०८ पाहित्रयोदशकहोमः

कालातीत-प्रायश्चित्तार्थं पाहि-त्रयो-दशक-होमः ।

स्मार्त-कर्मणां स्व-स्व-मुख्य-कालातिक्रमे
पाहि त्रयोदशकहोमो बोधायन-गृह्ये दृश्यते
बोधायनगृह्ये चतुर्थ-प्रश्रे दशमेऽध्याय एकादशखण्डे वर्तते ॥

नम॒स् सद॑से …स॒भाम् मे॑ गोपाय ...{Loading}...
नमस् सदसे ...{Loading}...
मूलम् (संयुक्तम्)

नम॒स्सद॑से॒ नम॒स्सद॑स॒स्पत॑ये॒ नम॒स्सखी॑नाम्पुरो॒गाणा॒ञ्चख्षु॑षे॒ नमो॑ दि॒वे नमᳶ॑ पृथि॒व्यै

विश्वास-प्रस्तुतिः

नम॒स् सद॑से॥
नम॒स् सद॑स॒स्-पत॑ये॥
नम॒स् सखी॑नाम् पुरो॒गाणा॒ञ् चख्षु॑षे॥
नमो॑ दि॒वे॥
नमᳶ॑ पृथि॒व्यै॥

मूलम्

नम॒स्सद॑से
नम॒स्सद॑स॒स्पत॑ये
नम॒स्सखी॑नाम्पुरो॒गाणा॒ञ्चख्षु॑षे
नमो॑ दि॒वे
नमᳶ॑ पृथि॒व्यै

भट्टभास्कर-टीका

‘ऐन्द्रं हि देवतया सदः’ इति इन्द्रः सदसस्पतिः पालयिता तस्मै नमः । ‘षष्ठयाः पतिपुत्र’ इति सत्वम् । सखीनां समानख्यानानामृत्विजां पुरोगाणामग्रतो गन्तृणां प्रधानानां सर्वेषामपि चक्षुषे चक्षुसथानीयाय दर्शनहेतवे सवित्रे च नमः । गतमन्यत् ॥

267 सप्रथ सभाम् ...{Loading}...

सप्र॑थ स॒भाम् मे॑ गोपाय ।
ये च॒ सभ्या᳚स् सभा॒सदः॑ ।
तानि॑न्द्रि॒याव॑तᳵ कुरु ।
सर्व॒म् आयु॒र् उपा॑सताम् ।

(सर्वे॑भ्यः श्रीवैष्ण॒वेभ्यो॒ नमः॑॥)

अशेषे हे परिषत् ...{Loading}...

स्वामिनः!
अशेषे हे परिषत्
भवत्-पादमूले मया समर्पिताम् इमां सौवर्णीं यत्-किञ्चिद्-दक्षिणां
यथोक्तदक्षिणामिव स्वीकृत्य

… नक्षत्रे … राशौ जातस्य
अमुकगोत्रस्य अस्य (मम) कुमारस्य
जात-कर्म–नाम-करण–अन्न-प्राशन–चौलोपनयनकर्मणां
स्व-स्व-मुख्य-कालातिक्रमणेन यो दोषः समजनि
तद्-दोष-परिहारार्थं
प्राजापत्य-कृच्छ्र-प्रत्याम्नायत्वेन यत् किञ्चिद् +धिरण्य-दानं
पाहि-त्रयो-दशक-होमञ् च कर्तुं
योग्यता-सिद्धिम् अनुगृहाण

सङ्कल्प्य ।

द्राविडम्

காலாதீத ப்ராயச்சித்தம் -

பாஹித்ரயோதசகஹோமம்

ஜாத கர்மாதி கர்மாக்களை அதனதன் முக்கிய காலத்தில் செய்யப்படவில்லையாகில் க்ருச்ராசரணம் செய்து பாஹித்ர யோதசக ஹோமம் செய்ய வேண்டும். அனுஜ்ஞைஸங்கல்ப்பம்-க்ருச்ராசரணம்-ஹோம ஸங்கல்ப்பம்-சதுஷ்பாத்ர ப்ரயோகம். அக்னிப்ரதிஷ்டை முதல் தர்வீ ஸம்ஸ்காராந்தம் வரை [[TODO::परिष्कार्यम्??]]

