०२

01 प्रतिपूरुषं सङ्ख्याय संवत्सरान् ...{Loading}...

प्रति-पूरुषं संख्याय संवत्सरान् यावन्तो ऽनुपेताः स्युः १

02 सप्तभिः पावमानीभिर् यदन्ति ...{Loading}...

सप्तभिः पावमानीभिर् “यदन्ति यच् च दूरक” इति एताभिर्, यजुष्-पवित्रेण, साम-पवित्रेणाङ्गिरसेणेति+++(→ वामदेव्यम्)+++ २

पावमान्यः

२१ यदन्ति यच्च ...{Loading}...

यदन्ति॒ यच् च॑ दूर॒के
भ॒यं वि॒न्दति॒ मामि॒ह ।
पव॑मान॒ वि तज् ज॑हि ॥

०६७ २२-२७ ...{Loading}...
२२ पवमानः सो ...{Loading}...

पव॑मानः॒ सो अ॒द्य नः॑
प॒वित्रे॑ण॒ विच॑र्षणिः ।
यः पो॒ता, स पु॑नातु नः ॥

२३ यत्ते पवित्रमर्चिष्यग्ने ...{Loading}...

यत् ते॑ प॒वित्र॑म् अ॒र्चिष्य्
अग्ने॒ वित॑तम् अ॒न्तरा ।
ब्रह्म॒ तेन॑ पुनीहि नः ॥

२४ यत्ते पवित्रमर्चिवदग्ने ...{Loading}...

यत् ते॑ प॒वित्र॑म् अर्चि॒वद्+++(=अर्चिष्मत्)+++
अग्ने॒ तेन॑ पुनीहि नः ।
ब्र॒ह्म॒-स॒वैः पु॑नीहि नः ॥

२५ उभाभ्यां देव ...{Loading}...

उ॒भाभ्यां॑ देव सवितः
प॒वित्रे॑ण स॒वेन॑ च ।
मां पु॑नीहि वि॒श्वतः॑ ॥

२६ त्रिभिष्ट्वं देव ...{Loading}...

त्रि॒भिष् - ट्वं दे॑व सवित॒र्
वर्षि॑ष्ठैः, सोम॒ धाम॑भिः ।
अग्ने॒ दक्षैः॑ - पुनीहि नः ॥

२७ पुनन्तु मां ...{Loading}...

पु॒नन्तु॒ मां दे॑व-ज॒नाः
पु॒नन्तु॒ वस॑वो धि॒या ।
विश्वे॑ देवाः पुनी॒त मा॒
जात॑वेदः पुनी॒हि मा॑ ॥

यजुष्-पवित्रम्

‘आपो अस्मान्मातरः शुन्धन्त्वि’त्यनेन Taitt. Saṃh. I, 2, 1, 1 +++(पूरणीयम्??)+++

साम-पवित्रम्

वामदेव्यम् ...{Loading}...

ऋक्
12-1_0682 कया नश्चित्र ...{Loading}...

क꣡या꣢ नश्चि꣣त्र꣡ आ भुव꣢꣯दू꣣ती꣢ स꣣दा꣢वृ꣣धः꣢ स꣡खा꣢। क꣢या꣣ श꣡चि꣢ष्ठया वृ꣣ता꣢ ॥ 12-1:0682 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

कया॑ नश् चि॒त्र +++(=चयनीयः)+++ आ भु॑वद्
ऊ॒ती +++(=रक्षणम्/ तर्पणम् [तेन])+++, स॒दा-वृ॑धः॒ +++(=वर्धमानः)+++ सखा॑ ।
कया॒ शचि॑ष्ठया +++(=प्रज्ञावता)+++ वृ॒ता +++(=वर्तनेन)+++ १

12-2_0683 कस्त्वा सत्यो ...{Loading}...

क꣡स्त्वा꣢ स꣣त्यो꣡ मदा꣢꣯नां꣣ म꣡ꣳहि꣢ष्ठो मत्स꣣द꣡न्ध꣢सः। दृ꣣ढा꣡ चि꣢दा꣣रु꣢जे꣣ व꣡सु꣢ ॥ 12-2:0683 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

कस्त्वा॑ स॒त्यो मदा॑नां॒
मंहि॑ष्ठो +++(=पूज्यः)+++ मत्स॒द् +++(=मादयेद्)+++ अन्ध॑सः+++(= भोज्यः ([सोमः])+++) ।
दृ॒ऴा +++(=ढम्)+++ चि॑दा॒रुजे॒ +++(=सम्भङ्क्तुम्)+++ वसु॑ २

12-3_0684 अभी षु ...{Loading}...

