदा नेमधितेति ।
‘छन्दस्युभयथा’ इत्यार्धधातुकत्वेन श्नमो ङित्त्वाभावात्, ‘श्नसोरल्लोपः’ इति न प्रवर्तते ।
अथेन्द्रः प्रत्यक्षम् उच्यते - शूरः वीरः ।
नृषाता नृभिर् मनुष्यैः साता सातः सम्भक्तः आश्रितः नृषातः ।
पूर्ववदाकारः, ‘जनसनखनां सञ्झलोः’ इत्यात्वं, पूर्ववत्पूर्वपदप्रकृतिस्वरत्वं, सुषामादित्वात्षत्वम् ।
यद्वा - नरो मनुष्याः सनितारस्सम्भक्तारः दातारो वा यस्य नृषाता । छान्दसमात्वं, ‘ऋतश्छन्दसि’ इति कबभावः ।

शवसो बलस्य नेतारो यस्य दातारो यजमाना[यजना]धीन-बलत्वात् ।
यद् वा - शवसो बलस्य नृभ्यो दाता ।
छान्दसम् आत्वम्, पूर्वपदप्रकृतिस्वरत्वं च ।

चकानस् तृप्ति-शीलः ।
चक तृप्तौ, भौवादिकः उदात्तेत्, ताच्छीलिकश्चानश्, ‘बहुलं छन्दसि’ इति शपो लुक् ।

ईदृशस् त्वं नो ऽस्मान् गोमति व्रजे गोजाविमनुष्यादिमति सङ्घाते ।
यद्वा - व्रजे गोष्ठे भूयिष्ठगोभिर् युक्ते आभन आभिमुख्येनास्मान्योजय पशुमन्तं मां कुरु । ‘द्व्यचोतस्तिङः’ इति संहितायां दीर्घत्वम् ॥

Wilson
English translation:

“Men invoke Indra in battle when those actions which lead to victory are performed; do you who are hero, the benefactor of man, the desirer of prowess, plural ce us in possession of pastures abounding with cattle.”

Jamison Brereton

Indra do men call upon when facing the other side,
so that he will hitch up these insights (of theirs) (to be) decisive.
As champion at the winning of men, taking pleasure in your strength,
give us a share in the enclosure containing cattle.

Griffith

MEN call on Indra in the armed encounter that he may make the hymns they sing decisive.
Hero, rejoicing in thy might, in combat give us a portion of the stall of cattle,

Keith

Indra men call in reverence
That he may cause their prayers to be accomplished;
Hero, men overpowering, delighting in strength, Do thou confer upon us a stall full of kine.

Geldner

Den Indra rufen die Männer im Wettstreit, daß er diese ausschlaggebenden Lieder an seinen Wagen spanne. Der du als Held im Männerkampf die Übermacht begehrst, gib du uns Anteil an der erbeuteten Rinderhürde!

Grassmann

Den Indra rufen im Gefecht die Männer, dass er erfolgreich diese Bitten mache; Der Held im Kampf, der sich der Stärke freuet, beschenke uns mit rinderreichem Stalle.

Elizarenkova

Индру мужи призывают в состязании,
Чтоб эти приносящие победу поэтические мысли он запряг (в свою колесницу).
Герой, любящий превосходящую силу в борьбе мужей,
Надели ты нас долей в загоне с коровами!

अधिमन्त्रम् (VC)
  • इन्द्र:
  • वसिष्ठः
  • विराट्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

अब पाँच ऋचावाले सत्ताईसवें सूक्त का प्रारम्भ है, इसके प्रथम मन्त्र में सबको कैसा विद्वान् राजा इच्छा करने योग्य है, इस विषय को कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे राजन् ! जो (शूरः) शत्रुओं की हिंसा करनेवाले (शवसः) बल से (चकानः) कामना करते हुए (त्वम्) आप (नृषाता) मनुष्य जिसमें बैठते वा (गोमति) गौयें जिसमें विद्यमान ऐसे (व्रजे) जाने के स्थान में (नः) हम लोगों को (आ, भज) अच्छे प्रकार सेविये, हे राजन् ! जिन (इन्द्रम्) परमैश्वर्य देनेवाले आप को (यत्) जो (पार्याः) पालना करने योग्य (धियः) उत्तम बुद्धि (युनजते) युक्त होती हैं (ताः) उनको आप अच्छे प्रकार सेवो। जो (नरः) विद्याओं में उत्तम नीति देनेवाले (नेमधिता) संग्राम में आप को (हवन्ते) बुलाते हैं, उनको आप अच्छे प्रकार सेवो ॥१॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - जो निश्चय से इस संसार में प्रशंसित बुद्धिवाला, सर्वदा बल वृद्धि की इच्छा करता हुआ, शिष्ट जनों की सम्मति वर्तनेवाला, विद्वान्, उद्योगी, धार्मिक और प्रजा पालन में तत्पर जन हो, उसी की सब कामना करो ॥१॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे राजन् ! यः शूरो शवसश्चकानस्त्वं नृषाता गोमति व्रजे न आ भज [हे राजन् ! ] यमिन्द्रं त्वा यद्या पार्या धियो युनजते तास्त्वमाभज ये नरो नेमधिता त्वां हवन्ते ताँस्त्वमा भज ॥१॥

दयानन्द-सरस्वती (हि) - विषयः

अथ सर्वैः कीदृशो विद्वान् राजा कमनीयोऽस्तीत्याह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (इन्द्रम्) परमैश्वर्यप्रदं राजानम् (नरः) विद्यासु नेतारः (नेमधिता) नेमधितौ सङ्ग्रामे (हवन्ते) आह्वयन्ति (यत्) या (पार्याः) पालनीयाः (युनजते) युञ्जते। अत्र बहुलं छन्दसीत्यलोपो न। (धियः) प्रज्ञाः (ताः) (शूरः) शत्रूणां हिंसकः (नृषाता) नरः सीदन्ति यस्मिंस्तस्मिन् नृसातौ (शवसः) बलात् (चकानः) कामयमानः (आ) (गोमति) गावो विद्यन्ते यस्मिँस्तस्मिन् (व्रजे) व्रजन्ति यं तस्मिन् (भजा)। सेवस्व अत्र द्व्यचोऽतस्तिङ इति दीर्घः। (त्वम्) (नः) ॥१॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - यो ह्यत्र प्रशस्तप्रज्ञा सर्वदा बलवृद्धिमिच्छञ्छिष्टसम्मतो विद्वानुद्योगी धार्मिकः प्रजापालनतत्परो नरः स्यात्तमेव सर्वे कामयन्ताम् ॥१॥

सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः

या सूक्तात इंद्र, सेनापती, राजा, दाता, रक्षक व प्रवृत्त करणाऱ्यांच्या गुणांचे व कर्माचे वर्णन असल्यामुळे या सूक्ताच्या अर्थाची पूर्व सूक्तार्थाबरोबर संगती जाणावी.

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - या जगात जो निश्चयपूर्वक प्रशंसित बुद्धिमान, सदैव बलाची इच्छा करणारा, सभ्य लोकांची संमती घेणारा, विद्वान, उद्योगी, धार्मिक व प्रजेचे पालन करण्यात तत्पर पुरुष असेल त्याचीच कामना करा. ॥ १ ॥

इन्द्रियावद्यागे
पुरोनुवाक्या
भास्करोक्त-विनियोगः

3’इन्द्रायेन्द्रियावते पुरोडाशमेकादशकपालं निर्वपेत्’ इत्यस्य पुरोनुवाक्या - इन्द्रियाणीति गायत्री ॥

०९ इन्द्रियाणि शतक्रतो ...{Loading}...

इ॒न्द्रि॒याणि॑ शतक्रतो॒
या ते॒ जने॑षु प॒ञ्चसु॑ ।
इन्द्र॒ तानि॑ त॒ आ वृ॑णे

009 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - इन्द्रः
  • ऋषिः - गाथिनो विश्वामित्रः
  • छन्दः - गायत्री
Thomson & Solcum

इन्द्रिया꣡णि शतक्रतो
या꣡ ते ज꣡नेषु पञ्च꣡सु
इ꣡न्द्र ता꣡नि त आ꣡ वृणे

Vedaweb annotation
Strata

Strophic on metrical evidence alone

Pāda-label

genre M
genre M
genre M

Morph

indriyā́ṇi ← indriyá- (nominal stem)
{case:NOM, gender:N, number:PL}

śatakrato ← śatákratu- (nominal stem)
{case:VOC, gender:M, number:SG}

jáneṣu ← jána- (nominal stem)
{case:LOC, gender:M, number:PL}

pañcásu ← páñca- (nominal stem)
{case:LOC, gender:M, number:PL}

te ← tvám (pronoun)
{case:DAT, number:SG}

yā́ ← yá- (pronoun)
{case:NOM, gender:N, number:PL}

ā́ ← ā́ (invariable)
{}

índra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}

tā́ni ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:PL}

te ← tvám (pronoun)
{case:DAT, number:SG}

vr̥ṇe ← √vr̥- ~ vr̥̄- (root)
{number:SG, person:1, mood:IND, tense:PRS, voice:MED}

पद-पाठः

इ॒न्द्रि॒याणि॑ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । या । ते॒ । जने॑षु । प॒ञ्चऽसु॑ ।
इन्द्र॑ । तानि॑ । ते॒ । आ । वृ॒णे॒ ॥

Hellwig Grammar
  • indriyāṇiindriya
  • [noun], nominative, plural, neuter
  • “sense organ; Indriya; sense; power; semen; indriya [word]; mind; penis; manfulness; force.”

  • śatakratośatakratu
  • [noun], vocative, singular, masculine
  • “Indra.”

  • yad
  • [noun], nominative, plural, neuter
  • “who; which; yat [pronoun].”

  • tetvad
  • [noun], genitive, singular
  • “you.”

  • janeṣujana
  • [noun], locative, plural, masculine
  • “people; national; man; relative; jan; Janaloka; person; jana [word]; man; attendant; Jana; foreigner; inhabitant; group.”

  • pañcasupañcan
  • [noun], locative, plural, masculine
  • “five; fifth; pañcan [word].”

  • indra
  • [noun], vocative, singular, masculine
  • “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”

  • tānitad
  • [noun], accusative, plural, neuter
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • tatetvad
  • [noun], genitive, singular
  • “you.”

  • ā
  • [adverb]
  • “towards; ākāra; until; ā; since; according to; ā [suffix].”

  • vṛṇevṛ
  • [verb], singular, Present indikative
  • “choose; ask.”

सायण-भाष्यम्

शतक्रतो हे इन्द्र ते तव संबन्धिषु पञ्चसु जनेषु गन्धर्वाः पितरो देवा असुरा रक्षांसि इत्येषु या यानि इन्द्रियाणि रूपग्रहणादिसामर्थ्यानि स्थितानि ते त्वदीयानि तानि इन्द्रियाण्यहम् वृणे संभजे । यद्वा पञ्चजनेषु निषादपञ्चमेषु चतुर्षु जनेषु यानीन्द्रियाणि सामर्थ्यानि तानि त्वदीयान्यहमावृणे ॥ इन्द्रियाणि । इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा’ इति धच्प्रत्ययान्तत्वेन निपातनादन्तोदात्तः । वृणे । ‘वृङ् संभक्तौ ’ इत्यस्य लटि रूपम् । निघातः ॥

भट्टभास्कर-टीका

हे इन्द्र शतक्रतो या यानि ते तवेन्द्रियाणि वीर्याणि पञ्चसु जनेषु निषादपञ्चमेषु ब्राह्मणादिषु देवमनुष्यपितृरक्षोगन्धर्वेषु वा त्वया दत्तानि तिष्ठन्ति । यद्वा - पञ्चसु जनेषु निमित्तभूतेषु पञ्चजनपरिपालनार्थानि यानि तव वीर्याणि त्वयि तिष्ठन्ति तान्यहमावृणे आभिमुख्येन याचे ते तवैव प्रसादान्मदभिमतान्यपि साधयन्त्विति प्रार्थये । त्वं च तथानुज्ञातुमर्हसि, यथाहं पशुमान्त्स्यामिति । यद्वा - मय्यपि तानि वीर्याणि सन्त्विति याचे, त्वं च तानि देहि । ‘स एवास्मा इन्द्रियं पशून्प्र यच्छति पशुमानेव भवति’ इति ब्राह्मणम् ॥

Wilson
English translation:

Indra, object of many rites, I regard the organs of sense, that exist in the five races (of beings dependent) on you as yours.”

Jamison Brereton

Your Indrian powers that are among the five peoples—
Indra of a hundred resolves—those I want for myself.

Jamison Brereton Notes

On the indriyā́ṇi dispersed among the five peoples, see Proferes (2007: 65).

Griffith

O Satakratu, powers which thou mid the Five Races hast displayed-
These, Indra, do I claim of thee.

Keith

O Śatakratu, the strength of thine
That is in the five folks,
That do I choose of thee.

Geldner

Deine Kraftäußerungen, die unter den fünf Völkern bekannt sind, die erbitte ich mir von dir, ratreicher Indra.

Grassmann

Die Indrakräfte wünsch’ ich her, die, Indra, hundertwirkender, Du bei den fünf Geschlechtern zeigst.

Elizarenkova

Те доблести Индры, о стоумный,
Которые у тебя среди пяти народов,
О Индра, – я выбираю их себе.

अधिमन्त्रम् (VC)
  • इन्द्र:
  • गोपवन आत्रेयः सप्तवध्रिर्वा
  • गायत्री
  • षड्जः
दयानन्द-सरस्वती (हि) - विषयः

फिर उसी विषय को अगले मन्त्र में कहते हैं।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (शतक्रतो) अपार बुद्धियुक्त (इन्द्र) ऐश्वर्य्य को योग करनेवाले ! पञ्चसु पाँच राज्य, सेना, कोश, दूतत्व, प्राड्विवाकत्व आदि पदवियों से युक्त अधिकारी और (जनेषु) प्रत्यक्ष अध्यक्षों में (या) जो (ते) आपके (इन्द्रियाणि) जीने के चिह्न हैं (तानि) उन (ते) आपके चिह्नों को मैं (आ) (वृणे) उत्तम गुणों से आच्छादन करता हूँ ॥९॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - वही पुरुष राज्य करने के योग्य है, जो मन्त्रियों के चरित्रों को नेत्र से रूप के सदृश प्रत्यक्ष करता है, जैसे शरीर के इन्द्रिय के गोलक अर्थात् काले तारेवाले नेत्र के संबन्ध से जीव के सम्पूर्ण कार्य्य सिद्ध होते हैं, वैसे राजा मन्त्री और सेना के योग से राजकार्यों को सिद्ध कर सकता है ॥९॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे शतक्रतो इन्द्र ! पञ्चसु जनेषु या त इन्द्रियाणि सन्ति तानि तेऽहमावृणे ॥९॥

दयानन्द-सरस्वती (हि) - विषयः

पुनस्तमेव विषयमाह।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (इन्द्रियाणि) इन्द्रस्य जीवस्य लिङ्गानि (शतक्रतो) अमितबुद्धे (या) यानि (ते) तव (जनेषु) प्रसिद्धेष्वध्यक्षेषु (पञ्चसु) राज्यसेनाकोशदूतत्वप्राड्विवाकत्वसंपन्नेष्वधिकारिषु (इन्द्र) ऐश्वर्ययोजक (तानि) (ते) तव (आ) (वृणे) शुभगुणैराच्छादयामि ॥९॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - स एव राज्यं कर्त्तुमर्हति योऽमात्यानां चरित्राणि चक्षुषा रूपमिव प्रत्यक्षीकरोति यथा शरीरेन्द्रियगोलकसम्बन्धेन जीवस्य सर्वाणि कार्याणि सिध्यन्ति तथैव राजाऽमात्यसेनायोगेन राजकार्याणि साद्धुं शक्नोति ॥९॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - जसे नेत्रांनी रूप पाहिले जाते तसे जो मंत्र्यांचे चरित्र पाहतो तोच पुरुष राज्य करण्यायोग्य असतो. जसे इंद्रियांद्वारे जीवाचे संपूर्ण कार्य सिद्ध होते तसे राजा मंत्री व सेनेद्वारे राज्य कार्य सिद्ध करू शकतो. ॥ ९ ॥

याज्या
भास्करोक्त-विनियोगः

4तत्रैव याज्या - अनु त इति त्रिष्टुप् ॥

०८ अनु ते ...{Loading}...

अनु॑ ते दायि+++(=दीयते)+++ म॒ह+++(=महते)+++ इ॑न्द्रि॒याय॑
स॒त्रा+++(=यज्ञेषु)+++, ते॒ विश्व॒म् अनु॑ वृत्र॒-हत्ये॑+++(=हत्यायै)+++ ।
अनु॑ क्ष॒त्रम्, अनु॒ सहो॑ यज॒त्र+++(=यष्टव्य)+++

  • इन्द्र॑ दे॒वेभि॒र्, अनु॑ ते नृ॒-षह्ये॑ ॥
008 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - इन्द्रः
  • ऋषिः - भरद्वाजो बार्हस्पत्यः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

अ꣡नु ते दायि मह꣡ इन्द्रिया꣡य
सत्रा꣡ ते वि꣡श्वम् अ꣡नु वृत्रह꣡त्ये
अ꣡नु क्षत्र꣡म् अ꣡नु स꣡हो यजत्रा꣡
इ꣡न्द्र देवे꣡भिर् अ꣡नु ते नृष꣡ह्ये

Vedaweb annotation
Strata

Archaic

Pāda-label

genre M
genre M
genre M
genre M

Morph

ánu ← ánu (invariable)
{}

dāyi ← √dā- 1 (root)
{number:SG, person:3, mood:IND, tense:AOR, voice:PASS}

indriyā́ya ← indriyá- (nominal stem)
{case:DAT, gender:N, number:SG}

mahé ← máh- (nominal stem)
{case:DAT, gender:N, number:SG}

te ← tvám (pronoun)
{case:DAT, number:SG}

ánu ← ánu (invariable)
{}

satrā́ ← satrā́ (invariable)
{}

te ← tvám (pronoun)
{case:DAT, number:SG}

víśvam ← víśva- (nominal stem)
{case:NOM, gender:M, number:SG}

vr̥trahátye ← vr̥trahátya- (nominal stem)
{case:LOC, gender:N, number:SG}

ánu ← ánu (invariable)
{}

ánu ← ánu (invariable)
{}

kṣatrám ← kṣatrá- (nominal stem)
{case:NOM, gender:N, number:SG}

sáhaḥ ← sáhas- (nominal stem)
{case:NOM, gender:N, number:SG}

yajatra ← yájatra- (nominal stem)
{case:VOC, gender:M, number:SG}

ánu ← ánu (invariable)
{}

devébhiḥ ← devá- (nominal stem)
{case:INS, gender:M, number:PL}

índra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}

nr̥ṣáhye ← nr̥ṣáhya- (nominal stem)
{case:LOC, gender:N, number:SG}

te ← tvám (pronoun)
{case:DAT, number:SG}

पद-पाठः

अनु॑ । ते॒ । दा॒यि॒ । म॒हे । इ॒न्द्रि॒याय॑ । स॒त्रा । ते॒ । विश्व॑म् । अनु॑ । वृ॒त्र॒ऽहत्ये॑ ।
अनु॑ । क्ष॒त्रम् । अनु॑ । सहः॑ । य॒ज॒त्र॒ । इन्द्र॑ । दे॒वेभिः॑ । अनु॑ । ते॒ । नृ॒ऽसह्ये॑ ॥

Hellwig Grammar
  • anu
  • [adverb]
  • “subsequently; behind; along; towards; because.”

  • tetvad
  • [noun], dative, singular
  • “you.”

  • dāyi
  • [verb], singular, Aorist passive
  • “give; add; perform; put; administer; fill into; give; ignite; put on; offer; use; fuel; pour; grant; feed; teach; construct; insert; drip; wrap; pay; hand over; lend; inflict; concentrate; sacrifice; splint; poultice; create.”

  • mahamahemah
  • [noun], dative, singular, neuter
  • “great; great; distinguished; much(a); adult; long; high.”

