१० लाजहोमः

इयं, नारी, उपॅब्रूते, कुल्पॉनि, आवपन्तिका । दीर्घायुरॅस्तु, मे पतिःँ, जीवॉतु, शरदःँ, श॒तम् स्वाहा॑ - अग्नये इदन्न मम । [[TODO::परिष्कार्यम्??]]

(सू - उत्तराभिस्तिसृभिः प्रदक्षिणमग्निं कृत्वाऽश्मानमास्थापयति यथा पुरस्तात् । होमश्चोत्तरया । पुनः परिक्रमणम्, आस्थापनं होमश्चोत्तरया । पुनः परिक्रमणम्।)

तु॒भ्य॒मग्ने, पर्य वहन्, सूर्यां, वह॒तुनाँ सह । पुनः पतिँभ्यः, जायान्दाः, अ॒ग्ने, प्र॒जया॑ स॒ह । पुनः पत्नीम्, अ॒ग्निर॑दात्, आयुँषा, सह वर्चँसा । दीर्घायुरॅस्याः, यः पतिःँ, सऍतु, शरदःँ शतम् । विश्वाँ उत, त्वयाॅ व॒यं, धाराः॑, उद॒न्याँ इव । अतिँगाहेमहि, द्विषःँ । [[TODO::परिष्कार्यम्??]]

इति वध्वा सह अग्निं परिक्रम्य पूर्ववदश्मानमास्थापयति, आतिँष्ठेमं + पृतनाय॒तः ॥ यथास्थानमुपविश्य पूर्ववत् वध्वाः अञ्जलौ लाजानादाय,

अर्यमणं, नु देवं, कन्याः, अग्निम्, अयक्षत । सइमां, देवः, अध्वरः प्रेतो मुञ्चातिँ, नामुतँः, सुबुद्धां, अ॒मुतँस्करत् स्वाहा॑ ।
अग्नये, अर्यम्णे इदन्न मम । [[TODO::परिष्कार्यम्??]]

पूर्ववत्परिक्रमणम् ।

तुभ्य॒मग्रे + द्विषःँ आस्थापनम् । आतिँष्ठेमं + पृत॒ताय॒तः । [[TODO::परिष्कार्यम्??]]

यथास्थानमुपविश्य पूर्ववद्वध्वा अञ्जलौ लाजानादाय

त्वमॅर्य॒मा, भवसि, यत्क॒नीनां, नामँ, स्व॒धावॅत्, स्वॅर्यं, बिभषिँ । अ॒ञ्जन्तिँ, वृक्षं, सुधिँतं, नगोभिःँ, यद्दम्पॅती, समँसा, [[TODO::परिष्कार्यम्??]]

கையினால் வதூவின் வலது கரத்தைப் பற்றியிருந்து இடது கையினால் வதூவின் பாதஸ்பர்சம் பண்ணி, ஏற்றி வைப்பது ஸம்ப்ரதாயத்தில் உள்ளது). லாஜஹோமம் யதாஸ்தானத்தில் உட்கார்ந்து வதூவின் அஞ்ஜலியை ஆஜ்யத்தினால் உபஸ்தரணம் செய்து வதூவின் ஸஹோதரனால் பொறியை மூன்று தடவை அல்லது இரு தடவை எடுத்து வைக்கச் சொல்லி ஆஜ்யத்தினால் அபிகாரணம் செய்து, “இயம் நாரீ + சதம் ஸ்வாஹா” என்று உட்கார்ந்தபடியே லாஜஹோமத்தைச் செய்ய வேண்டும் (இங்கு வரன் ஸ்ரீவத்ஸ கோத்ரமாகில் மூன்று தடவை. மற்ற கோத்ரமாகில் இரு தடவை என்று வ்யவஸ்தை) எழுந்து [[TODO::परिष्कार्यम्??]]

