विवादः

निर्णेतारः

05 विवादे विद्याभिजनसम्पन्ना वृद्धा ...{Loading}...

विवादे विद्याभिजनसंपन्ना वृद्धा मेधाविनो धर्मेष्वविनिपातिनः ५

साक्षि-वचनम्

07 पुण्याहे प्रातरग्नाविद्धे ऽपामन्ते ...{Loading}...

पुण्याहे प्रातरग्नाविद्धे ऽपामन्ते राजवत्य् उभयतः +++(उभयपक्षाभ्याम्)+++ समाख्याप्य सर्वानुमते मुख्यः सत्यं प्रश्नं ब्रूयात् ७

08 अनृते राजा दण्डम् ...{Loading}...

अनृते राजा दण्डं प्रणयेत् ८

09 नरकश्चात्राधिकः साम्पराये ...{Loading}...

नरकश्चात्राधिकः सांपराये ९

10 सत्ये स्वर्गः सर्वभूतप्रशंसा ...{Loading}...

सत्ये स्वर्गः सर्वभूतप्रशंसा च १०

+++(साक्षिवचने वाङ्-नियमनम् अन्यत्र प्रशस्तम्।)+++

निर्णय-विधानम्

06 सन्देहे लिङ्गतो दैवेनेति ...{Loading}...

संदेहे लिङ्गतो +++(=अनुमानेन)+++ दैवेनेति विचित्य ६