  • indriyāyaindriya
  • [noun], dative, singular, neuter
  • “sense organ; Indriya; sense; power; semen; indriya [word]; mind; penis; manfulness; force.”

  • satrā
  • [adverb]

  • tetvad
  • [noun], dative, singular
  • “you.”

  • viśvamviśva
  • [noun], nominative, singular, neuter
  • “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”

  • anu
  • [adverb]
  • “subsequently; behind; along; towards; because.”

  • vṛtrahatyevṛtra
  • [noun], masculine
  • “Vṛtra; vṛtra [word].”

  • vṛtrahatyehatyehatya
  • [noun], locative, singular, neuter
  • “killing.”

  • anu
  • [adverb]
  • “subsequently; behind; along; towards; because.”

  • kṣatramkṣatra
  • [noun], nominative, singular, neuter
  • “Kshatriya; dominion; Kshatriya; kṣatra [word]; power.”

  • anu
  • [adverb]
  • “subsequently; behind; along; towards; because.”

  • sahosahaḥsahas
  • [noun], nominative, singular, neuter
  • “force; strength; might; sahas [word]; conquest.”

  • yajatrendrayajatra
  • [noun], vocative, singular, masculine
  • “adorable.”

  • yajatrendraindra
  • [noun], vocative, singular, masculine
  • “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”

  • devebhirdevebhiḥdeva
  • [noun], instrumental, plural, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • anu
  • [adverb]
  • “subsequently; behind; along; towards; because.”

  • tetvad
  • [noun], dative, singular
  • “you.”

  • nṛṣahyenṛṣahya
  • [noun], nominative, dual, neuter

सायण-भाष्यम्

हे इन्द्र महे महते ते तुभ्यम् इन्द्रियाय ऐश्वर्यार्थम् अनु दायि अन्वदायि । अनुदीयते स्म । वृत्रहत्ये वृत्रवधे निमित्ते ते तुभ्यं विश्वं समस्तं सत्रा सत्यम् अनु दायि । कैः किमनु दायीति तदुभयमाह । येन विश्वं बिभर्ति तत् क्षत्रं बलम् अनु दायि । येन शत्रूनभिभवति तद्गुणविशिष्टं सहः बलम् अनु दायि । हे यजत्र यजनीय इन्द्र ते तुभ्यं नृषह्ये युद्धे देवेभिः सर्वैर्देवैरेतत्सर्वम् अनु दायि ॥

भट्टभास्कर-टीका

हे इन्द्र यजत्र यष्टव्य । यजेरत्रः ।
ते तुभं दायि दीयते देवेभिः ऋत्विग्भिः ; सामर्थ्याद्धविरिति गम्यते ।
विश्वं कृत्स्नमपि तुभ्यमेव दीयते, त्वत्-प्रधानत्वाद् देवानाम् ।
यद्वा - विश्वं हविस् तुभ्यम् एव दीयतां किमन्यैर्देवैः ।
छान्दसो लुङ् ।
‘अमाङ्योगेपि’ इत्यडभावश्छान्दसः ।

सत्रा सत्रेषु सर्तव्येषु यज्ञेषु सर्वेष्वपि । सप्तम्या आकारः ।

देवतान्तरेभ्य इन्द्रस्य विशेषानाचष्टे -
महे महते इन्द्रियाय वीर्याय अनु । द्वितीयार्थे चतुर्थी ।
महदिन्द्रियहेतुभावम् अनु-शब्दो द्योतयति । महतेन्द्रियेण तद्वानयमिति कृत्वा तुभ्यमेव दीयते । अनु वृत्रहत्ये वृत्रहत्याम् । ‘सुपां सुलुक्’ इति द्वितयीया एकारः । वृत्रं हतवानयमिति कृत्वा ।
क्षत्रं धनं, धनवानिति कृत्वा ।
सहो बलं, बलवानिति कृत्वा ।
अनु नृषह्ये, नृषह्यं नॄणां शत्रूणाम् अभिभवितृत्वम्,
सर्वेषां नॄणाम् अयम् अभिभवितेति कृत्वा ।
‘शकिसहोश्च’ इति भावे यत्, पूर्ववद्वितीयाया एकारः, सुषामादित्वात्षत्वम् ॥


हे इन्द्र यजत्र यष्टव्य तुभ्यं देवैः ऋत्विग्भ्यः दायि दीयते सामर्थ्याद्धविः । विश्वं कृत्स्नमपि सत्रा सर्तव्येषु यज्ञेषु महदिन्द्रियमनुवीक्ष्य महतेन्द्रियेण तद्वानिति कृत्वा वृत्रहत्यां चानुवीक्ष्य, क्षत्रं धनं सहो बलं चानुवीक्ष्येति ॥

Wilson
English translation:

“All (power) has been successively conceded verily to you, Indra, who are mighty, for the destruction of the foe; suitable vigour, suitable strength in battle (has been given) to you, adorable Indra, by the gods.”

Jamison Brereton

It was conceded to you, to your great Indrian power; everything was entirely conceded to you at the Vr̥tra-smashing;
dominion was conceded, victorious might conceded, o Indra worthy of sacrifice, conceded to you by the gods at the victory over men.

Griffith

To thee for high dominion hath been for evermore, for slaughtering the Vrtras,
All lordly power and might, O Holy Indra, given by Gods for victory in battle.

Keith

To thee hath been assigned for mighty power,
For ever, in the slaying of Vrtra,
All lordship, and all strength, O thou that art worthy of sacrifice
In the overcoming of man, by the gods, O Indra [1].

Geldner

Dir ward zu großer indrischer Macht, dir ward alles auf einmal im Vritrakampf zugestanden, dir die Herrschaft, die Macht, o opferwürdiger Indra, wir von den Göttern in der Männerschlacht.

Grassmann

Dir räumten alles ein die Götter alle, der grossen Indramacht beim Vritrakampfe, Die Herrschaft dir, ehrwürdiger, den Sieg dir, o Indra, dir auch in dem Kampf der Männer.

Elizarenkova

Тебе для великой мощи Индры дали впридачу
При убийстве Вритры сразу все – для тебя:
Дали власть, дали силу, о достойный жертв
Индра, тебе боги при покорении мужей.

अधिमन्त्रम् (VC)
  • इन्द्र:
  • भरद्वाजो बार्हस्पत्यः
  • निचृत्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर वह राजा क्या करे, इस विषय को अगले मन्त्र में कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (यजत्र) अत्यन्त श्रेष्ठ (इन्द्र) शत्रुओं के नाश करनेवाले राजन् ! आपको चाहिये कि (नृषह्ये) मनुष्यों से सहने योग्य संग्राम में (देवेभिः) विद्वानों के साथ (महे) बृहत् को (अनु, दायि) देवें और (ते) आपके (इन्द्रियाय) धन के लिये (ते) आपके (सत्रा) सत्य से (विश्वम्) सम्पूर्ण जगत् को (अनु) पश्चात् देवें और (वृत्रहत्ये) मेघ के नाश करने के समान सङ्ग्राम में (क्षत्रम्) राज्य वा धन को (अनु) पश्चात् देवें और (सहः) बल को (अनु) पश्चात् देवें और (ते) आपके मनुष्यों से सहने योग्य सङ्ग्राम में सुख को (अनु) पश्चात् देवें ॥८॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे क्षत्रियकुल में उत्पन्न हुए जन ! आप उत्तम कर्मों को करिये और उनके साथ अनुकूल हुए उनका धन आदि से निरन्तर सत्कार करिये और सदा ही सत्य के उपदेशक विद्वानों के सङ्ग से सम्पूर्ण राजविद्या को जानकर निरन्तर प्रचार करिये ॥८॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे यजत्रेन्द्र ! त्वया नृषह्ये देवेभिस्सह महेऽनुदायि त इन्द्रियाय ते सत्रा विश्वमनु दायि वृत्रहत्ये क्षत्रमनुदायि सहोऽनुदायि ते नृषह्ये सुखमनुदायि ॥८॥

दयानन्द-सरस्वती (हि) - विषयः

पुनः स राजा किं कुर्यादित्याह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (अनु) (ते) तव (दायि) दीयते (महे) महत् (इन्द्रियाय) धनाय (सत्रा) सत्येन (ते) तव (विश्वम्) सर्वं जगत् (अनु) (वृत्रहत्ये) मेघहननमिव सङ्ग्रामे (अनु) (क्षत्रम्) राज्यं धनं वा (अनु) (सहः) बलम् (यजत्र) पूजनीयतम (इन्द्र) शत्रुविदारक राजन् (देवेभिः) विद्वद्भिः सह (अनु) (ते) तव (नृषह्ये) नृभिः सोढव्ये सङ्ग्रामे ॥८॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे राजन्य ! त्वमुत्तमानि कर्माणि कुर्यास्तैरनुकूलः संस्तान् धनादिभिः सततं सत्कुर्याः सदैव सत्योपदेशकानां विदुषां सङ्गेनाऽखिलां राजविद्यां विज्ञाय सततं प्रचारय ॥८॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - हे राजा ! तू उत्तम कर्म कर व अनुकूल असलेल्यांचा धन वगैरेनी सत्कार कर. सदैव सत्याचे उपदेशक असलेल्या विद्वानांच्या संगतीने संपूर्ण राजविद्या जाणून निरंतर प्रचार कर. ॥ ८ ॥

घर्मवद्यागे
पुरोनुवाक्या
भास्करोक्त-विनियोगः

5’इन्द्राय घर्मवते पुरोडाशमेकादशकपालं निर्वपेद्ब्रह्मवर्चसकामः’ इत्यस्य पुरोनुवाक्या - आ यस्मिन्नित्यनुष्टुप् ॥

आ यस्मिन् ...{Loading}...

आ यस्मि᳚न्थ् +++(विषुवकाले रोहिण्यां स्थिते पुरा)+++ स॒प्त +++(कृत्तिकास्थाः अश्वाः?)+++ वा॑स॒वास्
तिष्ठ॑न्ति स्व्-आ॒रुहो॑ यथा ।
ऋषि॑र्+++(→सूर्यः)+++ ह दीर्घ॒-श्रुत्त॑म॒
इन्द्र॑स्य घ॒र्मो+++(→सूर्यः, प्रवर्ग्यपात्रम्)+++ अति॑थिः ॥

आ यस्मिन् ...{Loading}...
Keith

In whom the seven Vasavas rest
As it were firm rooted,
The Rsi of farthest hearing,
The glowing pot is the guest of Indra.

मूलम्

आ यस्मि᳚न्थ्स॒प्त वा॑स॒वास्तिष्ठ॑न्ति स्वा॒रुहो॑ यथा ।
ऋषि॑र्ह दीर्घ॒श्रुत्त॑म॒ इन्द्र॑स्य घ॒र्मो अति॑थिः ॥

भट्टभास्कर-टीका

सप्त, सृप्तारः, सप्त सङ्ख्या वा ।
वासवाः जगतां वास-हेतवः ।
वसव एव वासवाः ।
प्रकाशोदक-धारणाहरण-वितरण-कारिणो रश्मयो ऽश्वा वा ।
वसूनां रश्मीनां समूह एव वा वासवः सप्त-शतानि प्रधानानि ते यस्मिन् तिष्ठन्ति ।

स्वारुहस् स्वयमेव रोहन्ति विचरन्तीति स्वारुहः
सांहितिको दीर्घश्छान्दसः ।

आदित्यपरतन्त्रा अपि स्वैरप्तवृत्तय इव वसन्तः भगवन्तम् अप्य् आस्थाय यस्मिन् वर्तन्ते । ‘यथेति पादान्ते’ इति सर्वानुदात्तो यथाशब्दः ।

पुनरप्य् आदित्यो विशेष्यते -
ऋषिर् द्रष्टा सर्वस्य त्रैकालिकस्य लोकसाक्षी ।
दीर्घश्रुत्तमः प्रथितकीर्तितमः ।
ईदृशो महाभागो घर्मः आदित्योपीन्द्रस्य +अतिथिः अर्थित्वेन पार्श्वम् आगच्छति,
इन्द्रनिसृष्टेनोदकेन वार्थी भवति, दीप्यते वा पूज्यत्वेन ।

-शब्दः खल्वर्थे । तस्माद् एवं महानुभावः इन्द्रो ऽस्मभ्यं ब्रह्मवर्चसं ददात्विति ॥

याज्या
भास्करोक्त-विनियोगः

6तत्रैव याज्या - आमास्विति पथ्याबृहती, तृतीयपादस्य द्वादशाक्षरत्वात् ॥

०७ आमासु पक्वमैरय ...{Loading}...

+++(इन्द्र!)+++ आ॒मासु॑+++(=अपक्वासु)+++ प॒क्वम् ऐर॑य॒+++(ः)+++
आ सूर्यं॑ +++(अ)+++रोहयो दि॒वि +++(रोहिण्याम् पुरा विषुवकाले, पणिभिर् युद्ध्वा)+++।
घ॒र्मं+++(=प्रवर्ग्यपात्रम्, सूर्यम्)+++ न साम॑न् तपता सुव्-ऋ॒क्तिभि॒र्+++(←ऋक् | वृज्)+++
जुष्टं॒ गिर्-व॑णसे+++(=प्रीतये [इन्द्राय])+++ बृ॒हत् ॥

007 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - इन्द्रः
  • ऋषिः - नृमेधपुरुमेधौ
  • छन्दः - बृहती
Thomson & Solcum

आमा꣡सु पक्व꣡म् अइ꣡रय
आ꣡ सू꣡र्यं रोहयो दिवि꣡
घर्मं꣡ न꣡ सा꣡मन् तपता सुवृक्ति꣡भिर्
जु꣡ष्टं गि꣡र्वणसे बृह꣡त्

Vedaweb annotation
Strata

Strophic

Pāda-label

genre M
genre M
genre M
genre M

Morph

aírayaḥ ← √īr- (root)
{number:SG, person:2, mood:IND, tense:IPRF, voice:ACT}

āmā́su ← āmá- (nominal stem)
{case:LOC, gender:F, number:PL}

pakvám ← pakvá- (nominal stem)
{case:NOM, gender:N, number:SG}

ā́ ← ā́ (invariable)
{}

diví ← dyú- ~ div- (nominal stem)
{case:LOC, gender:M, number:SG}

rohayaḥ ← √ruh- (root)
{number:SG, person:2, mood:INJ, tense:PRS, voice:ACT}

sū́ryam ← sū́rya- (nominal stem)
{case:ACC, gender:M, number:SG}

gharmám ← gharmá- (nominal stem)
{case:ACC, gender:M, number:SG}

ná ← ná (invariable)
{}

sā́man ← sā́man- (nominal stem)
{case:LOC, gender:N, number:SG}

suvr̥ktíbhiḥ ← suvr̥ktí- (nominal stem)
{case:INS, gender:F, number:PL}

tapata ← √tap- (root)
{number:PL, person:2, mood:IMP, tense:PRS, voice:ACT}

br̥hát ← br̥hánt- (nominal stem)
{case:NOM, gender:N, number:SG}

gírvaṇase ← gírvaṇas- (nominal stem)
{case:DAT, gender:M, number:SG}

júṣṭam ← júṣṭa- (nominal stem)
{case:ACC, gender:M, number:SG}

पद-पाठः

आ॒मासु॑ । प॒क्वम् । ऐर॑यः । आ । सूर्य॑म् । रो॒ह॒यः॒ । दि॒वि ।
घ॒र्मम् । न । साम॑न् । त॒प॒त॒ । सु॒वृ॒क्तिऽभिः॑ । जुष्ट॑म् । गिर्व॑णसे । बृ॒हत् ॥

Hellwig Grammar
  • āmāsuāma
  • [noun], locative, plural, feminine
  • “uncooked; unfestering; unburnt; green; undigested; fusty; raw.”

  • pakvampakva
  • [noun], accusative, singular, neuter
  • “heated; pakva; ripe; cooked; festering; baked; developed; doomed; digested; pakva [word]; suppurative; gray; fruiting; done.”

  • airayaairayaḥīray√īr
  • [verb], singular, Imperfect
  • “name; describe; propel; shoot; state; call; raise; expel; tell; enumerate.”

  • ā
  • [adverb]
  • “towards; ākāra; until; ā; since; according to; ā [suffix].”

  • sūryaṃsūryamsūrya
  • [noun], accusative, singular, masculine
  • “sun; Surya; sūrya [word]; right nostril; twelve; Calotropis gigantea Beng.; sūryakānta; sunlight; best.”

  • rohayorohayaḥrohay√ruh
  • [verb], singular, Present injunctive

  • dividiv
  • [noun], locative, singular, masculine
  • “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”

  • gharmaṃgharmamgharma
  • [noun], accusative, singular, masculine
  • “sunlight; heat; summer; Gharma; Gharma; boiler; perspiration; caldron.”

  • na
  • [adverb]
  • “not; like; no; na [word].”

  • sāman
  • [noun], locative, singular, neuter
  • “Sāman; Sama-Veda; song; sāman [word]; hymn.”

  • tapatātapatatap
  • [verb], plural, Present imperative
  • “heat; burn; grieve; afflict; burn; afflict; trouble; boil.”

  • suvṛktibhirsuvṛktibhiḥsuvṛkti
  • [noun], instrumental, plural, feminine
  • “praise.”

  • juṣṭaṃjuṣṭamjuṣ
  • [verb noun], accusative, singular
  • “enjoy; endow; possess; frequent; accompany; induce; consume; approve; affect; attend; befit; blend; contract.”

  • girvaṇasegirvaṇas
  • [noun], dative, singular, masculine

  • bṛhat
  • [noun], accusative, singular, neuter
  • “large; great; loud; high; much(a); exalted; abundant; intensive; strong; huge.”

सायण-भाष्यम्

हे इन्द्र आमासु अपक्वासु गोषु पक्वं पयः ऐरयः प्रैरयश्च । तथा मन्त्रः - ‘ आमासु चिद्दधिषे पक्वमन्तः’ (ऋ. सं. १. ६२. ९) इति । किंच दिवि द्युलोके सूर्यम् रोहयः च ।

पूर्वं पणयो नामासुरा अङ्गिरसां गा अपहृत्यान्धकारावृते कस्मिंश्चित् पर्वते ताः स्थापितवन्तः ।
ततोऽङ्गिरस इन्द्रं स्तुत्वा “गाः पुनर् अस्मभ्यम् आहरे"ति,
तैर् उक्त इन्द्रो गवां स्थानं तमसावृतं दृष्ट्वा
तत्र गोदर्शनाय द्युलोके सर्वप्रकाशकं सूर्यम् आरोहितवान् । स्थापितवानसि ।
‘चादिलोपे विभाषा’ इति पूर्वस्यैरय इत्यस्य न निघातः ।

अथ परोक्षकृतोऽर्धर्चः ।

हे स्तोतारः सुवृक्तिभिः शोभनाभिः स्तुतिभिः तपत इन्द्रं तीक्ष्णी-कुरुत । इन्द्रं स्तुतिभिः प्रवर्धयतेत्यर्थः ।

तत्र दृष्टान्तः - घर्मं
यथा घर्मं दीपन-शीलं प्रवर्ग्यं सामन्
‘सुपा सुलुक्°’ इति तृतीयाया लुक् ।
सामभिर्यथा तपन्ति तद्वत् ।

ततः गिर्वणसे गीर्भिर् वननीयायेन्द्राय जुष्टं प्रीतिकरं पर्याप्तं वा बृहत् साम गायत ॥ ॥ १२ ॥

भट्टभास्कर-टीका

आमास्व् अतप्तासु भूमिष्ठास्व् अप्सु पक्वं परिणतं दिवि नवमासधृतं पक्ववद् उदकम् ऐरयः प्रेरयसि
हे इन्द्र!
त्वं सूर्यंदिव्य् आरोहयः आरोहयसि आसमन्तादारोप्य प्रकाशयसि ।
‘प्राणो वा इन्द्रः’ इति प्राणवृत्तिर्भगवानुदेति ।

इदानीं प्रत्यक्षवद् इन्द्र उच्यते -

घर्मं न प्रवर्ग्यमिव सामन् साम्नि सामविषयाभिस्सुवृक्तिभिः, सुष्ठु शोभनं वा आवृज्यते याभिस् स्तुतिभिस् तास् सुवृक्तयः । ‘मन्क्तिन्व्याख्यान’ इत्युत्तरपदान्तोदात्तत्वम् ।

यद्वा - सुवृक्तिभिश् शोभनभक्तिभिस् सामभिः । ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । सामन्निति व्यत्ययेन तृतीयाबहुवचनस्य सप्तम्येकवचनं, तस्य च ‘सुपां सुलुक्’ इति लुक् ।
ननु तृतीयाबहुवचनस्यैव लुगस्तु ? नैवं शक्यते । ‘न ङिसम्बुद्ध्योः’ इति नलोपप्रतिषेधो न स्यात् ।

जुष्टम् इन्द्रस्य प्रियं भागं तपत
तस्मै महानुभावाय इन्द्राय दातुं तद्योग्यं संस्कुरुत ।
सांहितिकोस्य दीर्घश्छान्दसः ।
जुष्टशब्दस्याद्युदात्तत्वमुक्तम् ।

किञ्च - गिर्वणसे गीर्भिर्वननीयाय भजनीयाय स्तोतव्यायेन्द्राय इन्द्रार्थं गिरः वाचश्च स्तुतिरूपाः तपतेत्येव ।
गीर्भिर्वननीय इति ‘गतिकारकयोरपि ’ इत्यसुन्, पूर्वपदप्रकृतिस्वरत्वं च । स चास्मभ्यं ब्रह्मवर्चसं ददात्विति ॥

Wilson
English translation:

“In the immature (cows) you produced the mature (milk),
you caused the sun to arise in heaven,(priests),
excite (Indra) with your praises
as men heat the gharma with sāman hymns. (sing) the acceptableBṛhat sāman to him who is to be honoure dby song.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

You caused the sun to arise in heaven: repetition of the legend of he paṇis and the stolen cows of the Aṅgirasas. The Ṛṣis implored Indra for help, who, seeing that the stronghold of the asuras was enveloped in thick darkness, set the sun in the sky to dispel it; as men heat the gharma: for the hymns of the ceremony of heating the mahāvīra or gharma pot, used in the pravargya ceremony; cf. Aitareya Brāhmaṇa 1.21

Jamison Brereton

You brought the cooked (milk) into the raw (cows); you made the sun mount in heaven.
[To singers/Maruts:] Like the gharma pot when the sāman (is sung), heat the lofty (song) enjoyable to the one who yearns for song, with its
well-twisted ornaments.