[[43]]

यत्किञ्चिद्धिरण्यदानं करिष्ये ।

Hira Nya garbha garbhastha M sampradade ...{Loading}...
हिरण्य-गर्भ--गर्भ-स्थं ...{Loading}...
विश्वास-प्रस्तुतिः

+++(हिरण्य!)+++ हिरण्य-गर्भ–गर्भ-स्थं
हेम-बीजं विभावसोः ।
अनन्त-पुण्य-फल-दम्
अतश् शान्तिं प्रयच्छ मे॥

मूलम्

हिरण्यगर्भगर्भस्थं
हेमबीजं विभावसोः ।
अनन्तपुण्यफलदम्
अदश्शान्तिं प्रयच्छ मे॥


हिरण्यगर्भगर्भस्थं
हेमबीजं विभावसोः ।
अनन्तपुण्यफलदम्
अतश्शान्तिं प्रयच्छ मे॥

दानम्, त्यागः

… यत्किञ्चिद्धिरण्यानि
नानागोत्रेभ्यः श्रीवैष्णवेभ्यः येभ्यस् तेभ्यः/ तुभ्यम् अहं
सम्प्रददे

(न मम॥)

प्राणानायम्य,
सङ्कल्प्य -

स्व-स्व-मुख्य-कालातिक्रम-दोष-परिहारार्थं
पाहि-त्रयो-दशक-होमं करिष्ये ।

(सात्विकत्यागञ्च कृत्वा)
अग्नि-प्रतिष्ठादि–दर्वी-संस्कारान्तं कृत्वा
“अदितेऽनुमन्यस्वे"ति परिषिच्य ।

व्याहृति-होमाः ४ ...{Loading}...
विश्वास-प्रस्तुतिः

(ओं) भूस्स्वाहा᳚ ॥ (अ॒ग्नय॑ +इ॒दं न म॑म)

(ओं) भुव॒स्स्वाहा᳚ ॥ (वा॒यव॑ +इ॒दं न म॑म)

(ओं) सुव॒स्स्वाहा᳚ ॥
(सूर्या॑य +इ॒दं न म॑म)

(ओं) भूर्भुव॒स्सुव॒स्स्वाहा᳚ ॥
(प्र॒जाप॑तय +इ॒दं न म॑म)

मूलम्

(ओं) भूस्स्वाहा᳚ ॥ (अग्नय इदं न मम)

(ओं) भुव॒स्स्वाहा᳚ ॥ (वायव इदं न मम)

(ओं) सुव॒स्स्वाहा᳚ ॥
(सूर्याय इदं न मम)

(ओं) भूर्भुव॒स्सुव॒स्स्वाहा᳚ ॥
(प्रजापतय इदं न मम)

०५ पाहि नो अग्ने ...{Loading}...
विश्वास-प्रस्तुतिः (स्वाभाविक-स्वरेण)

पा॒हि नो अग्न॒ एन॑से॒ स्वाहा॑ ।
पा॒हि नो वि॒श्ववे॑दसे॒ स्वाहा॑ ।
य॒ज्ञं पा॒हि विभावसो॒ स्वाहा॑ ।
सर्वं॑ पा॒हि शतक्रतो॒ स्वाहा॑ । (15)

मूलम् (आरण्यक-स्वरेण)

पाहि नो अग्न एन॑से स्वा॒हा ।
पाहि नो विश्ववेद॑से स्वा॒हा ।
यज्ञं पाहि विभाव॑सो स्वा॒हा ।
सर्वं पाहि शतक्र॑तो स्वा॒हा । (15)

०९ पाहि नो ...{Loading}...

पा॒हि नो॑ अग्न॒ एक॑या
पा॒ह्यु१॒॑त द्वि॒तीय॑या ।
पा॒हि गी॒र्भिस् ति॒सृभि॑र् ऊर्जां-पते
पा॒हि च॑त॒सृभि॑र् वसो ॥

स्वाहा
(अग्नये इदन्न मम)

व्याहृति-होमाः ४ ...{Loading}...
विश्वास-प्रस्तुतिः

(ओं) भूस्स्वाहा᳚ ॥ (अ॒ग्नय॑ +इ॒दं न म॑म)

(ओं) भुव॒स्स्वाहा᳚ ॥ (वा॒यव॑ +इ॒दं न म॑म)

(ओं) सुव॒स्स्वाहा᳚ ॥
(सूर्या॑य +इ॒दं न म॑म)

(ओं) भूर्भुव॒स्सुव॒स्स्वाहा᳚ ॥
(प्र॒जाप॑तय +इ॒दं न म॑म)

मूलम्

(ओं) भूस्स्वाहा᳚ ॥ (अग्नय इदं न मम)

(ओं) भुव॒स्स्वाहा᳚ ॥ (वायव इदं न मम)

(ओं) सुव॒स्स्वाहा᳚ ॥
(सूर्याय इदं न मम)

(ओं) भूर्भुव॒स्सुव॒स्स्वाहा᳚ ॥
(प्रजापतय इदं न मम)


०४ त्वं नो ...{Loading}...

