११ उद्वाहे प्रविश्यहोमः

सायं सन्ध्यामुपास्य । वध्वा सहोपविश्य पवित्रं धृत्वा प्राणानायम्य “उत्तँम्भन्यादिमन्त्रजपं करिष्ये” इति सङ्कल्प्य

सत्येनॅ, उत्तँभिता, भूमिँः, सूर्येण, उत्तँभिता, द्यौः । ऋ॒तेनँ, आदित्याः, तिष्ठँन्ति, दि॒वि, सोमॅः, अधिँश्रि॒तः । यु॒ञ्जन्तिँ, ब्रध्नम्, अ॒रुषं, चरॅन्तं, परिँ, त॒स्थुषःँ । रोचॅन्ते, रोचना, दिवि । योगेँ योगे, तवस्तॅरं, वाजेँवाजे, हवामहे । सरवॉयः, इन्द्रम्, ऊतय । सुकिँशुकं, श॒ल्मलिं, वि॒श्वरूँपं, हिरॅण्यवर्णं, सुवृतं, सुच॒क्रम् । आरोँह वधु, अ॒मृतँस्य, [[TODO::परिष्कार्यम्??]]

பரிஷேசனம். ப்ரணீதா மோக்ஷணம். ப்ராம்மண உத்வாஸனம். அகன்யு பஸ்தானம்.

ப்ரவிச்ரயஹோம்

“ப்ரத்வாமுஞ்சாமி க்ருணோமி” என்கிற இரு மந்த்ரங்களால் வதூவின் இடுப்பில் கட்டியிருக்கும் யோக்த்ரத்தை அவிழ்க்க வேண்டும். அக்நியை ரக்ஷித்து ராத்ரி ப்ரவிச்ய ஹோமம் செய்ய வேண்டும். அன்று அஸ்தமனம் ஆனதும் ஸந்த்யாவந்தனம் செய்து தர்ம பத்னியுடன் படியில் உட்கார்ந்து பவித்ரபாணியாக ப்ராணாயாமம் செய்து உத்தம்பன்யாதி நோத்தபிதா + மஹ்யா மந்த்ரஜபம் கரிஷ்யே இந்த்ரஸ்வஸ்தயே’" பர்யந்தம் ஜபம் ஸத்யே என்கிற [[TODO::परिष्कार्यम्??]]

[[151]]

लो॒कं, स्योनं॒ पत्ये॑, व॒ह॒तुं, कृणुष्व॒ । उदुँत्तरम्, आरोहॅन्ती, व्य॒स्यन्ती॑, पृत॒न्य॒तः । मूर्धानं॑, पत्युँः, आरोँह, प्र॒जयॉ च, वि॒राड्भँव । सम्राज्ञी, श्वशुँरे भव, सम्राज्ञी, श्वश्वां भँव । ननान्दरि, सम्राज्ञीँभव, सम्राज्ञी, अधिँदे॒वृषुँ । स्नुषाणां॑, श्वशुँराणां, प्र॒जाया॑श्च, धनॅस्य च । पतीँनां च, दे॒वॄणां चॅ, स॒जा॒तानां॑ वि॒राड्भँव ।
नीललोहिते, भवतः, कृत्या, स॒क्तिः, व्यज्यते ।
एधँन्ते, अस्याः, ज्ञातयःँ, पतिँर्बन्धेषुँ, बध्यते ।
येवध्वः, चन्द्रं, वहतुं, यक्ष्माः॑, यन्तिँ, जना॑न्, अनुँ ।
पुन॒स्तान् य॒ज्ञियाः, दे॒वाः, नयॅन्तु, यतःँ, आगँताः ।
माविँदन्, परि पन्थिनँः, य आसीदॅन्ति, दम्पँती ।
सुगेभिःँ, दुर्गम्, अतीँतां, अपॅद्रान्तु, अरॉतयः ।
सुगं, पन्थॉनं, आरुँक्षं, अरिँष्टं स्व॒स्ति॒वाहँनम् ।
यस्मि॑न्, वी॒रः, नरिष्यँति, अ॒न्येषां॑, वि॒न्दते॑, वसुँ ।
तामॅन्दसाना, मनुँषः दुरोणे, आध॒त्तं, र॒यिं, द॒शवीँरं, व॒च॒स्यवे॑ ।
कृ॒तं, तीर्थं, सुप्रपाणं, शुभस्पती, स्था॒णुं, प॒थेष्टाम्, अपॅदुर्म॒तिं, ह॒तम् ।
अ॒यं नॅः, म॒ह्याः, पारं, स्व॒स्तिनेँषत्, वन॒स्पतिःँ ।
सीरॉनः, सुतरॉभव, दीर्घायुत्वायॅ, वर्चँसे ।
अ॒स्य॒ पारे, निरऋतस्यँ, जीवाः, ज्योतिःँ, अशीम॒हि॒, म॒ह्यै, इ॒न्द्रः, स्व॒स्तये॑ । [[TODO::परिष्कार्यम्??]]