Griffith

Raw kine thou filledst with ripe milk. Thou madest Surya rise to heaven.,
Heat him as milk is heated with pure Sama hymns, great joy to him who loves the song.

Keith

In the raw thou didst produce the cooked,
And madest the sun to mount in the sky;
Like the glowing pot heat ye the Saman
With good prayers, delightful to the lover of song.

Geldner

Du brachtest die gekochte Milch in die rohen Kühe, die Sonne ließest du am Himmel aufsteigen. Wie den Milchtrank machet nach der Melodie mit Preisreden das erwünschte hohe Lied für den Lobbegehrenden erglühen!

Grassmann

In rohen schufst du gare Milch, erhobst die Sonn’ am Himmelsraum, Entflammt wie Glut durch eure Lieder beim Gesang, was lieb dem Liederfreunde ist.

Elizarenkova

В сырых (коровах) ты вызвал к жизни вареное (молоко),
Ты поднял солнце на небо.
Как котелок с молоком, раскаляйте в мелодии с помощью гимнов
Высокий (напев), приятный для любящего хвалебные песни!

अधिमन्त्रम् (VC)
  • इन्द्र:
  • नृमेधपुरुमेधौ
  • बृहती
  • मध्यमः
अर्कवद्-यागे
पुरोनुवाक्या
भास्करोक्त-विनियोगः

7’इन्द्रायार्कवते पुरोडाशमेकादशकपालं निर्वपेदन्नकामः’ इत्यस्य पुरोनुवाक्या - इन्द्रमिदिति गायत्री ॥

०१ इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः ...{Loading}...

इन्द्र॒म् इद् गा॒थिनो॑+++(=गायकाः)+++ बृ॒हद्+++(साम्ना)+++
इन्द्र॑म् अ॒र्केभि॑र्+++(←अर्च्, ऋक्)+++ अ॒र्किणः॑ ।
इन्द्रं॒ वाणी॑र्+++(→यजूंषि)+++ अनूषत+++(←णु स्तुतौ)+++ ॥

001 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - इन्द्रः
  • ऋषिः - मधुच्छन्दा वैश्वामित्रः
  • छन्दः - गायत्री
Thomson & Solcum

इ꣡न्द्रम् इ꣡द् गाथि꣡नो बृह꣡द्
इ꣡न्द्रम् अर्के꣡भिर् अर्कि꣡णः
इ꣡न्द्रं वा꣡णीर् अनूषत

Vedaweb annotation
Strata

Strophic on metrical evidence alone

Pāda-label

genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).

Morph

br̥hát ← br̥hánt- (nominal stem)
{case:NOM, gender:N, number:SG}

gāthínaḥ ← gāthín- (nominal stem)
{case:NOM, gender:M, number:PL}

índram ← índra- (nominal stem)
{case:ACC, gender:M, number:SG}

ít ← ít (invariable)
{}

arkébhiḥ ← arká- (nominal stem)
{case:INS, gender:M, number:PL}

arkíṇaḥ ← arkín- (nominal stem)
{case:NOM, gender:M, number:PL}

índram ← índra- (nominal stem)
{case:ACC, gender:M, number:SG}

anūṣata ← √nu- ~ nū- (root)
{number:PL, person:3, mood:IND, tense:AOR, voice:MED}

índram ← índra- (nominal stem)
{case:ACC, gender:M, number:SG}

vā́ṇīḥ ← vā́ṇī- (nominal stem)
{case:NOM, gender:F, number:PL}

पद-पाठः

इन्द्र॑म् । इत् । गा॒थिनः॑ । बृ॒हत् । इन्द्र॑म् । अ॒र्केभिः॑ । अ॒र्किणः॑ ।
इन्द्र॑म् । वाणीः॑ । अ॒नू॒ष॒त॒ ॥

Hellwig Grammar
  • indramindra
  • [noun], accusative, singular, masculine
  • “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”

  • id
  • [adverb]
  • “indeed; assuredly; entirely.”

  • gāthinogāthinaḥgāthin
  • [noun], nominative, plural, masculine

  • bṛhadbṛhat
  • [noun], accusative, singular, neuter
  • “large; great; loud; high; much(a); exalted; abundant; intensive; strong; huge.”

  • indramindra
  • [noun], accusative, singular, masculine
  • “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”

  • arkebhirarkebhiḥarka
  • [noun], instrumental, plural, masculine
  • “Calotropis gigantea Beng.; sun; copper; Surya; hymn; twelve; fire; beam.”

  • arkiṇaḥarkin
  • [noun], nominative, plural, masculine

  • indraṃindramindra
  • [noun], accusative, singular, masculine
  • “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”

  • vāṇīrvāṇīḥvāṇī
  • [noun], nominative, plural, feminine
  • “voice; Sarasvati; words; language.”

  • anūṣata
  • [verb], plural, Athematic s aor. (Ind.)
  • “praise; shout.”

सायण-भाष्यम्

गाथिनः गीयमानसामयुक्ता उद्गातारः इन्द्रम् इत् इन्द्रमेव बृहत् ‘त्वामिद्धि हवामहे ( ऋ. सं. ६. ४६. १ ) इत्यस्यामृचि उत्पन्नेन बृहन्नामकेन साम्ना अनूषत स्तुतवन्तः । अर्किणः अर्चन-हेतु-मन्त्रोपेता होतारः अर्केभिः ऋग्रूपैर्-मन्त्रैः इन्द्रम् एव अनूषत । ये त्ववशिष्ट अध्वर्यवस्ते वाणीः वाग्भिर्यजूरूपाभिः इन्द्रम् एव अनूषत ।

अर्कशब्दस्य मन्त्रपरत्वं यास्केनोक्तम्-
अर्को मन्त्रो भवति यदेनेनार्चन्ति’ (निरु. ५. ४ ) इति। ‘ श्लोकः’ इत्यादिषु सप्तपञ्चाशत्सु वाङ्नामसु ‘वाशी वाणी ( नि. १. ११. १२ ) इति पठितम् ॥

गाथिनः । ‘ उषिकुषिगार्तिभ्यस्थन् ’ ( उ. सू. २. १६१ ) इति गायतेः थन्प्रत्ययः । नित्त्वादाद्युदात्तः । गाथा एषां सन्तीति गाथिनः । ‘ व्रीह्यादिभ्यश्च ’ (पा. सू. ५. २. ११६) इति इनिः । प्रत्ययस्वरेण इकार उदात्तः । स च सति शिष्टः । बृहत् बृहता। तृतीयैकवचनस्य ‘सुपां सुलुक्° ’ इति लुक् । ‘पृषद्बृहन्महज्जगच्छतृवच्च’ ( उ. सू. २. २४१ ) इत्यन्तोदात्तो निपातितः ।

अर्केभिः । ‘ अर्च पूजायाम् । अर्च्यते एभिः इति अर्का मन्त्राः । ’ पुंसि संज्ञायां घः प्रायेण ’ (पा. सू. ३. ३. ११८ ) इति घः । ‘ चजोः कु घिण्ण्यतोः (पा. सू. ७. ३. ५२ ) इति कुत्वम् । प्रत्ययस्वरेणान्तोदात्तः । ‘ बहुलं छन्दसि ’ ( पा. सू. ७. १. १०) इति भिस ऐसादेशो न भवति ।

अर्काः स्तुतिसाधनभूता मन्त्रा एषां सन्तीति अर्किणः

वाणीः । ‘वृषादीनां च’ ( पा. सू. ६. १. २०३ ) इत्याद्युदात्तः । दीर्घाज्जसि च’ ( पा. सू. ६. १. १०५ ) इति पूर्वसवर्णदीर्घनिषेधस्य ’ वा छन्दसि ’ ( पा. सू. ६. १. १०६ ) इति विकल्पितत्वात् दीर्घत्वम् । तृतीयार्थे प्रथमा ।

अनूषत । ‘णु स्तुतौ ।’ णो नः ’ ( पा. सू. ६. १. ६५ ) इति नत्वम् । लुङि व्यत्ययेनात्मनेपदम् । झस्य अदादेशः (पा. सू. ७. १. ५)। सिचः इडभावः उकारस्य दीर्घत्वं च छान्दसम् । धातोः कुटादित्वात् सिचो ङित्त्वेन (पा. सू. १.२.१) गुणाभावः (पा. सू. १. १. ५) ॥

भट्टभास्कर-टीका

4 इन्द्रमिदिति ॥ ‘इन्द्रं वः’ इत्यत्र व्याख्यातेयम् । गाथिनः उद्गातारः इन्द्रमेव बृहत् महत् स्तुवन्ति । अर्किणो होतारश्च अर्केभिः अर्कैः स्तोत्रैः इन्द्रमेव स्तुवन्ति । अध्वर्यूणां च वाण्यः इन्द्रमेव अनूषत नुवन्ति स्तुवन्ति ॥

भट्टभास्कर-टीका

इन्द्रमित् इन्द्रमेव
गाथिनो गाथावन्तः गायका उद्गातारः । व्रीह्यादित्वादिनिप्रत्ययः ।

बृहत् बृहता साम्ना, अनूषतेति वक्ष्यते । ‘सुपां सुलुक्’ इति तृतीयाया लुक् ।

तथा अर्किणः अर्कवन्तः होतारः । ऋच स्तुतौ, घञ्, ‘चजोः कु घिण्यतोः’ इति कुत्वम् ।
अर्केभिर् अर्कैः ऋग्भिः इन्द्रमेवानूषत अस्तुवन् । छान्दस ऐसभावः ।

तथा वाणीः वाण्यः ऋग्यजुस्सामलक्षणाः । ‘वा छन्दसि` इति पूर्वसवर्णदीर्घत्वम् । पारिशेष्यादध्वर्यूणां वाण्यश्चेन्द्रमेव अनूषत नुवन्ति । णू स्तवने, तौदादिकः, छान्दसो लुङ्, व्यत्ययेनात्मनेपदं, कुटादित्वाद्गुणाभावः, छान्दस इडभावः । तथा स इन्द्रोस्मभ्यमन्नं ददात्विति ॥

Wilson
English translation:

“The chanters (of the Soma) extol Indra with songs, the reciters of the Ṛk with prayers, the priests of the Yajuṣ, with texts.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Gāthina = singers; gīyamānasāma-yuktā udgātāraḥ, the udgatās with sāmas to be chanted;

Bṛhat = bṛhatā, songs, with the bṛhat-sāma; arkinaḥ arkebhiḥ = those of the Ṛgveda, with hymns;

Arka = mantra, prayer;

Vāṇīḥ = vāṇībhiḥ, with texts or words (a reference, perhaps either to the singers or the reciters of the prayers, perhaps to the texts of the yajus

Jamison Brereton

Just to Indra have the singers bellowed aloft, to Indra the chanters with their chants,
to Indra their voices.

Jamison Brereton Notes

anūṣata provides a link to the immediately preceding hymn, I.6.6.

Griffith

INDRA the singers with high praise, Indra reciters with their lauds,
Indra the choirs have glorified.

Keith

Indra the singers aloud,
Indra with praises the praisers,
Indra the songs have praised.

Geldner

Indra haben laut die Sänger, Indra mit Preisliedern die Preisenden Indra die Stimmen angerufen.

Grassmann

Den Indra preist der Sänger Schar, mit Preisgesang die preisenden, Den Indra laut der Jubelchor.

Elizarenkova

Ведь это Индру громко – певцы,
Индру – восхвалениями восхвалители,
Индру призвали голоса.

अधिमन्त्रम् (VC)
  • इन्द्र:
  • मधुच्छन्दाः वैश्वामित्रः
  • गायत्री
  • षड्जः
दयानन्द-सरस्वती (हि) - विषयः

अब सातवें सूक्त का आरम्भ है। इस में प्रथम मन्त्र करके इन्द्र शब्द से तीन अर्थों का प्रकाश किया है-

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - जो (गाथिनः) गान करनेवाले और (अर्किणः) विचारशील विद्वान् हैं, वे (अर्केभिः) सत्कार करने के पदार्थ सत्यभाषण शिल्पविद्या से सिद्ध किये हुए कर्म मन्त्र और विचार से (वाणीः) चारों वेद की वाणियों को प्राप्त होने के लिये (बृहत्) सब से बड़े (इन्द्रम्) परमेश्वर (इन्द्रम्) सूर्य्य और (इन्द्रम्) वायु के गुणों के ज्ञान से (अनूषत) यथावत् स्तुति करें॥१॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - ईश्वर उपदेश करता है कि मनुष्यों को वेदमन्त्रों के विचार से परमेश्वर सूर्य्य और वायु आदि पदार्थों के गुणों को अच्छी प्रकार जानकर सब के सुख के लिये उनसे प्रयत्न के साथ उपकार लेना चाहिये॥१॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: ये गाथिनोऽर्किणो विद्वांसस्ते अर्केभिर्बृहत् महान्तमिन्द्रं परमेश्वरमिन्द्रं सूर्य्यमिन्द्रं वायुं वाणीश्चेदेवानूषत यथावत्स्तुवन्तु॥१॥

दयानन्द-सरस्वती (हि) - विषयः

अथेन्द्रशब्देनार्थत्रयमुपदिश्यते।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (इन्द्रम्) परमेश्वरम् (इत्) एव (गाथिनः) गानकर्त्तारः (बृहत्) महान्तम्। अत्र सुपां सुलुगित्यमो लुक्। (इन्द्रम्) सूर्य्यम्। (अर्केभिः) अर्चनसाधकैः सत्यभाषणादिभिः शिल्पविद्यासाधकैः कर्मभिर्मन्त्रैश्च। अर्क इति पदनामसु पठितम्। (निघं०४.२) अनेन प्राप्तिसाधनानि गृह्यन्ते। अर्को मन्त्रो भवति यदेनानार्चन्ति। (निरु०५.४) अत्र बहुलं छन्दसीति भिस ऐसादेशाभावः। (अर्किणः) विद्वांसः (इन्द्रम्) महाबलवन्तं वायुम् (वाणीः) वेदचतुष्टयीः (अनूषत) स्तुवन्तु। अत्र लोडर्थे लुङ्। संज्ञापूर्वको विधिरनित्य इति गुणादेशाभावः॥१॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - ईश्वर उपदिशति-मनुष्यैर्वेदमन्त्राणां विचारेणेश्वरसूर्य्यवाय्वादिपदार्थगुणान् सम्यग्विदित्वा सर्वसुखाय प्रयत्नत उपकारो नित्यं ग्राह्य इति॥१॥

सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः

या सातव्या सूक्तात ईश्वराने आपली निर्मिती सिद्ध करण्यासाठी अंतरिक्षात सूर्य व वायू स्थापन केलेले आहेत व तोच एक सर्वशक्तिमान, सर्व दोषांनी रहित व सर्व माणसांमध्ये पूज्य आहे. या व्याख्येने या सातव्या सूक्ताच्या अर्थाबरोबर सहाव्या सूक्ताच्या अर्थाची संगती जाणली पाहिजे.

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - ईश्वर असा उपदेश करतो की, माणसांनी वेदमंत्रातील विचारांच्या आधारे सूर्य व वायू तसेच परमेश्वर इत्यादी पदार्थांच्या गुणांना चांगल्या प्रकारे जाणून सर्वांच्या सुखासाठी प्रयत्न करून त्यांचा लाभ घ्यावा. ॥ १ ॥

याज्या
भास्करोक्त-विनियोगः

8तत्रैव याज्या - गायन्तीत्यनुष्टुप् ॥

०१ गायन्ति त्वा ...{Loading}...

गाय॑न्ति त्वा गाय॒त्रिणो
ऽर्च॑न्त्य् अ॒र्कम् अ॒र्किणः॑+++(←ऋक्)+++ ।
ब्र॒ह्माण॑स् त्वा शतक्रत॒
उद् वं॒शम् इ॑व येमिरे +++(←यम्)+++॥

001 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - इन्द्रः
  • ऋषिः - मधुच्छन्दा वैश्वामित्रः
  • छन्दः - अनुष्टुप्
Thomson & Solcum

गा꣡यन्ति त्वा गायत्रि꣡णो
अ꣡र्चन्ति अर्क꣡म् अर्कि꣡णः
ब्रह्मा꣡णस् त्वा शतक्रत
उ꣡द् वंश꣡म् इव येमिरे

Vedaweb annotation
Strata

Normal

Pāda-label

genre M
genre M
genre M
genre M

Morph

gā́yanti ← √gā(y)- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}

gāyatríṇaḥ ← gāyatrín- (nominal stem)
{}

tvā ← tvám (pronoun)
{case:ACC, number:SG}

árcanti ← √r̥c- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}

arkám ← arká- (nominal stem)
{case:ACC, gender:M, number:SG}

arkíṇaḥ ← arkín- (nominal stem)
{case:NOM, gender:M, number:PL}

brahmā́ṇaḥ ← brahmán- (nominal stem)
{case:NOM, gender:M, number:PL}

śatakrato ← śatákratu- (nominal stem)
{case:VOC, gender:M, number:SG}

tvā ← tvám (pronoun)
{case:ACC, number:SG}

iva ← iva (invariable)
{}

út ← út (invariable)
{}

vaṁśám ← vaṁśá- (nominal stem)
{case:ACC, gender:M, number:SG}

yemire ← √yam- (root)
{number:PL, person:3, mood:IND, tense:PRF, voice:MED}

पद-पाठः

गाय॑न्ति । त्वा॒ । गा॒य॒त्रिणः॑ । अर्च॑न्ति । अ॒र्कम् । अ॒र्किणः॑ ।
ब्र॒ह्माणः॑ । त्वा॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । उत् । वं॒शम्ऽइ॑व । ये॒मि॒रे॒ ॥

Hellwig Grammar
  • gāyanti
  • [verb], plural, Present indikative
  • “sing; praise; jap; recite; describe.”

  • tvātvad
  • [noun], accusative, singular
  • “you.”