अ꣣भी꣢꣫ षु णः꣣ स꣡खी꣢नामवि꣣ता꣡ ज꣢रितृ꣣णा꣢म्। श꣣तं꣡ भ꣢वास्यू꣣त꣡ये꣢ ॥ 12-3:0684 ॥॥12(टा)॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

अ॒भी षु णः॒ सखी॑नाम्
अवि॒ता ज॑रितॄ॒णाम् +++(=स्तोतॄणाम्)+++।
श॒तं भ॑वास्यू॒तिभिः॑ +++(=रक्षाभिः)+++३
+++(अभिभवसि = सम्मुखो भवसि)+++

साम - वामदेव्यम्।
  • पारम्परिक-गान-मूलम् अत्र

वामदेव्यम् ।

का+++([टा]%)+++याअ । न+++([धू])+++श्चा+++(३)+++अइत्रा+++(३)+++आ+++(["])+++ भुवात+++(v)+++।
ऊ+++([त]%३)+++ती+++([गो]–%३)+++। सादा+++(["])+++, वृधस्, सा+++(३–%)+++खा+++([त]३–%)+++।
औ+++([पे])+++हो+++(“३)+++हाइ।
क+++([तः])+++या+++(–%३)+++अ +शचाइ,,ष्ठ+++([टि])+++यौ+++(”)+++हो।
ओ हिं+++([ता])+++म्मा+++([प्रे])+++अ।
वा+++(“३[फ])+++आर्तो+++(”)+++, ओ+++(")+++हाइ ।।

का+++(%)+++स्+++([टा])+++ त्वा+++(")+++अ। स+++([धू])+++त्यो+++(")+++ओ, मा+++(%)+++दा+++(%)+++ना+++(")+++अम् ।
मा+++([त]%)+++ं,हि+++([गो])+++ष्ठो+++(["])+++ओ, मात्साद्, अन्धा+++(३–%)+++,, सा+++([त]–%३)+++।
औ+++([पे])+++हो+++(“३)+++हाइ।
दृ+++([तः])+++ढा+++(–%३)+++अ चिदा। रु+++([टी])+++जौ+++([”])+++हो+++(["])+++।
ओ हिं+++([ता])+++म्मा+++([प्रे])+++अ।
वा+++(“३)+++आ+++([फ])+++सो, ओ+++(”)+++हाइ॥

आ+++([टा]%)+++भि+++(")+++इ । षु+++([धू])+++ णा+++(")+++अ, स्सा+++(%)+++खि+++(%)+++ना+++(")+++अम्।
आ+++([त]%)+++वि+++([घि])+++ता+++(["])+++अ, जराइत्री+++(["])+++इणा+++(–%३)+++म्+++([त])+++ ।
औ+++([पे])+++हो+++(“३)+++हाइ।
श+++([तः])+++ता+++(–%३)+++अम् भव,,सि+++([टी])+++ यौ+++([”])+++ हो।
ओ हिं+++([ता])+++म्मा+++([प्रे])+++अ। [ऊ]+++(v)+++ता+++([फ]“३)+++आयो, ओ+++(”)+++हाइ ।।

03 अपि वा व्याहृतीभिर् ...{Loading}...

अपि वा व्याहृतीभिर् एव ३

04 अथाध्याप्यः ...{Loading}...

अथाध्याप्यः ४

05 अथ यस्य प्रपितामहादि ...{Loading}...

अथ यस्य प्रपितामहादि नानुस्मर्यत उपनयनं - ते श्मशान-संस्तुताः ५

06 तेषाम् अभ्यागमनम् भोजनं ...{Loading}...

तेषाम् अभ्यागमनं भोजनं विवाहम् इति च वर्जयेत्। तेषामिच्छतां प्रायश्चित्तं - द्वादशवर्षाणि त्रैविद्यकं ब्रह्मचर्यं चरेद् । अथोपनयनं तत उदकोपस्पर्शनं पावमान्यादिभिः ६

07 अथ गृहमेधोपदेशनम् ...{Loading}...

अथ गृहमेधोपदेशनम् ७

08 नाध्यापनम् ...{Loading}...

नाध्यापनम् ८

09 ततो यो निर्वर्तते ...{Loading}...

ततो यो निर्वर्तते तस्य संस्कारो यथा प्रथमेऽतिक्रमे ९

10 तत ऊर्ध्वम् प्रकृतिवत् ...{Loading}...

तत ऊर्ध्वं प्रकृतिवत् १०

11 उपेतस्याचार्यकुले ब्रह्मचारिवासः ...{Loading}...

उपेतस्याचार्यकुले ब्रह्मचारिवासः ११

12 अष्टाचत्वारिंशद्वर्षाणि ...{Loading}...

अष्टाचत्वारिंशद्वर्षाणि १२

13 पादूनम् ...{Loading}...

पादूनम् १३

14 अर्धेन ...{Loading}...

अर्धेन १४

15 त्रिभिर्वा ...{Loading}...