यदृत इत्यादिमन्त्रजपं करिष्ये ।

यदृते चिँत्, अ॒भि॒श्रिषःँ, पुरा, ज॒र्तृभ्यःँ, आतृदॅः । सन्धाँता, स॒न्धिं, म॒घवा॑, पुरोवसुँः, निष्कॅर्ता, [[TODO::परिष्कार्यम्??]]

செய்ய வேண்டும். யத்ருத இத்யாதி மந்த்ர ஜபம் கரிஷ்யே ‘யத்ருதேசித் + ஸுமநாஸ்ஸம்விசாமி" என்ற பர்யந்தம் ஜபம் செய்ய வேண்டும்.

அனுஜ்ஞை. உத்வாஹே ப்ரவிச்ய ஹோமம் கரிஷ்யே. அக்னிப்ரதிஷ்டாதி ஆஜ்ய பாகாந்தம் ஆனதும் अjungbummissiw 1. “शुक्र GarapLib”, 2. “अ”, 3. “Liggrim ஆப்யாம்”, 4. “Czp பத்னீ பூதேந”, 5. “श्री”, 6. “manavg”, 7. “”, 8. “Trumió”, 9. WisGLD", 10. “QuTITBी”, 11. “लंयßb8", 12. “ujara”, 13. “लं/G”. பிறகு [[TODO::परिष्कार्यम्??]]

[[152]]

विह्रुँतं, पुनॅः । इडॉमग्ने, पुरुदँसं, स॒निं, गोः, श॒श्वत्त॒मं, हवॅमानाय, साध॒ । स्यान्नॅः, सूनुः, तनॅयः, वि॒जावा॑, अग्ने॑, साते॑, सुम॒तिः, भूतु, अ॒स्मे ।
इ॒मम्मे वरुण + आचँके । तत्त्वॉयामि + प्रमोषीः ।
त्वन्नँः + अ॒स्मत् । सत्त्वॅन्नः + एधि + त्वमॅग्ने + भेषजम् । (पुटं 80-81 पश्यत)
ये गॅन्धर्वाः, अफ्सरसॅश्च, दे॒वीः, ए॒षु, वृक्षेषुँ, वान॒स्प॒त्येषुँ, आसँते ।
शि॒वास्ते अ॒स्यै, व॒ध्वै, भवन्तु, माहिँसिषुः, वह॒तुम्, ऊ॒ह्यमाँनाम् ।
या ओषँधयः, यान॒द्यःँ, यानिँ, धन्वॉनि, ये वना॑ ।
तेत्त्वाँऽवधु, प्र॒जावॅतीं, प्रत्त्वेमुँञ्चन्तु, अँहॅसः ।
सङ्कॉशयामि, वह॒तुं, ब्रह्मँणा, गृहैः, अघोँरेण, चक्षुँषा, मैत्रेँण ।
प॒र्याणँद्धं, वि॒श्वरूँपं, यद॒स्यां, स्यो॒नं, पतिँभ्यः सवि॒ता, कृणोतु तत् ।
आवाँमगन्, सुम॒तिः, वाजिनीवसू, न्यॅश्विना, हृथ्सु, कामा॑न्, अयँसत ।
अभूँतं, गोपा, मिथुना, शुभस्पती, प्रियाः, अर्य॒म्णः, दुर्या॑न् अ॒शीम॒हि॒ ।
अ॒यन्नॅः दे॒वः सवि॒ता, बृहस्पतिःँ इन्द्राग्नी, मि॒त्रावरुँणा, स्व॒स्तये॑ ।
त्वष्टा, विष्णुःँ, प्र॒जया॑ सँरराणः, कामःँ, आयाँतं, कामॉयत्वा, विमुॅञ्चतु ।
शर्म वर्मँ, इ॒दमाहॅर, अ॒स्यै, नार्याः॑, उ॒प॒स्तिरे॑ ।
सिनीँवालि, प्रजॉयताम्, इयं, भगॅस्य, सुम॒तौ, अ॒स॒त् । [[TODO::परिष्कार्यम्??]]