  • gāyatriṇogāyatriṇaḥgāyatrin
  • [noun], nominative, plural, masculine

  • ‘rcantyarcantiarc
  • [verb], plural, Present indikative
  • “sing; worship; honor; praise; welcome.”

  • arkamarka
  • [noun], accusative, singular, masculine
  • “Calotropis gigantea Beng.; sun; copper; Surya; hymn; twelve; fire; beam.”

  • arkiṇaḥarkin
  • [noun], nominative, plural, masculine

  • brahmāṇasbrahmāṇaḥbrahman
  • [noun], nominative, plural, masculine
  • “Brahma; Brahmin; dhak; Brahman; brahman [word]; Brahman; Brahmin; Brahmapurāṇa; Vishnu; Brihaspati.”

  • tvātvad
  • [noun], accusative, singular
  • “you.”

  • śatakrataśatakratośatakratu
  • [noun], vocative, singular, masculine
  • “Indra.”

  • ud
  • [adverb]
  • “up.”

  • vaṃśamvaṃśa
  • [noun], accusative, singular, masculine
  • “dynasty; bamboo; lineage; genealogy; family; vaṃśa [word]; Sal tree; batch; bridge; beam.”

  • iva
  • [adverb]
  • “like; as it were; somehow; just so.”

  • yemireyam
  • [verb], plural, Perfect indicative
  • “concentrate; grant; restrain; cause; control; offer; cover; raise.”

सायण-भाष्यम्

हे शतक्रतो बहुकर्मन् बहुप्रज्ञ वा इन्द्र त्वां गायत्रिणः उद्गातारः गायन्ति स्तुवन्ति । अर्किणः अर्चनहेतुमन्त्रयुक्ता होतारः अर्कम् अर्चनीयमिन्द्रम् अर्चन्ति शस्त्रगतैर्मन्त्रैः प्रशंसन्ति । ब्रह्माणः ब्रह्मप्रभृतय इतरे ब्राह्मणाः त्वाम् उत् येमिरे उन्नतिं प्रापयन्ति ।

तत्र दृष्टान्तः। वंशमिव
यथा वंशाग्रे नृत्यन्तः शिल्पिनः प्रौढं वंशमुन्नतं कुर्वन्ति ।
यथा वा सन्मार्गवर्तिनः स्वकीयं कुलमुन्नतं कुर्वन्ति तद्वत् ।

एतामृचं यास्क एवं व्याचष्ट-

’गायन्ति त्वा गायत्रिणः प्रार्चन्ति तेऽर्कमर्किणो ब्राह्मणास्त्वा शतक्रत उद्येमिरे वंशमिव । वंशो वनशयो भवति वननाच् छ्रूयत इति वा '

(निरु. ५. ५) इति ।

अर्कशब्दं च बहुधा व्याचष्टे-

अर्को देवो भवति यदेनमर्चन्त्यर्को मन्त्रो भवति यदेनेनार्चन्त्यर्कमन्नं भवत्यर्चति भूतान्यर्को वृक्षो भवति स वृतः कटुकिम्ना (निरु. ५. ४ )

इति ॥

गायन्ति । शप्तिङौ पित्त्वात् लसार्वधातुकत्वाच्च अनुदात्तौ । धातुरुदात्तः ।

गायत्रिणः । गायत्रं साम येषाम् उद्गातॄणाम् अस्ति ते । ‘अत इनिठनौ’। प्रत्ययस्वरेण इकार उदात्तः ।

अर्चन्ति । ‘अर्च पूजायाम्’ । भौवादिकः । शप्तिङौ अनुदात्तौ । धातुस्वर एव । पादादित्वात् न निघातः ।

अर्कम् । अर्चन्त्येभिरिति अर्का मन्त्राः । तैरर्चनीयतया तदात्मक इन्द्रोऽपि लक्षणया अर्कः । ‘पुसि संज्ञायां घः प्रायेण ’ ( पा. सू. ३. ३. ११८ ) इति करणे घः । ‘चजोः कु घिण्ण्यतोः’ ( पा. सू. ७. ३. ५२ ) इति चकारस्य कुत्वं ककारः । प्रत्ययस्वरेणान्तोदात्तः ।

अर्का मन्त्रा एषां सन्तीत्यर्किणो होतारः ।
एकाक्षरात्कृतो जातेः सप्तम्यां च न तौ स्मृतौ ’ ( पा. म. ५. २. ११५. १ ) इति कृदन्तात् इनिठनौ यद्यपि प्रतिषिद्धौ तथाप्यत्र व्यत्ययात् इनिः ।
प्रत्ययस्वरेण इकार उदात्तः ।

ब्रह्माणः । प्रातिपदिकस्वरेणान्तोदात्तः ।

शतक्रतो । निघातः । संहितायाम् अवादेशे ‘लोपः शाकल्यस्य’ (पा. सू. ८. ३. १९) इति वकारलोपः । वंशशब्दः प्रातिपदिकस्वरेणान्तोदात्तः । ‘इवेन विभवत्यलोपः पूर्वपदप्रकृतिस्वरत्वं च ’ इति स एव शिष्यते ।

येमिरे । यम उपरमे। ‘तिङ्ङतिङः’ इति निघातः ॥

भट्टभास्कर-टीका

हे शतक्रतो बहुकर्मन् शताश्वमेधिन् वा, इन्द्र,
गायत्रिणः गायत्रेण साम्ना तद्वन्त उद्गातारः त्वां गायन्ति ।
तथा अर्किणः अर्कवन्तः ऋक्षु साधवः होतारः
त्वाम् अर्कं स्तातैव्यं अर्चयन्ति स्तुवन्ति ।

यद्वा - अर्च पूजायाम्, अर्चयन्त्य् अर्कं पूजनीयं त्वाम् अर्चयन्ति पूजयन्ति होतारः ।

तथा ब्रह्माणः ब्रह्मादयः अध्वर्यवो ऽपि गृह्यन्ते । ते त्वाम् उद्येमिरे उद्यच्छन्ते उत्थापयन्ति वर्धयन्तीत्यर्थः । छान्दसो लिट् ।

कमिव ? वंशम् इव ।
यथोत्तम-सम्बन्धादिभिस् सत्पुरुषा वंशं स्वकुलम् उत्कर्षं नयन्ति ।
यद्वा - वंशं ग्रामं यथोदकादिभिश् शनैर् वर्धयन्ति
तद्वत् स त्वमस्मभ्यम् अन्नं प्रयच्छेति ।

केचित् - अत्रोभयत्रार्क-शब्दो ऽन्न-वचनः ।
अर्किणः अन्नवन्तः अर्कैर् हविर्लक्षणैर् अर्कम् अर्च्यं पूज्यं त्वाम् अर्चयन्ति यजन्ते । शेषं समानमिति ॥

Wilson
English translation:

“The chanters (of the Soma) hymn you, Śatakratu; the reciters of the Ṛk praise you, who are worthy of praise; the Bra-hmaṇas raise you aloft, like a bamboo pole.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Gāyatriṇaḥ = lit. those who use gāyatrī metre: udgātā, chanter of Sāma hymns;

Arkiṇaḥ = reciters of the ṛcā: hotā;

Brāmaṇaḥ = brahmā of a sacrifice, a priest so denominated and other brāhmaṇas (or, utterers of prayer. tvā va"ṃśam iva udyemire, they have raised you like a bamboo (vaṃśo vanaśayo bhavati vananācchrūyata iti vā (Nirukta. 5.5); they have elevated Indra, as tumblers raise a bamboo pole, on the summit of which they balance themselves;

Vaṃśa = family (i.e. as ambitious person ns raise their family to consequence)

Jamison Brereton

The singers sing to you; the chanters chant their chant.
The formulators (of sacred speech) hold you up like a roof-pole, o you of a hundred resolves.

Jamison Brereton Notes

The first three pādas almost, but not quite, provide a tripartite ritual speech division: Sāmaveda, Ṛgveda, X? Veda. The last is the problem: the “formulators” don’t work very well as speakers of Yajurveda yajuses, and it’s too early for the brāhmaṇa priest to be associated with the Atharvaveda, as in later Vedic.

Pace most translators, pf. yemire is ordinarily presential in value; see Kümmel s.v. yam.

Griffith

THE chanters hymn thee, they who say the word of praise magnify thee.
The priests have raised thee up on high, O Satakratu, like a pole.

Keith

The singers sing thee [2];
The praisers hymn thy praise;
The Brahmans raise thee,
0 Śatakratu, like a pole.

Geldner

Dich besingen die Sänger, die Preisenden stimmen den Preisgesang an. Die Beschwörer haben dich, du Ratreicher, emporgehoben wie einen Dachbalken.

Grassmann

Die Sänger singen dir ein Lied und Preisgesang die preisenden; Die Beter haben dich erhöht wie eine Säule, mächtiger!

Elizarenkova

Воспевают тебя воспеватели,
Восхваляют хвалой восхвалители.
Брахманы тебя, о стосильный,
Подняли, словно балку (под крышу).

अधिमन्त्रम् (VC)
  • इन्द्र:
  • मधुच्छन्दाः वैश्वामित्रः
  • विराड्नुष्टुप्
  • गान्धारः
दयानन्द-सरस्वती (हि) - विषयः

अब दशम सूक्त का आरम्भ किया जाता है। इस सूक्त के प्रथम मन्त्र में इस बात का प्रकाश किया है कि कौन-कौन पुरुष किस-किस प्रकार से इन्द्रसंज्ञक परमेश्वर का पूजन करते हैं-

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (शतक्रतो) असंख्यात कर्म और उत्तम ज्ञानयुक्त परमेश्वर ! (ब्रह्माणः) जैसे वेदों को पढ़कर उत्तम-उत्तम क्रिया करनेवाले मनुष्य श्रेष्ठ उपदेश, गुण और अच्छी-अच्छी शिक्षाओं से (वंशम्) अपने वंश को (उद्येमिरे) प्रशस्त गुणयुक्त करके उद्यमवान् करते हैं, वैसे ही (गायत्रिणः) जो गायत्र अर्थात् प्रशंसा करने योग्य छन्दराग आदि पढ़े हुए धार्मिक और ईश्वर की उपासना करनेवाले हैं, वे पुरुष (त्वा) आपकी (गायन्ति) सामवेदादि के गानों से प्रशंसा करते हैं, तथा (अर्किणः) अर्क अर्थात् जो कि वेद के मन्त्र पढ़ने के नित्य अभ्यासी हैं, वे (अर्कम्) सब मनुष्यों को पूजने योग्य (त्वा) आपका (अर्चन्ति) नित्य पूजन करते हैं॥१॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे सब मनुष्यों को परमेश्वर ही की पूजा करनी चाहिये अर्थात् उसकी आज्ञा के अनुकूल वेदविद्या को पढ़कर अच्छे-अच्छे गुणों के साथ अपने और अन्यों के वंश को भी पुरुषार्थी करते हैं, वैसे ही अपने आप को भी होना चाहिये। और जो परमेश्वर के सिवाय दूसरे का पूजन करनेवाला पुरुष है, वह कभी उत्तम फल को प्राप्त होने योग्य नहीं हो सकता, क्योंकि न तो ईश्वर की ऐसी आज्ञा ही है, और न ईश्वर के समान कोई दूसरा पदार्थ है कि जिसका उसके स्थान में पूजन किया जावे। इससे सब मनुष्यों को उचित है कि परमेश्वर ही का गान और पूजन करें॥१॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे शतक्रतो ! ब्रह्माणः स्वकीयं वंशमुद्येमिरे इव गायत्रिणस्त्वां गायन्ति, अर्किणोऽर्कं त्वामर्चन्ति॥१॥

दयानन्द-सरस्वती (हि) - विषयः

तत्र के कथं तमिन्द्रं पूजयन्तीत्युपदिश्यते।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (गायन्ति) सामवेदादिगानेन प्रशंसन्ति (त्वा) त्वां गेयं जगदीश्वरमिन्द्रम् (गायत्रिणः) गायत्राणि प्रशस्तानि छन्दांस्यधीतानि विद्यन्ते येषां ते धार्मिका ईश्वरोपासकाः। अत्र प्रशंसायामिनिः। (अर्चन्ति) नित्यं पूजयन्ति (अर्कम्) अर्च्यते पूज्यते सर्वैर्जनैर्यस्तम् (अर्किणः) अर्का मन्त्रा ज्ञानसाधना येषां ते (ब्रह्माणः) वेदान् विदित्वा क्रियावन्तः (त्वा) जगत्स्रष्टारम् (शतक्रतो) शतं बहूनि कर्माणि प्रज्ञानानि वा यस्य तत्सम्बुद्धौ (उत्) उत्कृष्टार्थे। उदित्येतयोः प्रातिलोम्यं प्राह। (निरु०१.३) (वंशमिव) यथोत्कृष्टैर्गुणैः शिक्षणैश्च स्वकीयं वंशमुद्यमवन्तं कुर्वन्ति तथा (येमिरे) उद्युञ्जन्ति॥१॥निरुक्तकार इमं मन्त्रमेवं व्याख्यातवान्-गायन्ति त्वा गायत्रिणः प्रार्चन्ति तेऽर्कमर्किणो ब्राह्मणास्त्वा शतक्रत उद्येमिरे वंशमिव। (निरु०५.५) अन्यच्च। अर्को देवो भवति यदेनमर्चन्त्यर्को मन्त्रो भवति यदनेनार्चत्यर्कमन्नं भवत्यर्चति भूतान्यर्को वृक्षो संवृतः कटुकिम्ना। (निरु०५.४)॥१॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - अत्रोपमालङ्कारः। यथा सर्वैर्मनुष्यैः परमेश्वरस्यैव पूजा कार्य्या, अर्थात्तदाज्ञायां सदा वर्त्तितव्यम्, वेदविद्यामप्यधीत्य सम्यग्विदित्वोपदेशेनोत्कृष्टैर्गुणैः सह मनुष्यवंश उद्यमवान् क्रियते, तथैव स्वैरपि भवितव्यम्। नेदं फलं परमेश्वरं विहायान्यपूजकः प्राप्तुमर्हति। कुतः, ईश्वरस्याज्ञाभावेन तत्सदृशस्यान्यवस्तुनो ह्यविद्यमानत्वात्, तस्मात् तस्यैव गानमर्चनं च कर्त्तव्यमिति॥१॥

सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः

जे लोक क्रमाने विद्या इत्यादी गुणांचे ग्रहण करून ईश्वराची प्रार्थना करून आपल्या उत्तम पुरुषार्थाच्या आश्रयाने परमेश्वराची प्रशंसा करतात व धन्यवाद देतात तेच अविद्या इत्यादी दुष्ट गुणांच्या निवृत्तीने शत्रूंना जिंकून दीर्घायुषी बनतात व विद्वान होऊन सर्व माणसांना सुखी करून सदैव आनंदात राहतात. या अर्थाने या दहाव्या सूक्ताची संगती नवव्या सूक्ताबरोबर जाणली पाहिजे. ॥ १२ ॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जसे सर्व माणसांनी परमेश्वराची पूजा केली पाहिजे अर्थात त्याच्या आज्ञेच्या अनुकूल वेदविद्या शिकून उत्कृष्ट गुणांनी मानववंशाला पुरुषार्थी केले पाहिजे. तसे स्वतःही झाले पाहिजे व जो परमेश्वराशिवाय इतराची पूजा करतो त्याला कधीही उत्तम फळ प्राप्त होऊ शकत नाही. कारण अशी ईश्वराची आज्ञा नाही किंवा ईश्वरासारखा दुसरा कोणीही नाही की ज्याची पूजा केली जावी. यामुळे सर्व माणसांनी परमेश्वराचे भजन व पूजन करावे. ॥ १ ॥

अंहोमुग्यागे
पुरोनुवाक्या
भास्करोक्त-विनियोगः

9’इन्द्रायांहोमुचे पुरोडाशमेकादशकपालं निर्वपेद् यः पाप्मना गृहीतस् स्यात्’ इत्यस्य पुरोनुवाक्या - अंहोमुच इति त्रिष्टुप् ॥

अंहोमुचे प्र ...{Loading}...

अ॒ꣳ॒हो॒मुचे॒ प्र भ॑रेमा मनी॒षाम्
ओ॑षिष्ठ॒+++(←ओष दाहे)+++-दाव्न्ने॑+++(=दात्रे)+++ सुम॒तिङ् गृ॑णा॒नाः ।
इ॒दम् इ॑न्द्र॒ प्रति॑ ह॒व्यङ् गृ॑भाय+++(←गृह्)+++
स॒त्यास् स॑न्तु॒ यज॑मानस्य॒ कामाः᳚ ॥

अंहोमुचे प्र ...{Loading}...
Keith

Let us offer our praise to him who delivereth from trouble,
Swiftest to give, celebrating his loving kindness;
O Indra, accept this oblation;
May the desires of the sacrificer be fulfilled.

मूलम्

अ॒ꣳ॒हो॒मुचे॒ प्र भ॑रेमा मनी॒षामो॑षिष्ठ॒दाव्न्ने॑ सुम॒तिङ्गृ॑णा॒नाः ।
इ॒दमि॑न्द्र॒ प्रति॑ ह॒व्यङ्गृ॑भाय स॒त्यास्स॑न्तु॒ यज॑मानस्य॒ कामाः᳚ ॥

भट्टभास्कर-टीका

अंहसः पापाद् विमोक्त्रे, ओषिष्ठ-दाव्ने दावेनोषिष्ठः दग्धृतमः आदित्यः
तस्मै उदकस्य दात्रे, वर्षार्थं वा तस्य दापयित्रे ;
यथा - ‘आदित्याज्जायते वृष्टिः’ इति ।
उष दाहे, तृजन्तात् ‘तुश्छन्दसि’ इतीष्ठन्प्रत्ययः,
‘तुरिष्ठेमेयस्सु’ इति तृशब्दस्य लोपः,
ददातेः ‘आतो मनिन्’ इति वनिप्प्रत्ययः ।

हे इन्द्र ईदृशाय तुभ्यं गृणानास् स्तुवन्तः वयं मनीषां बुद्धिं प्रभरेम त्वत्स्तुत्यर्थं प्रकर्षेण स्वीकुर्मः ।

कीदृशीं ? सुमतिं शोभमानाम् ।
‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् ।
त्वां तोषयेमेत्येवंरूपाम् ।
त्वं च तया स्तुत्या तुष्ट इदं हव्यं प्रतिगृभाय प्रतिगृह्णीष्व ।
‘हृग्रहोर्भः’ इति भः, ‘छन्दसि शायजपि’ ।
यजमानस्य कामा मनोरथाः अंहसो मुच्येयेत्येवमादयः सत्या अमोघा भवन्तु ॥

याज्या
भास्करोक्त-विनियोगः

10तत्रैव याज्या - विवेषेति त्रिष्टुप् ॥

१४ विवेष यन्मा ...{Loading}...