[[149]]

कृणोषिँ, स्वाहा॑ - अग्नये अर्यम्णे इदन्न मम ।

पुनः परिक्रमणं । तु॒भ्य॒मग्रे॑ + द्विषःँ ॥

(अत्रापि कश्चिद्विचारः “विवाहे प्रकरणद्वये अग्नेः प्रदक्षिणं भवति । सप्तपद्याः अनन्तरं प्रधानाज्यहोमात् पूर्वम् एकं प्रदक्षिणं भवति । तथा प्रधानाज्यहोमानन्तरं लाजहोमेषु त्रिः परिक्रमणं भवति । अत्र कपर्दी ।

सोमायाज्याहुतेः पूर्वं सब्रह्माग्निप्रदक्षिणम् ।
लाजानामाहुतेः पश्चात् ब्रह्माप्येको बहिर्भवेत् ।
दर्वीप्रणीतिलाजानां दृषदग्न्योः प्रदक्षिणम् ।
एतान्यभ्यन्तरं कुर्यात् ब्रह्माप्येको बहिर्भवेत् ॥
दक्षिणां दिशमाश्रित्य यमो मृत्युश्च तिष्ठति ।

‘‘दम्पत्योरक्षणार्थाय ब्रह्माप्येको बहिर्भवेत्” इति वचनात् प्रथमतः प्राप्तं प्रदक्षिणं सब्रह्माग्निप्रदक्षिणम् । लाजहोमात् परं प्राप्तं प्रदक्षिणत्रयं ब्रह्माव्यतिरिक्ताग्निप्रदक्षिणम् इति विवेकः ।)

(सू - जयादि प्रतिपद्यते परिषेचनान्तं कृत्वोत्तराभ्यां योक्त्रं विमुच्य तां ततः प्रवावाहयेत् प्रवाहारयेत् ।) जयादि प्रतिपद्यते ।

வதூவின் கையைப் பற்றி “துப்யமக்ரே + த்விஷ:” என்கிற மூன்று மந்திரங்களால் அக்நியை ப்ரதக்ஷிணம் செய்து, முன்புபோல் ‘ஆதிஷ்டேமம்" என்பதால் அம்மியில் ஏற்றி யதாஸ்தானத்தில் உட்கார்ந்து க்ரமப்படி வதூவின் அஞ்ஜலியில் பொறியை உபஸ்தரண அபிகாரணத்துடன் இடச் சொல்லி, “அர்யமணம்நு + அமுதஸ்கரத்” ஸ்வாஹா என்று இரண்டாவது லாஜஹோமம். முன்பு போல “துப்யமக்ரே” என்று ப்ரதக்ஷிணம். ஆதிஷ்டேமம் அச்மாரோஹணம், “த்வமர்யமா” மூன்றாவது லாஜஹோமம், “துப்யமக்ரே” ப்ரதக்ஷிணம் யதாஸ்தானத்தில் உட்கார்ந்து ஜயாதி + இங்கு சம்யை. அபோஹநம் ஸம்ஸ்ராவ ஹோமம் கிடையாது. பூர்ணாஹுதி ப்ராணாயாமம் [[TODO::परिष्कार्यम्??]]

[[150]]

अत्र शम्याः अतः अपोहनम् । न सँस्रावहोमः । प्रायश्चित्तहोमः । प्राणायामः । परिषेचनम् । ब्राह्मणोद्वासनम् । अग्न्युपस्थानम् । अग्निं संरक्षेत् ।

प्रत्वॉ मुञ्चामि, वरुँणस्य, पाशा॑त् येन त्वाऽबॅध्नात् सवि॒ता, सुकेतःँ । धातुश्चँ, योनौ, सुकृतस्यँ, लोके, स्योनं ते॑ स॒हपत्या॑, क॒रोमि॒ । इ॒मं, विष्यॉमि, वरुँणस्य, पाशं, यमॅबध्नीत, सवि॒ता, सुशेवॅः । घातुश्च॒ योनौ, सुकृतस्यँ, लोके, अरिँष्टां त्वा, स॒हपत्या॑, कृ॒णोमि॒ । [[TODO::परिष्कार्यम्??]]

इति योक्त्रं विमुच्य प्रतीचीनं निरस्य, अप उपस्पृशेत् ॥ महदाशीर्वादः । सात्विकत्यागश्च कर्तव्यः ।