அந்வாரம்பணமன்னியில் ஜயாதி, சம்யா அபோஹநம் ப்ராயச்சித்த ஹோமம் ப்ராணாயாமம் பரிஷேசநம், ப்ரணீதா மோக்ஷணம், பிராம்மண உத்வாஸநம், அக்ன்யுபஸ்தானம் “இஹ காவ: + நிஷீதது’ என்று ஆநடுஹசர்மாவின் மேல்புறத்தில் வடக்குப் பக்கம் வரனும் தெற்குப் பக்கத்தில் வதூவுமாக உட்கார வேண்டும். ஒரு ஆண் குழந்தையை (இந்த ஆண் குழந்தை எப்பேர்ப்பட்டதாக இருக்க வேண்டும் என்பதை ஸூத்ரம் விவரிக்கிறது. எந்தத் தாயின் வயிற்றில் இந்தக் குழந்தை பிறந்துள்ளதோ, அந்தத் தாயின் வயிற்றில் இதற்கு முன்போ, பின்போ பிறந்திருந்த குழந்தைகள் மரித்திருக்கக் கூடாது) “ஸோமேநாதித்யா: + ஆதித:” என்கிற மந்திரத்தினால் தர்ம பத்னியின் மடியில் உட்கார வைக்க வேண்டும். அந்தக் [[TODO::परिष्कार्यम्??]]

[[153]]

गृहान्, भद्रान्, सुमनॅसः, प्रपँद्ये, अवीँरघ्नी, वीरवॅतः, सुवीरॉन् ।
इरां, वहॅतः, घृतम्, उक्षमाँणाः, तेष्व॒हं, सुमनाः॑, संविँशामि । [[TODO::परिष्कार्यम्??]]

ताम्बूलं दक्षिणां च गृहीत्वा, उत्थाय -

नम॒स् सद॑से …स॒भाम् मे॑ गोपाय ...{Loading}...
नमस् सदसे ...{Loading}...
मूलम् (संयुक्तम्)

नम॒स्सद॑से॒ नम॒स्सद॑स॒स्पत॑ये॒ नम॒स्सखी॑नाम्पुरो॒गाणा॒ञ्चख्षु॑षे॒ नमो॑ दि॒वे नमᳶ॑ पृथि॒व्यै

विश्वास-प्रस्तुतिः

नम॒स् सद॑से॥
नम॒स् सद॑स॒स्-पत॑ये॥
नम॒स् सखी॑नाम् पुरो॒गाणा॒ञ् चख्षु॑षे॥
नमो॑ दि॒वे॥
नमᳶ॑ पृथि॒व्यै॥

मूलम्

नम॒स्सद॑से
नम॒स्सद॑स॒स्पत॑ये
नम॒स्सखी॑नाम्पुरो॒गाणा॒ञ्चख्षु॑षे
नमो॑ दि॒वे
नमᳶ॑ पृथि॒व्यै

भट्टभास्कर-टीका

‘ऐन्द्रं हि देवतया सदः’ इति इन्द्रः सदसस्पतिः पालयिता तस्मै नमः । ‘षष्ठयाः पतिपुत्र’ इति सत्वम् । सखीनां समानख्यानानामृत्विजां पुरोगाणामग्रतो गन्तृणां प्रधानानां सर्वेषामपि चक्षुषे चक्षुसथानीयाय दर्शनहेतवे सवित्रे च नमः । गतमन्यत् ॥

267 सप्रथ सभाम् ...{Loading}...