वि॒वेष॒ यन् मा॑, धि॒षणा॑+++(=बुद्धिः)+++ ज॒जान॒+++(←जन्)+++
+++(यत्)+++ स्तवै॑ पु॒रा पार्या॒द्+++(=पारेभवात्)+++ इन्द्र॒म् अह्नः॑ ।
अंह॑सो॒ यत्र॑ पी॒पर॒द्+++(=पारयति)+++ यथा॑ नो
ना॒वेव॒ यान्त॑म् उ॒भये॑ +++(तीरस्था)+++ हवन्ते

014 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - इन्द्रः
  • ऋषिः - गाथिनो विश्वामित्रः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

विवे꣡ष य꣡न् मा धिष꣡णा जजा꣡न
स्त꣡वै पुरा꣡ पा꣡रियाद् इ꣡न्द्रम् अ꣡ह्नः
अं꣡हसो य꣡त्र पीप꣡रद् य꣡था नो
नावे꣡व या꣡न्तम् उभ꣡ये हवन्ते

Vedaweb annotation
Strata

Normal

Pāda-label

genre M
genre M
genre M
genre M

Morph

dhiṣáṇā ← dhiṣáṇā- (nominal stem)
{case:NOM, gender:F, number:SG}

jajā́na ← √janⁱ- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:ACT}

mā ← ahám (pronoun)
{case:ACC, gender:M, number:SG}

vivéṣa ← √viṣ- 2 (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:ACT}

yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}

áhnaḥ ← áhar ~ áhan- (nominal stem)
{case:ABL, gender:N, number:SG}

índram ← índra- (nominal stem)
{case:ACC, gender:M, number:SG}

pā́ryāt ← pā́rya- (nominal stem)
{case:ABL, gender:M, number:SG}

purā́ ← purā́ (invariable)
{}

stávai ← √stu- (root)
{number:SG, person:1, mood:SBJV, tense:PRS, voice:MED}

áṁhasaḥ ← áṁhas- (nominal stem)
{case:ABL, gender:N, number:SG}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

pīpárat ← √pr̥- (root)
{number:SG, person:3, mood:INJ, tense:AOR, voice:ACT}

yáthā ← yáthā (invariable)
{}

yátra ← yátra (invariable)
{}

havante ← √hū- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:MED}

iva ← iva (invariable)
{}

nāvā́ ← naú- ~ nā́v- (nominal stem)
{case:INS, gender:F, number:SG}

ubháye ← ubháya- (nominal stem)
{case:NOM, gender:M, number:PL}

yā́ntam ← √yā- 1 (root)
{case:ACC, gender:M, number:SG, tense:PRS, voice:ACT}

पद-पाठः

वि॒वेष॑ । यत् । मा॒ । धि॒षणा॑ । ज॒जान॑ । स्तवै॑ । पु॒रा । पार्या॑त् । इन्द्र॑म् । अह्नः॑ ।
अंह॑सः । यत्र॑ । पी॒पर॑त् । यथा॑ । नः॒ । ना॒वाऽइ॑व । यान्त॑म् । उ॒भये॑ । ह॒व॒न्ते॒ ॥

Hellwig Grammar
  • viveṣaviṣ
  • [verb], singular, Perfect indicative
  • “labor; act; perform.”

  • yanyat
  • [adverb]
  • “once [when]; because; that; if; how.”

  • mad
  • [noun], accusative, singular
  • “I; mine.”

  • dhiṣaṇā
  • [noun], nominative, singular, feminine
  • “heaven and earth.”

  • jajānajan
  • [verb], singular, Perfect indicative
  • “become; originate; be born; transform; happen; result; grow; beget; produce; create; conceive; separate; cause; give birth; grow; produce; generate; be; become; arise; come on.”

  • stavaistu
  • [verb], singular, Present conjunctive (subjunctive)
  • “laud; praise; declare; stu.”

  • purā
  • [adverb]
  • “once; earlier; first; purā [indecl.].”

  • pāryādpāryātpārya
  • [noun], ablative, singular, neuter
  • “critical; decisive.”

  • indramindra
  • [noun], accusative, singular, masculine
  • “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”

  • ahnaḥahar
  • [noun], ablative, singular, neuter
  • “day; day; ahar [word]; day; day.”

  • aṃhasoaṃhasaḥaṃhas
  • [noun], ablative, singular, neuter
  • “trouble; sin.”

  • yatra
  • [adverb]
  • “wherein; once [when].”

  • pīparadpīparatpṛ
  • [verb], singular, Aorist inj. (proh.)
  • “protect; promote; rescue; help.”

  • yathā
  • [adverb]
  • “equally; as; so that; like; how; yathā [word]; that; wherein.”

  • nonaḥmad
  • [noun], accusative, plural
  • “I; mine.”

  • nāvevanāvānau
  • [noun], instrumental, singular, feminine
  • “ship; boat; nau [word].”

  • nāvevaiva
  • [adverb]
  • “like; as it were; somehow; just so.”

  • yāntam
  • [verb noun], accusative, singular
  • “go; enter (a state); travel; disappear; reach; come; campaign; elapse; arrive; drive; reach; leave; run; depart; ride.”

  • ubhayeubhaya
  • [noun], nominative, dual, feminine
  • “both(a).”

  • havantehvā
  • [verb], plural, Present indikative
  • “raise; call on; call; summon.”

सायण-भाष्यम्

यत् यदा धिषणा इन्द्रं स्तवानीति मदीया बुद्धिर्मां विवेष व्याप्नोत् तदाहं स्तोत्रं जजान करोमि । बुद्धेः स्वरूपं दर्शयति । अहं पार्यात् पारे भवादतिदूरवर्तिनः विघ्नकारिणः अह्नः पुरा पूर्वं स्तवै स्तवानि । यत्र यस्यां धिषणायामेव जातायां सत्यां स इन्द्रः नः अस्मान् अंहसः पापरूपाद्दारिद्र्यात् यथा पीपरत् यथा पारं नयेत् तथास्मदुभयपार्व्“वर्तिधनार्थिनो जनाः हवन्ते आह्वयन्ति । तत्र दृष्टान्तः। नावेव यान्तम् । यथा नद्यादिषु नौकया यान्तं गच्छन्तं पुरुषम् उभये उभयकूलवर्तिनः जना हवन्ते आह्वयन्ति तद्वत् ॥ विवेष । ’ विष्लृ व्याप्तौ’ इत्यस्य लिटि णलि रूपम् । लित्स्वरः । जजान ।’ जन जनने ‘इत्यस्य लिट्युत्तमे णलि रूपम् । वाक्यभेदात् अनिघातः । अंहसः । अम गत्यादिषु । ’ अमेर्हुक् च ’ (उ, सू. ४, ६५२ ) इत्यसुन्प्रत्ययो हुगागमश्च । नित्स्वरः । पीपरत् । पॄ पालनपूरणयोः ’ इत्यस्य लुङि चङि ह्रस्वाभ्यासेत्वदीर्घगुणाः । यथायोगादनिघातः । लित्स्वरः । नावेव । नुद प्रेरणे’ इत्यस्मात् ’ ग्लानुदिभ्यो डौः ’ ( उ. सू. २, २२ ) इति डौप्रत्ययः । नुद्यत इति नौः प्लवः । सावेकाचः ० ’ इति तृतीयाया उदात्तत्वम् । ‘ इवेन नित्यसमासः विभक्त्यलोपः० ’ इत्यादि । उभये । उभशब्दात् परस्य तयपः ‘ उभादुदात्तो नित्यम् ’ ( पा. सू. ५, २, ४४ ) इत्ययजादेशः । वचनसामर्थ्यादादेः उदात्तत्वम् । हवन्ते । ह्वयतेर्लटि रूपम् ॥

भट्टभास्कर-टीका

यद् यस्मान् मां धिषाणा तादृशी बुद्धिः विवेष व्याप्तवती तस्मादहं जजान जातवानस्मि ;
नो चेद् अहम् अजात-सम एव स्याम् ।
अपदात् परत्वान् न निहन्यते ।
‘समान-वाक्ये निघातादयः’ इति वचनाज् जजानेति न निहन्यते ।

का पुनस् सा धिषणेत्य् आह -
पार्यात् पारेभवात् अत्यन्ताद् अह्नो दिवसात् पुरा पूर्वं यावन्मरणदिवसं इन्द्रं स्तवै स्तुत्या तोषयामीतीयं धिषणा जजान ममोदपादि, अतो जातवानस्मि ।
पुनश्च धिषणा विशेष्यते - यत्र यस्यां धिषणायां सत्यां इन्द्र अंहसः पापात् पीपरत् पारयति उत्तारयति पुरुषम् । पार तीर कर्मसमाप्तौ, छान्दसो लुङ्, ‘चङ्यन्यतरस्याम्’ इत्युत्तरपदान्तोदात्तत्वम् ।

यद्वा - यत्राह्नि अस्मान् इन्द्रो ऽंहसः पारयति उत्तारयति तत् पार्यम् अहरिति निर्वचनं क्रियते ।

आ तत इन्द्रं स्तवै, यावद् अंहो-विमोचनम् इत्य् अर्थः ।

अथ पारतरणं विशेष्यते -
यथा अंहस उत्तारितान् अस्मान् उभये उभय-कुल-प्रभवा अपि हवन्ते आह्वयन्ति आत्मरक्षार्थं मां रक्ष मां रक्षेति ।
यथेति निपातो यद्वृत्तप्रतिरूपकः ।
यथा गणकाराः - ‘मात्रायां वेळायां यथा पुरा हो अहो अथो मनो’ इति ।
तेनाख्यातं निहन्यते ।

यथा नदीमध्ये नावा यान्तम् उभयतस्स्थिता आह्वयन्ति - “भो माम् उत्तारय माम् उत्तारये"ति, तथा ऽंहस उत्तारिणी धिषणा बुद्धिर् मां विवेष व्याप्ता भवतु, अतो जजानाहम् इति ।
तस्मात् तादृश-धिषणं माम् इन्द्रो ऽंहसो मुञ्चत्विति ॥

Wilson
English translation:

“When the thought of glorifying Indra entered my mind, then I gave birth (to his praises); may I laud him before encountering distant (evil) days, whereby he may guide us beyond sin; for those on both sides of us invoke him, as (those on either bank of a river hail) a passenger in a boat.”

Jamison Brereton

She labored when she begot me [=poet]—the Holy Place [=Earth? ritual ground?]. I shall praise Indra before the decisive day,
so that at that time he (will) carry us across (to the far shore) of
constraint, as if with a boat. Both (sides) call upon him as he travels.

Jamison Brereton Notes

The standard tr. (see also Kümmel 186) take the two verbs vivéṣa and jajā́na as parallel in the yád clause, with mā obj. of the first and possibly of the 2nd. I prefer to take vivéṣa as the main clause verb, followed by the yád clause, whose (sole) verb is jajā́na. vivéṣa then owes its accent to its initial position in the pāda. This interpr.

allows mā to take a more natural place, and it also saves us from positing a personal object to vivéṣa, which otherwise is not so construed. (Note that Kümmel’s second tr. of this passage [p. 502] is entirely different from his first: he distributes the clauses as I do, but takes vivéṣa as first sg.) And what does it all mean? In my view the dhiṣáṇā ‘holy place’ is here the ritual ground, and she is credited with the “birth” of the poet qua poet. After this birth, the poet can produce the praise of Indra that he is credited with in pāda b, and this in turn leads to the good results in pāda c.

Pāda c contains two different subordinators, yátra ‘where, when’ and yáthā ‘so that’, with a single verb, subjunctive pīparat. Geldner’s explan., that we simply have a doubling of relatives, seems to me the best account; this is reflected, more or less, by Oldenberg’s “wo (und) wie …,” though Oldenberg goes on to suggest a complex crossing of two different constructions, which seems over-elaborate. In the published translation I have rendered yátra as a temporal adv. (“at that time”) with no subordinating force, since I think yáthā expresses purpose and controls the subjunctive.

Rather than taking áṃhasaḥ as an ablative, with most others, I supply pārám ‘far shore’, a word related to pā́rya- in pāda b and to the verb pīpárat itself, and found in this context elsewhere; cf. II.33.3 párṣi ṇaḥ pārám áṃhasaḥ. Here as well áṃhasaḥ is then a gen. dependent on *pārám. Although it unfortunately involves a breach of the pāda boundary, I also take nāvéva with the preceding pāda, because this simile is almost entirely limited to passages containing verbal forms to √pṛ (I.46.7, 97.7, 99.1, V.4.9, 25.9, VIII.16.11, 18.17, IX.70.10). I also find it hard to imagine Indra traveling by boat, even metaphorically.

Griffith

I have brought forth a song when longing seized me: ere the decisive day will I laud Indra;
Then may lie safely bear us over trouble, as in a ship, when both sides invocate him.

Keith

That to which Dhisana impelled me have I produced;
I shall praise Indra before the decisive day;
Him that goeth as with a ship
Both parties invoke that there he may rescue us.

Geldner

Wenn die Dhisana mich erfüllt, neu geboren hat, will ich den Indra vor dem entscheidenden Tage preisen, auf daß er uns an diesem aus der Not heraushelfe. Ihn rufen beide Teile an wie den zu Schiffe Fahrenden.

Grassmann

Wenn mich der Trunk ergriffen und erregt hat, dann preis’ ich Indra vor dem Tag der Hauptschlacht, Dass aus der Noth er uns hinüberfahre, wie auf dem Schiff; ihn rufen beide Schlachtreih’n.

Elizarenkova

Если меня охватила Дхишана, (воз)родила (меня),
Я хочу восхвалять Индру до (того) решающего дня,
Чтобы он спас нас тогда от узости.
Обе (стороны) взывают к нему, как (стоящие на берегу) - к тому, кто едет на лодке.

अधिमन्त्रम् (VC)
  • इन्द्र:
  • गोपवन आत्रेयः सप्तवध्रिर्वा
  • निचृत्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर उसी विषय को अगले मन्त्र में कहते हैं।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे मनुष्यो ! (यत्) जो (धिषणा) वाणी (मा) मुझको (विवेष) व्याप्त होती और (जजान) उत्पन्न करती है उसकी मैं (स्तवै) प्रशंसा करूँ जो (अह्नः) दिन से (इन्द्रम्) ऐश्वर्य को (पुरा) प्रथम (पार्य्यात्) पार पहुँचावे वा (यत्र) जिस व्यवहार में (अंहसः) अपराध से मुझको (पीपरत्) पार लगावे वा (यथा) जिस प्रकार से (नः) हम लोगों के अर्थ (यान्तम्) जाते हुए को (उभये) दूर और समीप में वर्त्तमान लोग (नावेव) नौका के सदृश (हवन्ते) पुकारते हैं, वैसे हम लोगों को सब लोग पुकारें ॥१४॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। मनुष्यों को चाहिये कि उस वाणी और बुद्धि को ग्रहण करें, जो सब समय में दुष्ट आचरण से पृथक् रखके दुःख से नौका के सदृश पार उतारे ॥१४॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे मनुष्या यद्या धिषणा मा विवेष जजान तामहं स्तवै याह्न इन्द्रं पुरा पार्याद्यत्रांऽहसो मां पीपरद्यथा नो यान्तमुभये नावेव हवन्ते तथा नोऽस्मान्सर्व आह्वयन्तु ॥१४॥

दयानन्द-सरस्वती (हि) - विषयः

पुनस्तमेव विषयमाह।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (विवेष) व्याप्नोति (यत्) या (मा) माम् (धिषणा) वाणी (जजान) जनयति (स्तवै) प्रशंसानि (पुरा) (पार्यात्) पारंगमयेत् (इन्द्रम्) ऐश्वर्य्यम् (अह्नः) दिवसात् (अंहसः) अपराधात् (यत्र) यस्मिन् व्यवहारे (पीपरत्) पारयेत् (यथा) येन प्रकारेण (नः) अस्मभ्यम् (नावेव) नौवत् (यान्तम्) गच्छन्तम् (उभये) दूरसमीपस्था जनाः (हवन्ते) आह्वयन्ते ॥१४॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - अत्रोपमालङ्कारः। मनुष्यैः सा वाणी प्रज्ञा च सङ्ग्राह्या या सर्वदा दुष्टाचारात्पृथग्रक्ष्य दुःखान्नौवत्पारं नयेत् ॥१४॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - या मंत्रात उपमालंकार आहे. माणसांनी त्याच वाणी व बुद्धीचे ग्रहण करावे, जी सदैव दुष्ट आचरणापासून पृथक ठेवून दुःखातून नौकेप्रमाणे पार पाडते. ॥ १४ ॥

याज्या
भास्करोक्त-विनियोगः

11तत्रैव याज्या विकल्प्यते - प्र सम्राजमिति त्रिष्टुप् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

प्र स॒म्राज॑म्, प्रथ॒मम् अ॑ध्व॒राणा᳚म्, [48]
अꣳहो॒मुच॑व्ँ, वृष॒भय्ँ य॒ज्ञिया॑नाम् ।
अ॒पान् नपा॑तम्, अश्विना॒ हय॑न्तम्+++(←हय गतौ)+++
अ॒स्मिन् न॑र इन्द्रि॒यन् ध॑त्त॒म् ओजः॑ ॥

सर्वाष् टीकाः ...{Loading}...
Keith

First lord of sacrifices [3],
Freeing from trouble, the best of those worthy of offering,
Son of the waters, the impeller, O ye Aśvins;
Do ye confer power and strength on this one.

मूलम्

प्र स॒म्राज॑म्प्रथ॒मम॑ध्व॒राणा᳚म् [48]
अꣳहो॒मुच॑व्ँवृष॒भय्ँय॒ज्ञिया॑नाम् ।
अ॒पान्नपा॑तमश्विना॒ हय॑न्तम्
अ॒स्मिन्न॑र इन्द्रि॒यन्ध॑त्त॒मोजः॑ ॥

भट्टभास्कर-टीका

सम्राजं सङ्गतदीप्तिम् । ‘मो राजि समः क्वौ’ । अध्वराणां यज्ञानां प्रथमं प्रधानम् । अंहोमुचमंहसो मोक्तारं इन्द्रम्, स्थानाद्गम्यते । वृषभं वर्षितारं कामानां दातारम् । याज्ञियानां यज्ञार्हाणां मध्ये सम्राजं सम्यग्राजन्तं यज्ञियानां वा सम्बन्धिनं स्वामित्वेन यज्ञियानां वा वृषभम् । ‘यज्ञर्त्विग्भ्याम्’ इति घः ।
अपां नपातमपां चतुर्थमिन्द्रं अस्मान्मध्यमः ततो मेघः तत आप इति । न पातयति न च्यावयतीति नपात् । ‘नाभ्राण्णपात् ’ इति निपात्यते ।
हयन्तं वर्धमानं अविच्छिन्नैश्वर्यं सर्वगम् । हय गतौ ।

हे नरः मनुष्या ऋत्विजः
ईदृशम् इन्द्रं प्रगच्छत प्रकर्षेण बन्धुत्वेन भजत, यथायं यजमानः अंहसो मुञ्चतीति ।
यद्वा - प्रेत्यस्याख्यातापेक्षायां धत्तम् इति वक्ष्यमाणत्वाच्च धत्तेति सामर्थ्याद्योग्यं लभ्यते ।
इदनीम् अश्विनाव् उच्येते -
हे अश्विनौ युवामपि अस्मिन् यजमाने इन्द्रियं चक्षुरादि-दार्ढ्यं ओजः बलं च प्रधत्तं प्रकर्षेण स्थापयतम् ।
अत्रापि विशेषाकाङ्क्षायां प्रेति प्रकृतं सम्बध्यते, अंहसश्च मुक्तोस्त्विति ॥

वैमृधयागे
पुरोनुवाक्या
भास्करोक्त-विनियोगः

12इन्द्राय वैमृधाय पुरोडाशमेकादशकपालं निर्वपेद्यम्मृधोभि प्रवेपेरन्राष्ट्राणि वाभि समियुरिन्द्रमेव वैमृधम्’ इत्यस्य पुरोनुवाक्या - वि न इन्द्रेत्यनुष्टुप् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

वि न॑ इन्द्र॒ मृधो॑+++(=योद्धॄन्)+++ जहि
नी॒चा य॑च्छ पृतन्य॒तः+++(←पृतना + क्यच्)+++ ।
अ॒ध॒स्-प॒दन् तम् ई᳚ङ् कृधि॒
यो अ॒स्माꣳ अ॑भि॒दास॑ति+++(←दसु उपक्षये)+++ ॥

सर्वाष् टीकाः ...{Loading}...
Keith

Smite away our foes, O Indra;
Cast down the warriors;
Make him low
Who is hostile to us.