त्रिभिर्वा १५

16 द्वादशावरार्ध्यम् ...{Loading}...

द्वादशावरार्ध्यम् १६

17 न ब्रह्मचारिणो विद्यार्थस्य ...{Loading}...

न ब्रह्मचारिणो विद्यार्थस्य परोपवासोऽस्ति १७

18 अथ ब्रह्मचर्यविधिः ...{Loading}...

अथ ब्रह्मचर्यविधिः १८

19 आचार्याधीनः स्यादन्यत्र पतनीयेभ्यः ...{Loading}...

आचार्याधीनः स्यादन्यत्र पतनीयेभ्यः १९

20 हितकारी गुरोरप्रतिलोमयन्वाचा ...{Loading}...

हितकारी गुरोरप्रतिलोमयन्वाचा २०

21 अधासनशायी ...{Loading}...

अधासनशायी २१

22 नानुदेश्यम् भुञ्जीत ...{Loading}...

नानुदेश्यं भुञ्जीत २२

23 तथा क्षारलवणमधुमांसानि ...{Loading}...

तथा क्षार-लवण-मधु-मांसानि +++(गृह्यसूत्र उपनयनप्रकरणे क्षार-लवणयोर् त्र्यहं नियमनात् मध्वादेरेव त्र्यहादूर्ध्वं नित्यो निषेधः। )+++ २३

24 अदिवास्वापी ...{Loading}...

अदिवास्वापी २४

25 अगन्धसेवी ...{Loading}...

अगन्धसेवी २५

26 मैथुनन् न चरेत् ...{Loading}...

मैथुनं न चरेत् २६

27 उत्सन्नश्लाघः ...{Loading}...

उत्सन्न-श्लाघः २७

28 अङ्गानि न प्रक्षालयीत ...{Loading}...

अङ्गानि न प्रक्षालयीत २८

29 प्रक्षालयीत त्वशुचिलिप्तानि गुरोर् ...{Loading}...

प्रक्षालयीत त्वशुचिलिप्तानि गुरोर् असन्दर्शे २९

30 नाप्सु श्लाघमानः स्नायाद् ...{Loading}...

नाप्सु श्लाघमानः स्नायाद् - यदि स्नायाद् दण्डवत् ३०

31 जटिलः ...{Loading}...

जटिलः ३१

32 शिखाजटो वा वापयेद् ...{Loading}...

शिखाजटो वा वापयेद् इतरान् ३२

33 मौञ्जी मेखला त्रिवृद् ...{Loading}...

  • मौञ्जी मेखला त्रिवृद् ब्राह्मणस्य, शक्तिविषये दक्षिणावृत्तानाम् ३३

34 ज्या राजन्यस्य ...{Loading}...

ज्या राजन्यस्य ३४

35 मौञ्जी वायोमिश्रा ...{Loading}...

मौञ्जी वायोमिश्रा ३५

36 आवीसूत्रं वैश्यस्य ...{Loading}...

आवीसूत्रं वैश्यस्य ३६

37 सैरी तामली वेत्येके ...{Loading}...

सैरी तामली वेत्येके ३७

38 पालाशो दण्डो ब्राह्मणस्य, ...{Loading}...

पालाशो दण्डो ब्राह्मणस्य,
नैय्यग्रोध-स्कन्धजो ऽवाङ्ग्रो राजन्यस्य,
बादर औदुम्बरो वा वैश्यस्य।
+++(यज्ञियो)+++ वार्क्षो दण्ड इत्य् अवर्ण-संयोगेनैक उपदिशन्ति ३८

39 वासः ...{Loading}...

  • वासः ३९

40 शाणीक्षौमाऽजिनानि ...{Loading}...

शाणी+++(=hemp)+++-क्षौमा+++(=linen/ flax)+++ऽजिनानि +++(ब्राह्मण-क्षत्रिय-वैश्यानाम्)+++४०

41 कषायञ् चैके वस्त्रम् ...{Loading}...