त्वन् नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्
दे॒वस्य॒ हेडो+++(=क्रोधो )+++ ऽव॑ यासिसीष्ठाः+++(=यक्षीष्ठाः)+++ ।
यजि॑ष्ठो॒ +++(हविर्)+++वह्नि॑तम॒श् शोशु॑चानो॒+++(=देदीप्यमानः)+++
विश्वा॒ द्वेषाँ॑सि॒ प्र मु॑मुग्ध्य् अ॒स्मत् ।

०५ स त्वं ...{Loading}...

स त्वन् नो॑ अग्ने ऽव॒मो+++(=मूलभूतो)+++ भ॑व॒+ऊ॒ती+++(त्या)+++
+++(“अग्निरवमो देवतानां विष्णुः परमः” इति ब्राह्मणम्)+++
नेदि॑ष्ठो+++(=अन्तिकतमो)+++ अ॒स्या उ॒षसो॒ व्यु॑ष्टौ+++(=व्युष्टायाम्)+++ ।
अव॑ यक्ष्व नो॒ वरु॑णँ॒, ररा॑णो
वी॒हि+++(=खाद)+++ मृ॑डी॒कँ+++(=सुखयितारं [हविः])+++ सु॒हवो॑ न एधि

+++(अग्नीवरुणाभ्याम् इदं न मम)+++

68 त्वमग्ने अयासि ...{Loading}...

त्वम॑ग्ने अ॒यासि॑ ।
अ॒या सन् मन॑सा हि॒तः ।
अ॒या सन् ह॒व्यम् ऊ॑हिषे ।
अ॒या नो॑ धेहि भेष॒जम् ।

अग्नये अयसे इदन्न मम ।

१५ उदुत्तमं वरुण ...{Loading}...

उदु॑त्त॒मं व॑रुण॒ पाश॑म् अ॒स्मद्
अवा॑ध॒मं वि म॑ध्य॒मं श्र॑थाय
अथा॑ व॒यम् आ॑दित्य व्र॒ते तवा
+ऽना॑गसो॒ अदि॑तये स्याम ॥३॥

वरुणाय इदन्न मम ।

द्राविडम्

செய்து பரிஷேசனம் செய்ய வேண்டும். பூராதி சதுஷ்டயம் - பாஹிநோ அக்ந ஏநஸே ஸ்வாஹா முதல் 4-பாஹிநோ அக்ந ஏகயா 1 மறுபடி பூராதி சதுஷ்டயம் ஆக பதின்மூன்று [[TODO::परिष्कार्यम्??]]

[[44]]

ये ते शतं वरुण ...{Loading}...
विश्वास-प्रस्तुतिः

ये ते॑ श॒तं वरुण॒ ये स॒हस्रं॑
य॒ज्ञियाः॒ पाशा॒ वित॑ताः पुरुत्र ।
तेभ्यो॑ न॒ इन्द्र॑स् सवि॒तोत विष्णु॑र्
विश्वे॑ दे॒वा मु॑ञ्चन्तु म॒रुतः॑ स्व॒स्त्या॥

मूलम्

ये ते॑ श॒तं वरुण॒ ये स॒हस्रं॑
य॒ज्ञियाः॒ पाशा॒ वित॑ताः पुरुत्र ।
तेभ्यो॑ न॒ इन्द्र॑स् सवि॒तोत विष्णु॑र्
विश्वे॑ दे॒वा मु॑ञ्चन्तु म॒रुतः॑ स्व॒स्त्या॥

(स्वाहा॑॥ वरुणेन्द्रसवितृविष्णुविश्वेदेवमरुद्भ्य इदम् ।)

प्रायश्चित्तहोमः,
प्राणायामः,
परिषेचनम्,
अग्निमुपस्थाय
तम् अग्निम् उद्वासयेत् ।

द्राविडम्

ஆஹுதிகள் த்வந்நோ அக்நே 1, ஸத்வந்நோ அக்நே 2, த்வமக்நே அயாஸி 3 4 உதுத்தமம் 5 யேதே சதம் வருண, யே ஸஹஸ்ரம் + ஸ்வஸ்த்யா ஸ்வாஹா 5 என்று ஆக 5 ப்ராணாயாமம் ப்ராயச்சித்த ஹோமம், பரிஷேசனம், உபஸ்தானம். [[TODO::परिष्कार्यम्??]]