मूलम्

वि न॑ इन्द्र॒ मृधो॑ जहि नी॒चा य॑च्छ पृतन्य॒तः ।
अ॒ध॒स्प॒दन्तमी᳚ङ्कृधि॒ यो अ॒स्माꣳ अ॑भि॒दास॑ति ॥

भट्टभास्कर-टीका

हे इन्द्र नो ऽस्माकं मृधः योद्धॄन् अस्माभिर्युद्ध्यमानान् विजहि विविधं मारय ।

किञ्च – पृतन्यतस् सङ्ग्रामं कर्तुम् इच्छतः पुरुषान् नीचान् न्यग्भूतान् यच्छ उपरमय मारयेति यावत् । न्यक्शब्दाद्द्वितीयाबहुवचनस्य स्थाने व्यत्ययेन तृतीयैकवचनम्, ‘अञ्चेश्छन्दस्यसर्वनामस्थानम्’ इति तस्या उदात्तत्वम् । पृतनायाः क्यचि ‘कव्यध्वरपृतनस्य’ इति लोपः, ‘शतुरनुमः’ इति शस उदात्तत्वम् ।
किञ्च - यो ऽस्मान् अभिदासति अभिदासयति उपक्षयति । दसु उपक्षये, ण्यन्ताल्लेट्, ‘छन्दस्युभयथा’ इति शप आर्धधातुकत्वाण्णिलोपः, उदात्तनिवृत्तिस्वरो व्यत्ययेन न प्रवर्तते ।
तम् उपक्षय-कारीणम् अधस् पदम् एव कृधि कुरु । ईम् इत्यवधारणे । अस्मत्पादयोरधः प्रणिपतितशिरस्कं कुर्विति यावत् । ‘बहुलं छन्दसि’ इति शपो लुक्’, श्रुशृणुपॄकृवृभ्यश्छन्दसि’ इति धिभावः । ‘अधश्शिरसी पदे’ इत्यधश्शब्दस्य संहितायां सत्वम् ॥

याज्या
भास्करोक्त-विनियोगः

13तत्रैव याज्या - इन्द्र क्षत्रमिति त्रिष्टुप् ॥

०३ इन्द्र क्षत्रमभि ...{Loading}...

इन्द्र॑ क्ष॒त्रम् अ॒भि वा॒मम् ओजो
ऽजा॑यथा वृषभ चर्षणी॒नाम् ।
अपा॑नुदो॒ जन॑म् अमित्र॒यन्त॑म्
उ॒रुं दे॒वेभ्यो॑ अकृणोरु लो॒कम् ॥

003 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - इन्द्रः
  • ऋषिः - जय ऐन्द्रः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

इ꣡न्द्र क्षत्र꣡म् · अभि꣡ वाम꣡म् ओ꣡जो
अ꣡जायथा वृषभ चर्षणीना꣡म्
अ꣡पानुदो ज꣡नम् अमित्रय꣡न्तम्
उरुं꣡ देवे꣡भ्यो अकृणोर् उलोक꣡म्†

Vedaweb annotation
Strata

Popular for linguistic reasons, and possibly also for non-linguistic reasons

Pāda-label

popular
popular
popular
popular

Morph

abhí ← abhí (invariable)
{}

índra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}

kṣatrám ← kṣatrá- (nominal stem)
{case:NOM, gender:N, number:SG}

ójaḥ ← ójas- (nominal stem)
{case:NOM, gender:N, number:SG}

vāmám ← vāmá- (nominal stem)
{case:NOM, gender:N, number:SG}

ájāyathāḥ ← √janⁱ- (root)
{number:SG, person:2, mood:IND, tense:IPRF, voice:MED}

carṣaṇīnā́m ← carṣaṇí- (nominal stem)
{case:GEN, gender:F, number:PL}

vr̥ṣabha ← vr̥ṣabhá- (nominal stem)
{case:VOC, gender:M, number:SG}

amitrayántam ← √amitray- (root)
{case:ACC, gender:M, number:SG, tense:PRS, voice:ACT}

anudaḥ ← √nud- (root)
{number:SG, person:2, mood:IND, tense:IPRF, voice:ACT}

ápa ← ápa (invariable)
{}

jánam ← jána- (nominal stem)
{case:ACC, gender:M, number:SG}

akr̥ṇoḥ ← √kr̥- (root)
{number:SG, person:2, mood:IND, tense:IPRF, voice:ACT}

devébhyaḥ ← devá- (nominal stem)
{case:DAT, gender:M, number:PL}

ulokám ← uloká- (nominal stem)
{case:ACC, gender:M, number:SG}

urúm ← urú- (nominal stem)
{case:ACC, gender:M, number:SG}

पद-पाठः

इन्द्र॑ । क्ष॒त्रम् । अ॒भि । वा॒मम् । ओजः॑ । अजा॑यथाः । वृ॒ष॒भ॒ । च॒र्ष॒णी॒नाम् ।
अप॑ । अ॒नु॒दः॒ । जन॑म् । अ॒मि॒त्र॒ऽयन्त॑म् । उ॒रुम् । दे॒वेभ्यः॑ । अ॒कृ॒णोः॒ । ऊं॒ इति॑ । लो॒कम् ॥

Hellwig Grammar
  • indra
  • [noun], vocative, singular, masculine
  • “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”

  • kṣatramkṣatra
  • [noun], accusative, singular, neuter
  • “Kshatriya; dominion; Kshatriya; kṣatra [word]; power.”

  • abhi
  • [adverb]
  • “towards; on.”

  • vāmamvāma
  • [noun], accusative, singular, neuter
  • “agreeable; vāma [word]; beautiful.”

  • ojoojaḥojas
  • [noun], accusative, singular, neuter
  • “strength; power; ojas; ojas [word]; potency; might.”

  • ‘jāyathāajāyathāḥjan
  • [verb], singular, Imperfect
  • “become; originate; be born; transform; happen; result; grow; beget; produce; create; conceive; separate; cause; give birth; grow; produce; generate; be; become; arise; come on.”

  • vṛṣabha
  • [noun], vocative, singular, masculine
  • “bull; Vṛṣabha; Vṛṣabha; best.”

  • carṣaṇīnāmcarṣaṇi
  • [noun], genitive, plural, feminine
  • “people.”

  • apānudoapānudaḥapanud√nud
  • [verb], singular, Imperfect
  • “dismiss; remove.”

  • janamjana
  • [noun], accusative, singular, masculine
  • “people; national; man; relative; jan; Janaloka; person; jana [word]; man; attendant; Jana; foreigner; inhabitant; group.”

  • amitrayantamamitray
  • [verb noun], accusative, singular

  • uruṃurumuru
  • [noun], accusative, singular, masculine
  • “wide; broad; great; uru [word]; much(a); excellent.”

  • devebhyodevebhyaḥdeva
  • [noun], dative, plural, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • akṛṇorakṛṇoḥkṛ
  • [verb], singular, Imperfect
  • “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”

  • u
  • [adverb]
  • “ukāra; besides; now; indeed; u.”

  • lokamloka
  • [noun], accusative, singular, masculine
  • “Loka; Earth; world; vernacular; people; room; world; Earth; loka [word]; space; Loka; topographic point; region; common sense.”

सायण-भाष्यम्

हे इन्द्र क्षत्रं क्षतात्त्रायकं वामं वननीयं ओजः बलमभिलक्ष्य अजायथाः उत्पन्नोऽसि । हे वृषभ कामानां वर्षितः चर्षणीनां मनुष्याणामस्माकम् ॥ ‘नामन्यतरस्याम्’ इति नाम उदात्तत्वम् ॥ अमित्रयन्तम् । अमित्रः शत्रुः । स इवाचरन्तं जनम् अपानुदः अपागमयः । देवेभ्यःउरुं विस्तीर्णं लोकं स्वर्गाख्यम् अकृणोः अकार्षीः । उशब्दः समुच्चये ॥ ॥ ३८ ॥

भट्टभास्कर-टीका

हे इन्द्र वामं वननीयं क्षत्रं क्षत्रियस्य भावं धनं वा ओजो बलं चाभ्यजायथाः अभिलक्ष्य जातोसि । वरिष्ठेन क्षत्रादिना लक्ष्यमाणजनन इत्यर्थः । चर्षणीनां मनुष्याणां वृषभ कामानां वर्षितः अभिमतस्य दातरित्यर्थः । पूर्ववन्नाम उदात्तत्वम् । एवं सामर्थ्यमुपकारतस्स्वभावतश्च प्रतिपाद्य इदानीं स्वाभिमतं प्रार्थयते - तादृशस्त्वमस्मास्वमित्रयन्तं शत्रुभावमिच्छन्तं जनमपानुदः अपनुद अपकृष्यनाशय । छान्दसो लङ् ।

किञ्च – देवेभ्यो हविःप्रदानादिव्यवहारिभ्य उरुं विस्तीर्णं लोकं स्थानमकृणोः कुरु । छान्दसो लङ्, ‘धिन्विकृण्व्योरच’ इत्युप्रत्ययः । उ इति पादपूरणे अवधारणे वा । देवेभ्य इति षष्ठ्यर्थे वा चतुर्थी । देवानां विस्तीर्णं लोकमस्मभ्यं देहीति ॥

Wilson
English translation:

“You have been born, Indra, endowed with protecting and desirable vigour; benefactor of mankind, youdid drive away the man who was unfriendly(to us), you prepared a spacious region for the gods.”

Jamison Brereton

Indra, you were born to dominion and to might worth winning, you bull of the settled domains.
You drove away the people that are not allies. You made a wide
wide-place for the gods.
1656 X.181–182

Griffith

Thou, mighty Indra, sprangest into being as strength for lovely lordship o’er the people.
Thou drovest off the folk who were unfriendly, and to the Gods thou gavest room and freedom.

Keith

O Indra, thou wast born for rule,
for prosperous strength Of the people, O strong one;
Thou didst smite away the unfriendly folk,
And madest wide room for the gods.

Geldner

Indra, du wurdest zu guter Herrschaft und Stärke geboren, du Bulle der Völker. Du vertriebst das feindselige Volk und machtest für die Götter weiten Platz.

Grassmann

Zu grosser Macht und Herrschaft bist du, Indra, geboren als der Lebenden Gebieter; Du stiessest fort das Volk, das uns befeindet, und schafftest auch den Göttern weite Freiheit.

Elizarenkova

О Индра, ты родился для прекрасной власти,
Для силы, о бык народов.
Ты оттолкнул прочь враждующий (с нами) народ,
Ты создал богам широкий простор.

अधिमन्त्रम् (VC)
  • इन्द्र:
  • जयः
  • विराट्त्रिष्टुप्
  • धैवतः
ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (चर्षणीनाम्) मनुष्यों के मध्य (वृषभ) वृषभ के समान बलवान् या सुखवर्षक (इन्द्र)राजन्! तू (क्षत्रम्-वामम्) क्षत के त्राण करानेवाले वननीय (ओजः) बल को (अभि) अभिलक्षित करके (अजायथाः)प्रसिद्धहै (अमित्रयन्तं जनम्) शत्रुता करते हुए मनुष्य को (अपानुदः) नष्ट कर (देवेभ्यः) दिव्य गुणवाले तथा धन ज्ञान देनेवालों के लिए (उरु लोकम्-अकृणोः) विस्तृत दर्शनीय सुखस्थान को सम्पादित कर बना ॥३॥

ब्रह्ममुनि - भावार्थः

भावार्थभाषाः - राजा को मनुष्यों में बलवान्, उनको सुख देनेवाला, आघात से बचानेवाला, धन ज्ञान देनेवालों के लिए सुखपूर्ण स्थान करनेवाला और शत्रुओं को नष्ट करनेवाला होना चाहिये ॥३॥

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (चर्षणीनां वृषभ इन्द्र) मनुष्याणां मध्ये वृषभ इव बलवान् यद्वा मनुष्याणां सुखवर्षक राजन् ! त्वम् (क्षत्रं वामम्-ओजः-अभि-अजायथाः) प्रजानां क्षतस्य त्राणकरं वननीयं बलमभिलक्ष्य प्रसिद्धो भवसि (अमित्रयन्तं जनम्-अपानुदः) शत्रूयन्तं जनमपताडय नाशय (देवेभ्यः-उरु लोकम्-अकृणोः) दिव्यगुणवद्भ्यो दातृभ्यश्च विस्तीर्णं दर्शनीय सुखस्थानं कुरु-सम्पादय ॥३॥

याज्या
भास्करोक्त-विनियोगः

14याज्याविकल्पः - मृगो नेति त्रिष्टुप् ।

विश्वास-प्रस्तुतिः ...{Loading}...

मृ॒गो न भी॒मᳵ कु॑च॒रो गि॑रि॒ष्ठाᳶ
प॑रा॒वतः॒ [49] आ ज॑गामा॒ पर॑स्याः ।
सृ॒कꣳ+++(←सृ|सृक्)+++ स॒ꣳ॒शाय॑ प॒विम् इ॑न्द्र ति॒ग्मव्ँ
वि शत्रू᳚न् ताढि॒ वि मृधो॑+++(=योद्धॄन्)+++ नुदस्व

सर्वाष् टीकाः ...{Loading}...
Keith

Like a dread beast, evil, roaming the mountains, He hath come from the furthest place [4];
Sharpening thy lance, thy sharp edge, O Indra,
Smite the foes, drive away the enemy.

मूलम्

मृ॒गो न भी॒मᳵ कु॑च॒रो गि॑रि॒ष्ठाᳶ प॑रा॒वतः॒ [49] आ ज॑गामा॒ पर॑स्याः ।
सृ॒कꣳ स॒ꣳ॒शाय॑ प॒विमि॑न्द्र ति॒ग्मव्ँवि शत्रू᳚न्ताढि॒ वि मृधो॑ नुदस्व ॥

भट्टभास्कर-टीका

मृगो न मृग इव भीमः बिभेत्यस्मादिति भीमः । ‘भीमादयोऽपादाने’ । भयहेतुः व्याघ्रस्सिंहो वा ।
कुचरः कुत्सितं चरति । पचाद्यच् । हिंस्रस्वभावः ।
गिरिष्ठाः पर्वतवासी स इव शत्रून् ताडय ।
यद्वा - गिरिर् मेघः गजो वा, तत्स्थः । सोर्जस् ।
परस्याः परावतः महतो दूराद्

आजगाम आगच्छति यो भृत्यं रक्षितुम् । पुरुषव्यत्ययो वा, आजगामागच्छसि । ‘उपसर्गाच्छन्दसि धात्वर्थे’ इति वतिः ।
आख्यातस्य सांहितिको दीर्घश्छान्दसः ।

त्वम् इत्थमागत्य हे इन्द्र सृकं परशरीरादिषु सराशीलं तिग्मं प्राग् एव तीक्षणं पविं वज्रं संशाय निशिती-कृत्य तेनातितीक्ष्णेन शत्रून् विताढि विविधं ताडय । ताडयतेर् लोटि शपो लुक्, ‘छन्दस्युभयथा’ इत्यार्धधातुकत्वाण्णिलोपः । मृधो योद्धॄंश् च विनुदस्व विविधं नुद विनाशय ॥

याज्या
भास्करोक्त-विनियोगः

15अतश्च विकल्पः - वि शत्रूनित्यनुष्टुप् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

वि शत्रू॒न् वि मृधो॑ नुद॒
वि वृ॒त्रस्य॒ हनू॑ रुज ।
वि म॒न्युम् इ॑न्द्र भामि॒तो॑
ऽमित्र॑स्याभि॒दास॑तः ॥

सर्वाष् टीकाः ...{Loading}...
Keith

Drive away the foe, the enemy,
Smash the jaws of Vrtra;
In rage do thou avert the anger
Of him who is hostile to us.

मूलम्

वि शत्रू॒न्॒ वि मृधो॑ नुद॒ वि वृ॒त्रस्य॒ हनू॑ रुज ।
वि म॒न्युमि॑न्द्र भामि॒तो॑ऽमित्र॑स्याभि॒दास॑तः ॥

भट्टभास्कर-टीका

शत्रून् विविधं नाशय । मृधश्च योद्धॄन्विनुद विशेषतो नाशय । वृत्रस्यासुरस्य हनू विरुज विभिन्धि । वृत्रस्य वा मेघस्य हनुस्थानीये पार्श्वे विरुज विदारय वर्षार्थं याभ्यां वर्षन्ति मेघाः । हे इन्द्र अस्मानभिदासतः उपक्षयतः अमित्रस्य शत्रोर्मन्युं क्रोधं विनुद विनाशय भामितः अमित्रविषये क्रुद्धस्त्वम् ॥

त्रातृयागे
पुरोनुवाक्या
भास्करोक्त-विनियोगः

16 ‘इन्द्राय त्रात्रे पुरोडाशमेकादशकपालं निर्वपेद्बद्धो वा परियत्तो वा’ इत्यस्य पुरोनुवाक्या - त्रातारमिन्द्रमिति त्रिष्टुप् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

त्रा॒तार॒म् इन्द्र॑म् अवि॒तार॒म् इन्द्र॒ꣳ॒
हवे॑हवे सु॒हव॒ꣳ॒ शूर॒म् इन्द्र᳚म् ।
हु॒वे नु श॒क्रम् पु॑रुहू॒तम् इन्द्रꣵ॑
स्व॒स्ति नो॑ म॒घवा॑ धा॒त्व् इन्द्रः॑ ॥

सर्वाष् टीकाः ...{Loading}...
Keith

The guardian Indra, the helper Indra,
The hero ready to hear at every call, Indra,
I invoke the strong one, invoked of many, Indra;
May Indra in his bounty bestow on us prosperity

मूलम्

त्रा॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्र॒ꣳ॒ हवे॑हवे सु॒हव॒ꣳ॒ शूर॒मिन्द्र᳚म् ।
हु॒वे नु श॒क्रम्पु॑रुहू॒तमिन्द्रꣵ॑ स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विन्द्रः॑ ॥

भट्टभास्कर-टीका

इदि परमैश्वर्ये, इन्द्रः । ऐश्वर्यहेतून्बहून्दर्शयति - त्रातारमवितारं देवानाम् ; ‘तस्मादिन्द्रव्यपदेशभाजं अवितारं सर्वेषामपि तर्पयितारं इन्द्रं इतोपीन्द्रव्पदेशभाजम्, हवेहवे सुहवं सर्वेष्वाह्वानेषु सुखेनाह्वातव्यं निर्भयैः । ‘भावेनुपसर्गस्य’ इत्यप्सम्प्रसारणं च, ‘बहुलं छन्दसि’ इति सम्प्रसारणे आकारान्तत्वाभावात्खलेव भतति । शूरं महाबलं सर्वजेतारं तथाप्याहूतमात्र एवागच्छन्तं इन्द्रं इतोपीन्द्रशब्दाभिधेयं शक्रं सर्वार्थसाधनशक्तं पुरुहूतं बहुभिर्यजमानैराहूतं अतोप्यासादितेन्द्रत्वं देवेश्वरं हुवे आह्वयामि । शपो लुक्, ‘पूर्ववत्सम्प्रसारणम् । नु इति पादपूरणे । स मघवाप्रशस्तैर्धनैः अन्नादिभिर्हविरादिभिश्च तद्वान् अतश्चेन्द्रपदाभिधानार्हः नोस्मभ्यं स्वस्ति अविनाशं धातु ददातु । शपो लुक् । ‘मघवा बहुलम्’ इति निपात्यते । ‘इत्थम्भूतेन कृतमिति च’ इति पुरुहूतशब्दोन्तोदात्तः । यद्वा - पुरुषु स्थानेषु दूतः पुरुहूतः । ‘तृतीया कर्मणि’ इति प्राप्त्यभावात् कृदुत्तरपदप्रकृतिस्वरत्वमेव निपात्यते । अत्र पुनःपुनः इन्द्रोक्तिरस्माकं सर्वार्थेषु त्वमेव शरणं नान्य इत्यादरसूचनार्था ॥

याज्या
भास्करोक्त-विनियोगः

17तत्रैव याज्या - मा ते अस्यामिति त्रिष्टुप् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

मा ते॑ अ॒स्याम् [50] सहसाव॒न्+++(←सहः)+++
परि॑ष्टाव्+++(=परितः)+++ अ॒घाय॑ भूम हरिवᳶ, परा॒दै+++(=परादातुम्)+++ ।
त्राय॑स्व नो ऽवृ॒केभि॒र् वरू॑थै॒स्+++(=गृहैः)+++
तव॑ प्रि॒यास॑स् सू॒रिषु॑ स्याम

सर्वाष् टीकाः ...{Loading}...
Keith

May we not [5], O strong one, in this distress,
Be handed over to evil, O lord of the ways;
Guard us with true protection;
May we be dear to you among the princes.