कषायं+++(=red Lodh/ kaavi)+++ चैके +++(कार्पासं)+++ वस्त्रम् उपदिशन्ति ४१


    1. The seven Pāvamānīs are seven verses which occur Rig veda IX, 67, 21-27. Yajuṣpavitra = Taitt. Saṃh. I, 2, 1, 1. The Sāmapavitra is found Sāma-veda I, 2, 2, 3, 5. Āṅgirasapavitra = Ṛj-veda IV, 40, 5.
     ↩︎
  1. यदन्ति यच्च दूरके भयं विन्दति मामिह । पवमान वितज्जहि ॥१॥
    पवमानस्सोऽअद्य नः पवित्रेण विचर्षणिः । यः पोता स पुनातु नः ॥२॥
    यत्ते पवित्रमर्चिष्यग्ने विततमन्तरा । ब्रह्म तेन पुनीहि नः ॥ ३॥
    यत्ते पवित्रमर्चिवदग्ने तेन पुनीहि नः । ब्रह्म सवै पुनीहि नः ॥ ४ ॥
    उभाभ्यां देव सवितः पवित्रेण सवेन च । मा पुनीहि विश्वतः॥ ५॥
    त्रिभिष्ट्वं देव सवितर्वर्षिष्ठः सोम धामभिः । अग्ने दक्षैः पुनीहि नः ॥६॥
    पुनन्तु मां देवजनाः पुनन्तु वसवी धिया। विश्वे देवाः पुनीतन मा जातवेदः पुनीहि मा ॥७॥ (ऋ०सं० ७.२, १७, १८.) इति सप्त पावमान्यः ॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. आपो अस्मान् मातरश्शुन्धन्तु घृतेन नो घृतपुवः पुनन्तु विश्वमस्मत्प्रवहन्तु रिप्रम्" (तै०सं० १.२.१.) इति यजुःपवित्रम् । ‘कया नश्चित्र मा भुवदूती सदावृधस्सखा । कया शचिष्ठया वृता’ इत्यस्यामृचि गीयमानं वामदेव्याख्यं साम सामपवित्रम् ॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. हँसश्शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतियिर्दुरोणसत् । नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋत बृहत्" (तै० सं० ४ २ १ ४.) इत्याङ्गिरस ॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. The commentator observes that for those whose great-great-grandfather or remoter ancestors were not initiated, no penance is prescribed, and that it must be fixed by those who know the law. ↩︎

  5. Manu II, 164. ↩︎

  6. Manu III, 1, and Yājñ. I, 36; Weber, Ind. Stud. X, 125. ↩︎

  7. The commentator declares that in Manu III, 1, the expression until he has learnt it,’ must be understood in this sense, that the pupil may leave his teacher, if he has learnt the Veda, after twelve years’ study, never before. But compare also Āśv. Gṛ. Sū. I, 22, 3. ↩︎

  8. The commentator states that this rule refers only to a temporary, not to a professed student (naiṣṭhika). He also gives an entirely different explanation to the Sūtra, which, according to some, means, ‘A student who learns the sacred science shall not fast in order to obtain heaven.’ This rendering also is admissible, as the word para may mean either a ‘stranger’ or ‘heaven’ and upavāsa, ‘dwelling’ or ‘fasting.’ ↩︎

  9. वासो न दोषः इति क. पु. ↩︎ ↩︎ ↩︎

  10. न दोषः इति ख० पु. ↩︎ ↩︎ ↩︎

  11. आप० ध० २, ९. १३ ↩︎ ↩︎ ↩︎

  12. Regarding the crimes which cause loss of caste (patanīya), see below, I, 7, 21, 7. ↩︎

  13. Manu II, 108, and Yājñ. I, 27. ↩︎

  14. Manu II, 108, 198; Weber, Ind. Stud. X, 123 and 124. ↩︎

  15. Regarding the meaning of kṣāra, ‘pungent condiments,’ see Haradatta on II, 6, 15, 15. Other commentators explain the term differently.–Manu II, 177; Yājñ. I, 33; and Weber, Ind. Stud. X, 123. Āśv. Gṛ. Sū. I, 22, 2. ↩︎

  16. Manu II, 177; Yājñ. I, 33. ↩︎

  17. Manu II, 180. ↩︎

  18. Manu II, 178; Yājñ. I, 33. ↩︎

  19. ‘Here, in the section on the teacher, the word guru designates the father and the rest also.’–Haradatta. ↩︎

  20. Another version of the first portion of this Sūtra, proposed by Haradatta, is, ‘Let him not, whilst bathing, clean himself (with bathing powder or the like).’ Another commentator takes Sūtra 28 as a prohibition of the daily bath or washing generally ordained for Brāhmaṇas, and refers Sūtra 29. to the naimittika snāna or ‘bathing on certain occasions,’ and takes Sūtra 30 as a restriction of the latter. ↩︎

  21. Manu II, 2 19. ↩︎

  22. Manu II, 42-44; Yājñ. I, 29; Āśv. Gṛ. Sū. I, 19, 12; Weber, Ind. Stud. X, 23. ↩︎

  23. Manu II, 45; Yājñ. I, 29; Āśv. Gṛ. Sū. I, 19, 13; 20, 1; Weber, Ind. Stud. X, 23. ↩︎

  24. The word forms a Sūtra by itself, in order to show that every one must wear this cloth. ↩︎

  25. Manu II, 41. ‘Clean’ means here and everywhere else, if applied to animals or things,’ fit to be used at the sacrifice.’ ↩︎

  26. Āśv. Gṛ. Sū. I, 19, 11; Weber, Ind. Stud X, 22. ↩︎