मूलम्

मा ते॑ अ॒स्याम् [50] सहसाव॒न्परि॑ष्टाव॒घाय॑ भूम हरिवᳶ परा॒दै ।
त्राय॑स्व नोऽवृ॒केभि॒र्वरू॑थै॒स्तव॑ प्रि॒यास॑स्सू॒रिषु॑ स्याम ॥

भट्टभास्कर-टीका

हे सहसावन् बलवन् इन्द्र । सह एव सहसं बलं तद्वान् ।
‘अन्येषामपि दृश्यते’ इति दीर्घत्वम् । यद्वा - अवतु-प्रत्ययश् छान्दसः।

ते तवास्यां परिष्टौ परितस् सर्वतस् सर्वस्याम् इष्टौ ।
छान्दसं ह्रस्वत्वम्, शकन्ध्वादित्वाद्वा पररूपत्वम् ।

अघाय पापाय कर्म-वैगुण्य-लक्षणाय मा भूम विगुणकारिणो न भवेम ; सर्वेणापि प्रकारेणाविगुणो यज्ञोस्त्विति यावत् ।
हे हरिवः हरिवन् हरिभिर्हयै स्तद्वान् । ‘मतुवसोः’ इति रुत्वम् ।

परादै परदानाय च मा भूम प्रत्याख्यानाय । अन्येभ्यो दानं परादाः । ‘क्विप्च’ इति क्विप् । चतुर्थ्येकवचने आकारलोपाभावश्छान्दसः ।
यद्वा - तुमर्थे कैप्रत्ययः, यथा - ‘प्रयै’ इति ।
परादातुं च वयं मा भूम कदापि त्वया त्याज्या मा भूमेत्यर्थः ।

तस्मान् नो ऽस्मान् त्रायस्व रक्ष अवृकेभिः अवृकैश् चोरादि-हिंसक-रहितैः वरूथैर् गुप्तियुक्तैर् परदानाय ; ईदृशगृहवासिनः कृत्वा त्रायस्वेति । ‘नञ्सुऋभ्याम्’ इत्यवृकशब्दोन्तोदात्तः ।

किम्बहुना - सूरिषु मेधाविषु मध्ये वयम् एव तव प्रियासः प्रियास् स्याम भवेम । आज्जसेरसुक् । ‘युष्मदस्मदोर्ङसि’ इति तवशब्द आद्युदात्तः ॥

अर्काश्वमेधवद्यागे
पुरोनुवाक्या
भास्करोक्त-विनियोगः

18’इन्द्रायार्काश्वमेधवते पुरोडाशमेकादशकपालं निर्वपेद्यं महायज्ञो नोपनमेत्’ इत्यस्य पुरोनुवाक्या - अनवस्त इति त्रिष्टुप् ॥

०४ अनवस्ते रथमश्वाय ...{Loading}...

अन॑वस् ते॒ रथ॒म् अश्वा॑य तक्ष॒न्
त्वष्टा॒ वज्रं॑ पुरुहूत द्यु॒मन्त॑म् ।
ब्र॒ह्माण॒ इन्द्रं॑ म॒हय॑न्तो अ॒र्कैर्
अव॑र्धय॒न्न् अह॑ये॒ हन्त॒वा उ॑ ॥

004 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - इन्द्रः
  • ऋषिः - अवस्युरात्रेयः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

अ꣡नवस् ते र꣡थम् अ꣡श्वाय तक्षन्
त्व꣡ष्टा व꣡ज्रम् पुरुहूत द्युम꣡न्तम्
ब्रह्मा꣡ण इ꣡न्द्रम् मह꣡यन्तो अर्कइ꣡र्
अ꣡वर्धयन्न् अ꣡हये ह꣡न्तवा꣡ उ

Vedaweb annotation
Strata

Normal

Pāda-label

genre M
genre M
genre M
genre M

Morph

ánavaḥ ← ánu- (nominal stem)
{case:NOM, gender:M, number:PL}

áśvāya ← áśva- (nominal stem)
{case:DAT, gender:M, number:SG}

rátham ← rátha- (nominal stem)
{case:ACC, gender:M, number:SG}

takṣan ← √takṣ- (root)
{number:PL, person:3, mood:INJ, tense:AOR, voice:ACT}

te ← tvám (pronoun)
{case:DAT, number:SG}

dyumántam ← dyumánt- (nominal stem)
{case:ACC, gender:M, number:SG}

puruhūta ← puruhūtá- (nominal stem)
{case:VOC, gender:M, number:SG}

tváṣṭā ← tváṣṭar- (nominal stem)
{case:NOM, gender:M, number:SG}

vájram ← vájra- (nominal stem)
{case:ACC, gender:M, number:SG}

arkaíḥ ← arká- (nominal stem)
{case:INS, gender:M, number:PL}

brahmā́ṇaḥ ← brahmán- (nominal stem)
{case:NOM, gender:M, number:PL}

índram ← índra- (nominal stem)
{case:ACC, gender:M, number:SG}

maháyantaḥ ← √mahay- (root)
{case:NOM, gender:M, number:PL, tense:PRS, voice:ACT}

áhaye ← áhi- (nominal stem)
{case:DAT, gender:M, number:SG}

ávardhayan ← √vr̥dh- (root)
{number:PL, person:3, mood:IND, tense:IPRF, voice:ACT}

hántavaí ← √han- (root)
{case:DAT, number:SG}

u ← u (invariable)
{}

पद-पाठः

अन॑वः । ते॒ । रथ॑म् । अश्वा॑य । त॒क्ष॒न् । त्वष्टा॑ । वज्र॑म् । पु॒रु॒ऽहू॒त॒ । द्यु॒ऽमन्त॑म् ।
ब्र॒ह्माणः॑ । इन्द्र॑म् । म॒हय॑न्तः । अ॒र्कैः । अव॑र्धयन् । अह॑ये । हन्त॒वै । ऊं॒ इति॑ ॥

Hellwig Grammar
  • anavasanavaḥanu
  • [noun], nominative, plural, masculine
  • “anu; Anu.”

  • tetvad
  • [noun], dative, singular
  • “you.”

  • rathamratha
  • [noun], accusative, singular, masculine
  • “chariot; warrior; ratha [word]; Dalbergia oojeinensis; rattan.”

  • aśvāyaaśva
  • [noun], dative, singular, masculine
  • “horse; aśva [word]; Aśva; stallion.”

  • takṣantakṣ
  • [verb], plural, Present injunctive
  • “produce; shape; fashion; chisel; invent.”

  • tvaṣṭātvaṣṭṛ
  • [noun], nominative, singular, masculine
  • “Tvaṣṭṛ; Viśvakarman; sun.”

  • vajramvajra
  • [noun], accusative, singular, masculine
  • “vajra; Vajra; vajra; vajra; lightning; abhra; vajramūṣā; diamond; vajra [word]; vajrakapāṭa; vajra; vaikrānta.”

  • puruhūta
  • [noun], vocative, singular, masculine
  • “Indra; Vishnu.”

  • dyumantamdyumat
  • [noun], accusative, singular, masculine
  • “bright; brilliant; brilliant; loud.”

  • brahmāṇabrahmāṇaḥbrahman
  • [noun], nominative, plural, masculine
  • “Brahma; Brahmin; dhak; Brahman; brahman [word]; Brahman; Brahmin; Brahmapurāṇa; Vishnu; Brihaspati.”

  • indramindra
  • [noun], accusative, singular, masculine
  • “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”

  • mahayantomahayantaḥmahay√mah
  • [verb noun], nominative, plural
  • “glorify.”

  • arkairarkaiḥarka
  • [noun], instrumental, plural, masculine
  • “Calotropis gigantea Beng.; sun; copper; Surya; hymn; twelve; fire; beam.”

  • avardhayannavardhayanvardhay√vṛdh
  • [verb], plural, Imperfect
  • “increase; strengthen; promote; rear; add; greet; laud.”

  • ahayeahi
  • [noun], dative, singular, masculine
  • “snake; lead; nāga; Nāga; ahi [word]; Vṛtra.”

  • hantavāhantavaihan
  • [verb noun]
  • “kill; cure; māray; remove; destroy; hit; injure; damage; destroy; paralyze; hurt; forge; beat; cut off; stop; overwhelm; kick; hunt; affect; strike; hammer; love; obstruct; shoot.”

  • u
  • [adverb]
  • “ukāra; besides; now; indeed; u.”

सायण-भाष्यम्

हे पुरुहूत बहुभिः आहूतेन्द्र ते त्वदीयं रथम् अश्वाय अश्वाभ्यां संयोगार्हम् अनवः । अनवो मनुष्याः । ऋभवः तक्षन् अतक्षन् अकुर्वन् । त्वष्टा च त्वदीयं वज्रं द्युमन्तं दीप्तिमन्तम् अकरोत् । अपि च महयन्तः इन्द्रं पूजयन्तः ब्रह्माणः अङ्गिरसः परिवृढा मरुतो वा अहये अहिं वृत्रं हन्तवै हन्तुम् अर्कैः स्तोत्रैः अवर्धयन् वर्धितवन्तः ॥

भट्टभास्कर-टीका

हे पुरुहूत बहुभिर् आहूत इन्द्र ते तव रथम् अनवो मनुष्यास् तक्षन् तक्षन्तु संस्कुर्वन्तु । लङ् लोडर्थे, अडभावश्छान्दसः ।

अश्वायाश्वं योक्तुं यथा योग्यो भवति तथा संस्कुर्वन्तु ।
यद्वा - अश्वाय व्याप्तिमते तुभ्यं यथा पर्याप्तो भवति त्वष्टा देवानां शिल्पी वज्रं तक्षतु तीक्ष्णीकरोतु । कीदृशम् द्युमन्तं दीप्तिमन्तम् ।

किञ्च - ब्रह्माणः ब्राह्मणाश्च त्वाम् इन्द्रम् ईश्वरं अर्कैर् मन्त्रैः हविर् लक्षणैर् अन्नैर् वा महयन्तः पूजयन्तः अवर्धयन् वर्धयन्तु यशसा ।

किमर्थं ? अहये अघाय अहिंसनाय आगत्य हन्तीत्य् अहिस् सर्पादिः । ‘आङि शृहनिभ्यां ह्वस्वश्च’ इतीण्प्रत्ययः । कर्मणि चतुर्थी । हन्तवै हन्तुम् । ‘तुमर्थे सेसेन्’ इति तवैप्रत्ययः । ‘अन्तश्च तवै युगपत्’ इत्याद्यन्तयोरुदात्तत्वम् । उः पादपूरणे । त्वं चास्माकं महायज्ञमुपनयेति ॥

Wilson
English translation:

“The Ṛbhus have fabricated your car, Indra, the invoked of many, adapted to its horses; Tvaṣṭā (had made) your radiant thunderbolt; the venerable (Aṅgirasas), praising Indra with hymns, have given him vigour for the destruction of Ahi.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

The Ṛbhus: anavaḥ is the text, explained manuṣyaḥ and applied to ṛbhavaḥ; the venerable aṅgirasas: brāhmaṇāḥ, brāhmaṇas is the text, explained as aṅgirasaḥ

Jamison Brereton

The Anu people fashioned a chariot for your horse; Tvaṣṭar (fashioned) the brilliant mace, o much invoked one.
The formulators, magnifying Indra with their chants, strengthened him to smash the serpent.

Jamison Brereton Notes

The major problem in this vs. is the identity and syntactic affiliation of the gen. pl. eṣām. The standard opinion, found in Geldner, Scarlatta (100), and Witzel Gotō, takes it as referring to the gods and construed with svadháyā. There are several arguments against this. First, the gods are never mentioned or even alluded to elsewhere in the hymn (though goddess(es) are found in 9c and 10a). Second, though svadháyā √mad is a remarkably common locution (I.64.4, 108.12, 154.4; III.4.7=7.8; VII.47.3; X.14.3, 7, 15.4, 124.8), svadháyā never has a dependent gen. in those passages. The standard opinion is also hard-pressed to make sense out of the phrase. Geldner takes svadhā́- here as ‘Lebenselement’ and further glosses this as water, but even if “reveling in the Lebenselement/water of the gods” were a possible tr. of this phrase, it is a notion that seems foreign to the Vṛtra myth. Scarlatta and Witzel Gotō have a more reasonable interpr. – that Vṛtra is reveling in what actually belongs by nature to the gods, that is, as Witzel Gotō say in their n., “Der Dämon usurpiert die Natur der Götter.” But this still requires conjuring up the gods out of thin air and assuming that the audience could do so too, on the basis of an unemphatic, unaccented gen. pl. pronoun. And again the image produced is not a standard part of the Vṛtra myth.

My solution starts, appropriately, by seeking a referent in the context; dānavásya in the 2nd hemistich seems a reasonable choice. Although dānavá- never appears in the plural in the RV, this stem (related to dā́nu-, the name of Vṛtra’s mother, which I consider a backformation from the demonic ethnonym; see comm. ad I.32.9) names “eine Dämonen-Klasse,” as Mayrhofer remarks (EWA s.v. dā́nu-), and fluctuation between sg. and pl. can happen in such cases (as with the Maruts, plural, versus the Marut flock, singular). The pl. is found in the AV (AVŚ IV.24.2 [with vs. 1 referring to Indra as vṛtrahán-), X.6.10; AVP IV.39.3 [≅AVŚ IV.24.2], VII.12.8, XVI.43.2) and elsewhere in early Vedic as well as later (esp. epic) Skt.;, and the corresponding Avestan dānauua-, also the name of an inimical group, is found in the pl. in Yt. 5.73 and 13.37-38. In the latter it is associated with vǝrǝϑra- (vǝrǝϑrǝm dānunąm). It therefore seems likely that even in the RV dānavá- is not simply a designation of Vṛtra but of the class of beings to which he belongs, and the absence of the plural in the RV is either due to accident or a desire to concentrate on the arch-Dānava, Vṛtra. The gen. here may be construed either with t(i)yáṃ cid (“this one of theirs”) or be a free-floating indication of appurtenance, as the published translation takes it.

Or indeed, because eṣām is in (modified) Wackernagel’s position, it could have originated with any of the descriptors of Vṛtra found later in the verse.

With svadháyā freed from its supposed genitive dependent, the phrase svadháyā mádantam now makes sense in a Vṛtra context. He is “drunk on his own power” on the basis of his faulty assessment of this power presented in 3c. The locution recalls a similar one in the great Indra-Vṛtra hymn I.32, where in 6a Vṛtra is described as ayoddhéva durmádaḥ “like a non-warrior badly drunk” (lit. ‘having bad intoxication’), foolishly challenging a far more powerful opponent. (I use ‘drunk’ in both instances, instead of our more usual ‘exhilarated’, because it better captures in English the state of mind of the one so affected.) The sense of vṛ́ṣa-prabharmā is secured by 5c prábhṛtā mádasya “at the proffering of the invigorating (soma)” – hence, as Grassmann takes it (sim. Witzel Gotō, Scarlatta, and me), “dem der kräftige (Soma) vorgesetzt ist.” This also makes sense in context – Indra needs to receive the soma before smashing Vṛtra – and is reinforced by the usual sense of the lexeme prá √bhṛ ‘bring forward, present’. However, Geldner renders it “wie ein Bulle angreifend (?),” and I was tempted somewhat in this direction, to ‘having the bearing/deportment of a bull’; prá √bhṛ can, esp. in the middle, mean ‘display, present oneself’. I think both possibilities are latent in this word, and we can view the anchoring 5c prábhṛtā mádasya as another example of poetic repair – or perhaps a poetic thumb on the scales, pressing the choice of one of the options over the other. It is then itself somewhat undercut by 7c vájrasya prábhṛtau “at the proffering of the mace.” In c note the echo … -prabharmā … bhā́maṃ.

The last word of this vs. is śúṣṇam. Generally, of course, this is the name of a different opponent of Indra’s, and a number of tr. take it so here. But I think it has its etymological sense ‘snorter’ (√śvas ‘snort’; cf. EWA s.v.). Our poet is once again toying with us: withholding the real name of the opponent in this hymn, Vṛtra, he is falsely offering a different possibility here.

Griffith

Anus have wrought a chariot for thy Courser, and Tvastar, Much-invoked! thy bolt that glitters.
The Brahmans with their songs exalting Indra increased his strength that he might slaughter Ahi.

Keith

The Anus have wrought a chariot for thy steed;
Tvastr a glorious bolt, O thou invoked of many;
The Brahmans magnifying Indra with their praises
Have strengthened him for the slaying of the serpent.

Geldner

Die Anu´s zimmerten dir für das Roß den Wagen; Tvastri die glänzende Keule, du Vielgerufener. Die erbaulich Redenden feierten Indra mit Lobgesängen; sie bestärkten ihn, den Drachen zu erlegen.

Grassmann

Die Menschen machten für dein Ross den Wagen Tvaschtar den lichten Blitz, o vielgerufner, Die Priester durch Gesänge ihn erfreuend verliehn ihm Kraft, die Schlange zu erschlagen.

Elizarenkova

Ану смастерили тебе колесницу для коня,
Тваштар – сверкающую ваджру, о многопризываемый.
Брахманы, возвеличивающие Индру песнопениями,
Усилили (его) для убийства змея.

अधिमन्त्रम् (VC)
  • इन्द्र:
  • अमहीयुः
  • निचृत्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर उसी विषय को कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (पुरुहूत) बहुतों से स्तुति किये गये राजन् ! जो (अनवः) मनुष्य (ते) आपके (अश्वाय) शीघ्र गमन के लिये (रथम्) वाहन को (तक्षन्) रचें और (त्वष्टा) सब प्रकार से विद्या से प्रदीप्तजन (द्युमन्तम्) प्रकाशयुक्त (वज्रम्) शस्त्र और अस्त्र के समूह को गिराता है और (महयन्तः) प्रशंसा करते हुए (ब्रह्माणः) चारों वेदों के जाननेवाले विद्वान् (अर्कैः) सत्कार के अत्यन्त सिद्ध करनेवाले विचारों वचनों वा कर्मों से आप (इन्द्रम्) अखण्ड ऐश्वर्य्ययुक्त राजा की (अवर्धयन्) वृद्धि करते हैं और (अहये) मेघ के लिये (हन्तवै) नाश करने की वृद्धि करते हैं, उनका (उ) तर्कपूर्वक आप निरन्तर सत्कार करिये ॥४॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - राजाओं की योग्यता है कि जो अन्तःकरण से राज्य की उन्नति करने की इच्छा करें, वे सदा ही सत्कार करने योग्य हैं ॥४॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे पुरुहूत राजन् ! येऽनवस्तेऽश्वाय रथं तक्षन् त्वष्टा द्युमन्तं वज्रं निपातयति महयन्तो ब्रह्माणोऽर्कैस्त्वामिन्द्रमवर्धयन्नहये हन्तवैऽवर्धयंस्तानु त्वं सततं सत्कुरु ॥४॥

दयानन्द-सरस्वती (हि) - विषयः

पुनस्तमेव विषयमाह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (अनवः) मनुष्याः। अनव इति मनुष्यनामसु पठितम्। (निघं०२.३) (ते) तव (रथम्) (अश्वाय) सद्योगमनाय (तक्षन्) रचयन्तु (त्वष्टा) सर्वतो विद्यया प्रदीप्तः (वज्रम्) शस्त्रास्त्रसमूहम् (पुरुहूत) बहुभिः स्तुत (द्युमन्तम्) (ब्रह्माणः) चतुर्वेदविदः (इन्द्रम्) अखण्डैश्वर्यं राजानम् (महयन्तः) पूजयन्तः (अर्कैः) सत्कारसाधकतमैर्विचारैर्वचनैः कर्मभिर्वा (अवर्धयन्) वर्धयन्ति (अहये) मेघाय (हन्तवै) हन्तुम् (उ) वितर्के ॥४॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - राज्ञां योग्यतास्ति येऽन्तःकरणेन राज्योन्नतिं कर्त्तुमिच्छेयुस्ते राज्ञा सदैव माननीयाः ॥४॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - जे अन्तकरणापासून राजाची उन्नती करण्याची इच्छा बाळगतात त्यांचा राजाने सदैव सत्कार करावा. ॥ ४ ॥

याज्या
भास्करोक्त-विनियोगः

19तत्रैव याज्या - वृष्ण इति त्रिष्टुप् ॥

इति श्रीभट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये प्रथमे काण्डे षष्ठे प्रपाठके द्वादशोनुवाकः ॥ समाप्तश्च प्रपाठकः ॥

०५ वृष्णे यत्ते ...{Loading}...

वृष्णे॒ यत् ते॒ वृष॑णो+++(→मरुतः, ग्रावाणः)+++ अ॒र्कम् अर्चा॒न्
इन्द्र॒ ग्रावा॑णो॒+++(→मेघाः)+++ अदि॑तिः स॒जोषाः॑ ।
अ॒न॒श्वासो॒ ये प॒वयो॑+++(=नेमयः, वज्राणि)+++ ऽर॒था
इन्द्रे॑षिता अ॒भ्यव॑र्तन्त॒ दस्यू॑न् ॥

005 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - इन्द्रः
  • ऋषिः - अवस्युरात्रेयः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

वृ꣡ष्णे य꣡त् ते वृ꣡षणो अर्क꣡म् अ꣡र्चान्
इ꣡न्द्र ग्रा꣡वाणो अ꣡दितिः सजो꣡षाः
अनश्वा꣡सो ये꣡ पव꣡यो अरथा꣡
इ꣡न्द्रेषिता अभ्य् अ꣡वर्तन्त द꣡स्यून्

Vedaweb annotation
Strata

Normal

Pāda-label

genre M
genre M
genre M
genre M

Morph

árcān ← √r̥c- (root)
{number:PL, person:3, mood:SBJV, tense:PRS, voice:ACT}

arkám ← arká- (nominal stem)
{case:ACC, gender:M, number:SG}

te ← tvám (pronoun)
{case:DAT, number:SG}

vŕ̥ṣaṇaḥ ← vŕ̥ṣan- (nominal stem)
{case:NOM, gender:M, number:PL}

vŕ̥ṣṇe ← vŕ̥ṣan- (nominal stem)
{case:DAT, gender:M, number:SG}

yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}

áditiḥ ← áditi- (nominal stem)
{case:NOM, gender:F, number:SG}

grā́vāṇaḥ ← grā́van- (nominal stem)
{case:NOM, gender:M, number:PL}

índra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}

sajóṣāḥ ← sajóṣa- (nominal stem)
{case:NOM, gender:M, number:PL}

anaśvā́saḥ ← anaśvá- (nominal stem)
{case:NOM, gender:M, number:PL}

arathā́ḥ ← arathá- (nominal stem)
{case:NOM, gender:M, number:PL}

paváyaḥ ← paví- (nominal stem)
{case:NOM, gender:M, number:PL}

yé ← yá- (pronoun)
{}

abhí ← abhí (invariable)
{}

ávartanta ← √vr̥t- (root)
{number:PL, person:3, mood:IND, tense:IPRF, voice:MED}

dásyūn ← dásyu- (nominal stem)
{case:ACC, gender:M, number:PL}

índreṣitāḥ ← índreṣita- (nominal stem)
{case:NOM, gender:M, number:PL}

पद-पाठः

वृष्णे॑ । यत् । ते॒ । वृष॑णः । अ॒र्कम् । अर्चा॑न् । इन्द्र॑ । ग्रावा॑णः । अदि॑तिः । स॒ऽजोषाः॑ ।
अ॒न॒श्वासः॑ । ये । प॒वयः॑ । अ॒र॒थाः । इन्द्र॑ऽइषिताः । अ॒भि । अव॑र्तन्त । दस्यू॑न् ॥

Hellwig Grammar
  • vṛṣṇevṛṣan
  • [noun], dative, singular, masculine
  • “bull; Indra; stallion; Vṛṣan; man.”

  • yat
  • [adverb]
  • “once [when]; because; that; if; how.”

  • tetvad
  • [noun], dative, singular
  • “you.”

  • vṛṣaṇovṛṣaṇaḥvṛṣan
  • [noun], nominative, plural, masculine
  • “bull; Indra; stallion; Vṛṣan; man.”

  • arkamarka
  • [noun], accusative, singular, masculine
  • “Calotropis gigantea Beng.; sun; copper; Surya; hymn; twelve; fire; beam.”

  • arcānarc
  • [verb], plural, Present conjunctive (subjunctive)
  • “sing; worship; honor; praise; welcome.”

  • indra
  • [noun], vocative, singular, masculine
  • “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”

  • grāvāṇogrāvāṇaḥgrāvan
  • [noun], nominative, plural, masculine
  • “stone; millstone; grindstone; mountain.”

  • aditiḥaditi
  • [noun], nominative, singular, feminine
  • “Aditi; aditi [word].”

  • sajoṣāḥsajoṣas
  • [noun], nominative, singular, feminine
  • “consentaneous; combined; associated; united.”

  • anaśvāsoan
  • [adverb]
  • “not.”

  • anaśvāsoaśvāsaḥaśva
  • [noun], nominative, plural, masculine
  • “horse; aśva [word]; Aśva; stallion.”

  • yeyad
  • [noun], nominative, plural, masculine
  • “who; which; yat [pronoun].”

  • pavayopavayaḥpavi
  • [noun], nominative, plural, masculine
  • “vajra; tire; rim.”

  • ‘rathāa
  • [adverb]
  • “not; akāra; a [taddhita]; a [word]; a; a.”

  • ‘rathārathāḥratha
  • [noun], nominative, plural, masculine
  • “chariot; warrior; ratha [word]; Dalbergia oojeinensis; rattan.”

  • indreṣitāindra
  • [noun], masculine
  • “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”

  • indreṣitāiṣitāḥiṣay√iṣ
  • [verb noun], nominative, plural

  • abhyabhīabhi
  • [adverb]
  • “towards; on.”

  • avartantavṛt
  • [verb], plural, Imperfect
  • “behave; happen; exist; return; dwell; die; roll; continue; act; exist; feed on; issue; move; travel; proceed; turn; situate; drive; account for; begin; do; inhere; revolve.”

  • dasyūndasyu
  • [noun], accusative, plural, masculine
  • “savage; outcast; mugger.”

सायण-भाष्यम्

हे इन्द्र यत् यदा वृषणः सेचनसमर्था मरुतः वृष्णे कामानां वर्षित्रे ते तुभ्यम् अर्कं स्तोत्रम् अर्चान् अस्तुवन् अकुर्वन्नित्यर्थः । तदा अदितिः अदीनाः ॥ वचनव्यत्ययः ॥ ग्रावाणः अभिषवपाषाणाः सजोषाः संगता बभूवुरिति शेषः । अनश्वासः अश्ववर्जिताः अरथाः रथहीनाः इन्द्रेषिताः इन्द्रेण प्रेषिताः पवयः पवमाना गच्छन्तः ये मरुतः दस्यून् शत्रून् अभ्यवर्तन्त अभिभूतान् कुर्वन्तो वर्तन्ते स्म ते मरुतोऽर्चानिति संबन्धः ॥ ॥ २९ ॥

भट्टभास्कर-टीका

हे इन्द्र ते तुभ्यं वृष्णे वर्षित्रे अभिमतदात्रे । षष्ठ्यर्थे चतुर्थी । तव वर्षितुः अर्कम् अर्चनीयमाज्ञां अर्चनीयं वा ते तव यागमर्चानर्चयन्ति पूजयन्ति । लेट्याडागमः ।

के ? वृषणः ग्राव्णः वर्षितारो मेघाः वृष्टिं कुर्वन्तस्तवार्कमर्चयन्ति मेघा इत्यर्थः । ‘वा षपूर्वस्य निगमे’ इति दीर्घाभावः । अदितिः पृथिवी च सजोषाः समानप्रीतिः त्वया तैर् वा मेघैरानुकूल्यं भजमाना सस्याद्युत्पादयतस्तव कर्मार्कम् अर्चयति । यद् यदा एवमेते कुर्वन्ति, तदानीं दुष्टात्मानो दस्यवोपि त्वयैव हन्तव्या इति तत्प्रार्थयते - अनश्वासः अश्वरहिताः । ‘आज्जसेरसुक्’ अरथाः रथरहिताः अश्वरथमनपेक्षमाणाः । ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । ये पवयस् तवायुधविशेषाः इन्द्रेषितास् सर्वदेन्द्रेणैव प्रेषिताः अन्येन प्रेषितुम् अशक्याः ; ते दस्यून् अभ्यवर्तन्त दस्यूनभिवर्तन्तां आभिमुख्येन हन्तुं वर्तन्ताम् । स्वरणादिद्वारा अस्मदुपक्षपयितारो दस्यवः । तानभिभूय पराजितान्कृत्वा सर्वदाऽस्मान्रक्षन्तो वर्तन्तामिति भावः । छान्दसो लङ् । एवं सर्वस्य लोकस्य रक्षको महात्मा त्वम् ; अतोस्माकमपि महायज्ञमुपनयेति ॥

Wilson
English translation:

“When the Maruts, the showerers (of benefits), glorify you, Indra, the showerer (of desires), with praises, and the exulting stones delight (to bruise the Soma), then, without horses, without chariots, they, the purifying (Maruts), dispatched by Indra, have overcome the Dasyus.”

Jamison Brereton

When for you the bull, o Indra, the bulls and the pressing stones will chant a chant, with Aditi in concord—
the (pressing stones like) wheel-rims which, (even) without horses,
without chariots, but impelled by Indra, rolled over the Dasyus—

Jamison Brereton Notes

Unlike 4a where I separate the identically positioned enclitic gen. from the following instr., I do take asya here with krátubhiḥ, which, unlike svadháyā, is frequently found with a gen. With Geldner I think the referent is Indra (contra Witzel Gotō, who take it to be Vṛtra-Śuṣṇa).

I take níṣattam as proleptic, depicting Vṛtra’s position after the action of ní jaghāna in the immediately preceding pāda (4d). With Geldner I consider 5a essentially a continuation of 4d and supply the same verb.

In b I supply ‘thinking himself’ with amarmáṇaḥ on the basis of 3c and of the almost identical III.32.4cd … viveda, amarmáṇo mányamānasya márma. The verb in b, vidát, is accented because of the following íd (see Grassmann s.v. íd 5, though there are fewer clear examples than he presents, since many of them are also pāda-initial). The Indra-reference shifts from 3rd to 2nd between the first and second hemistich, but this is scarcely novel.

05-06 ...{Loading}...
Jamison Brereton Notes

Vs. 5 is syntactically problematic, in that it has two subordinate clauses, one marked by yád in pāda a and one marked by yé in pāda c, but no obvious main clause. The rel. cl. beginning in c must extend through d, which contains the accented imperfect ávartanta, but the extent of the yád clause is unclear. It must go as far as the end of pāda a because of the accented subjunctive árcān, but the status of b is in question. Since the vs. otherwise lacks a main clause, Geldner and Witzel Gotō make b the nominal main clause, e.g., Geldner “…, da waren die Presssteine, die Aditi einverstanden.” This is possible, but seems conceptually weak, and both Geldner and Witzel Gotō fail to render the subjunctive value of the verb in the yád clause – Geldner silently changing it into a preterite (“anstimmten”) and Witzel Gotō using a simple pres. (“singen”).

But I think the subjunctive should be taken seriously, esp. given its contrast with the impf. ávartanta in d. My solution is to assume the main clause is postponed till vs. 6, whose first pāda contains the familiar annunciatory pseudo-subjunctive prá … vocam “I shall proclaim.” Thus, vss. 5-6 depict a ritual situation in which the noise of the pressing stones is, as so often, configured as ritual speech (see, e.g., vs. 12c vádan grā́vā in this same hymn), to which the poet responds in vs. 6. I now think that vṛ́ṣaṇaḥ in pāda a is not a separate subject (“the bulls and the pressing stones” of the published translation), but instead qualifies the stones (“the bullish pressing stones”; for pressing stones as bulls, see, e.g., III.42.6, VI.44.20), and I would change the tr. to “When for you the bull, o Indra, the bullish pressing stones will chant a chant …” Sāyaṇa., cited approvingly by Geldner in n. 5a, identifies the bulls of pāda a as the Maruts, and Witzel Gotō also accept this identification, but again the subjunctive makes difficulties: the actions of the Maruts should not be prospective, but located in the mythic past (hence, presumably, Geldner’s switch to the preterite).

So the skeleton of the sentence spread over two vss. is “When the pressing stones will chant a chant to you, I will proclaim your deeds.” A few loose ends remain in vs. 5. The presence of Aditi in b at first takes one aback, but as Geldner points out (n. 5b), soma is said elsewhere to be prepared “in the lap of Aditi,” so her proximity to the pressing stones is a ritual given. I take áditiḥ sajóṣāḥ as a separate mini-constituent, with the nom. sg. of the -s-stem adjective serving for the fem. as well as the masc., as usual. The second hemistich detours into a conceit – involving an unexpressed comparison of the pressing stones with deadly wheel rims that have crushed the enemy; cf. a similar passage in X.27.6 ádhy ū nv èṣu vavṛtyuḥ “The wheel rims should now roll over them.” In part the conceit responds to the chariot-focused theme of this hymn, esp. the chariot conflict depicted in vs. 11; in part it highlights the pressing stones’ demon-killing power, found, e.g., in X.76.4.

The subjunctive vibhárā(ḥ) in the yád clause is potentially troublesome for my interpr. of árcān in 5a, for it seems to refer to past, cosmogonic deed(s) of Indra’s – the separation of the two world halves and the winning of water for mankind (two events not usually connected). This surprising usage of the subjunctive is noted by Delbrück (AiSyn 322: subjunctive where we expect the indicative of a narrative tense). Oldenberg is undisturbed by the subjunctive and points to 5a as similar, which is exactly what I would prefer to point away from; see my explanation of árcān above.

Hoffmann (244-45) classifies it as “Konjunktiv in präteritalem Sachverhalt” and suggests that the subjunctive in its prospective use can take on a timeless sense (“… einen ausserzeitlichen Sinn annehmen kann”). Geldner simply translates it as a preterite (trenntest) without comment, but Witzel Gotō take the subjunctive seriously here (though not in 5a): “… dass du … trennen und … gewinnen willst,” without further comment. I do not have an entirely satisfactory answer, but I think the yád clause must be evaluated in the context of what precedes: 6ab announces that I will proclaim Indra’s previous deeds (pū́rvāṇi káraṇāni) and “the current ones which you have done” (nū́tanā … yā́cakártha). This latter expression, which is found identically in VII.98.5, seems temporally incoherent: if they are his current deeds, he should not have already done them; yā́cakártha should limit only the first phrase, pū́rvāṇi káraṇāni. A fuller expression of this proclamation announcement, with the time of action correctly sorted, is found in nearby V.29.13 vīryā̀… yā́cakártha / yā́co nú návyā kṛṇávaḥ “The heroic deeds that you have done and the new ones that you will do,” with the perfect cakártha qualifying the deeds already done and the subjunctive kṛṇávaḥ the new ones. Immediately afterwards it is said prá … tā́… bravāma “we shall proclaim these,” like our prá … vocam. I think we should interpret our 6cd in the light of V.29.13. The rel. clause yā́cakártha should, properly speaking, limit only the pū́rvāṇi, while the nū́tanā ‘current (deeds)’ are further specified by a single example (or perhaps two), expressed by the yád clause in cd using the subjunctive. A problem remains: as noted above, the separation of the two worlds is one of Indra’s standard cosmogonic deeds as is, in the Vṛtra myth, his winning of the waters. We should expect these to be classified among the pū́rvāṇi. But of course one of the reasons for celebrating older, mythic deeds is to persuade / compel the god to perform these deeds again in the present for our benefit, and we can interpret the yád

  • SUBJUNCTIVE clause here in that way. The separation of the two world halves is, on a smaller scale, accomplished every morning when dawn reveals the horizon where the darkness had kept earth and sky undifferentiated. And winning waters is something that needs to be repeated at least yearly. The subjunctive here indicates that our focus is on the re-creation of these older deeds, not simply on celebrating their original performance. In this context mánave ‘for Manu’ would have the extended sense ‘for mankind’.
Griffith

When heroes sang their laud to thee the Hero, Indra! and stones and Aditi accordant,
Without or steed or chariot were the fellies which, sped by Indra, rolled upon the Dasytis.

Keith

What time the strong sang praise to the strong,
O Indra, the stones and Aditi in unison,
Without steeds or chariots were the fellies
Which, sped by Indra, rolled against the Dasyus.

Geldner

Als dir, dem Bullen, die Bullen, o Indra, den Lobgesang anstimmten, da waren die Preßsteine, die Aditi einverstanden, welche Steine wie Radschienen von Indra entsandt, ohne Roß und Wagen auf die Dasyu´s losgingen.

Grassmann

Als dir dem Stier die Stiere Preislied sangen vereint die Stiere, Indra, und der Saftstrom, Da rollten Räder ohne Ross und Wagen beeilt von Indra über alle Feinde.

Elizarenkova

Когда тебе, быку, быки пропели песнопения,
Давильные камни, о Индра, (и) Адити (были) единодушны.
Ободья, что без коней (и) без колесниц,
Посланные Индрой, наехали на дасью.

अधिमन्त्रम् (VC)
  • इन्द्र:
  • अमहीयुः
  • त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर उसी विषय को कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (इन्द्र) दुष्ट दलों के नाश करनेवाले राजन् ! (यत्) जिन (वृष्णे) वृष्टि करनेवाले (ते) आपके लिये (अर्कम्) सत्कार करने योग्य का प्रजाजन (अर्चान्) सत्कार करें वह जैसे (वृषणः) वर्षा के निमित्त (ग्रावाणः) मेघ और (सजोषाः) समान प्रीति का सेवन करनेवाला और (अदितिः) अन्तरिक्ष वर्त्तमान हैं, वैसे हूजिये और (ये) जो (अरथाः) वाहनों से रहित (अनश्वासः) घोड़ों से रहित (इन्द्रेषिताः) स्वामी से प्रेरणा किये गये (पवयः) चक्र (दस्यून्) दुष्ट चोरों के (अभि) सन्मुख (अवर्त्तन्त) वर्त्तमान हैं, उनका आप निरन्तर सत्कार कीजिये ॥५॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - जो राजाजन मेघ के सदृश सुख वर्षाने और आकाश के सदृश नहीं हिलनेवाले, अग्नि आदिकों के वाहनों को रच के इधर-उधर भ्रमण करके दुष्ट चोरों का नाश करके प्रजाओं को प्रसन्न करें, वे भाग्यशाली होते हैं ॥५॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे इन्द्र राजन् ! यद्यस्मै वृष्णे तेऽर्कं प्रजाजना अर्चान् स यथा वृषणो ग्रावाणः सजोषा अदितिश्च वर्त्तन्ते तथा भव येऽरथा अनश्वास इन्द्रेषिताः पवयो दस्यूनभ्यवर्त्तन्त तांस्त्वं सततं सत्कुर्याः ॥५॥

दयानन्द-सरस्वती (हि) - विषयः

पुनस्तमेव विषयमाह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (वृष्णे) वृष्टिकराय (यत्) यस्मै (ते) तुभ्यम् (वृषणः) वृष्टिनिमित्ताः (अर्कम्) पूजनीयम् (अर्चान्) पूजयन्तु (इन्द्र) दुष्टदलहर (ग्रावाणः) मेघाः (अदितिः) अन्तरिक्षम् (सजोषाः) समानप्रीतिसेवी (अनश्वासः) अविद्यमाना अश्वा येषु ते (ये) (पवयः) चक्राणि (अरथाः) अविद्यमाना रथा येषान्ते (इन्द्रेषिताः) इन्द्रेण स्वामिना प्रेरिताः (अभि) (अवर्त्तन्त) वर्त्तन्ते (दस्यून्) दुष्टाञ्चोरान् ॥५॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - ये राजानो मेघवत्सुखवर्षका आकाशवदक्षोभा अग्न्यादियानानि रचयित्वेतस्ततो भ्रमणं विधाय दस्यून् हत्वा प्रजाः प्रसादयेयुस्ते भाग्यशालिनो जायन्ते ॥५॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - जे राजे मेघाप्रमाणे सुखाचा वर्षाव व आकाशाप्रमाणे स्थिर असतात. अग्नी इत्यादीद्वारे वाहन निर्माण करून इकडे तिकडे भ्रमण करतात व दुष्ट चोरांचा नाश करतात तेच प्रजेला प्रसन्न करून भाग्यशाली बनतात. ॥ ५ ॥