सप्र॑थ स॒भाम् मे॑ गोपाय ।
ये च॒ सभ्या᳚स् सभा॒सदः॑ ।
तानि॑न्द्रि॒याव॑तᳵ कुरु ।
सर्व॒म् आयु॒र् उपा॑सताम् ।

(सर्वे॑भ्यः श्रीवैष्ण॒वेभ्यो॒ नमः॑॥)

अशेषे हे परिषत् ...{Loading}...

स्वामिनः!
अशेषे हे परिषत्
भवत्-पादमूले मया समर्पिताम् इमां सौवर्णीं यत्-किञ्चिद्-दक्षिणां
यथोक्तदक्षिणामिव स्वीकृत्य

उद्वाहे प्रविश्य होमं कर्तुं योग्यतासिद्धिमनुगृहाण ।

विष्वक्सेनं सम्पूज्य सङ्कल्प्य “उद्वाहे प्रविश्यहोमं करिष्ये” प्रसादं स्वीकुर्यात् । विष्वक्सेनप्रसादं स्वीकुर्यात् ।

(सू - उत्तरपूर्वेदेशेऽगारस्य अग्नेरुपसमाधानाद्याज्यभागान्तेऽन्वारब्धायाम् उत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते परिषेचनान्तं कृत्वा, उत्तरयाचर्मण्युपविशत उत्तरोवरः ॥ )

अग्नेरुप समाधानादि आज्यभागान्तेऽन्वारब्धायाम्,

आगॅन्गोष्ठं, महिँषी, गोभिःँ, अश्वैः॑, आयुँष्मत्पत्नी, प्र॒जया॑ स्व॒र्वित् ।
ब॒ह्वीं प्र॒जां, ज॒नयॅन्ती, सुरत्ने॒मं, अ॒ग्निं, श॒तहिँमाः स॒प॒र्या॒त् स्वाहा॑ । अग्नये, इदन्न मम ।
अ॒यम॒ग्निः, गृहपॅतिः, सुसुँसत्, पुष्टिवर्धँनः ।
यथा भगॅस्य, आ॒भ्यां॒, ददँद्रयिं, पुष्टि॒मथो॑, प्र॒जां, स्वाहा॑ - अग्नये गार्हपत्याय, इदन्न मम ।
प्र॒जायाः॑, आ॒भ्यां, प्रजापते, इन्द्रॉग्नी, शर्मँ, य॒च्छत॒म् ।
यथैनॅयोः, नप्रँमीयातै, उ॒भयोः, जीवँतोः, प्र॒जा स्वाहा॑ ।
इन्द्राग्निभ्याम् इदन्न मम ।
तेनँ भूतेनँ ह॒विषा॑, अ॒यम्, आप्यॉयतां, पुनॅः ।
जा॒यां, यामॅस्मै, आवा॑क्षुः, ताँरसेँन, अ॒भिवॅर्धतां, स्वाहा॑ । इन्द्राग्निभ्याम् इदन्न मम । [[TODO::परिष्कार्यम्??]]

குழந்தைக்காக “:” என்கிற மந்திரத்தினால் பழங்களைக் கொடுக்க வேண்டும். “இஹப்ரியம் + விபரேதந’” என்கிற மந்திரங்களை ஜபிக்க வேண்டும். சற்று நேரம் மௌனமாக இருவரும் இருக்க வேண்டும். (நக்ஷத்ரோதயம் ஆனதும்) கிழக்காகவோ, வடக்காகவோ சென்று “த்ருவக்ஷிF: + ப்ருதந்யத:’’ என்கிற மந்திரத்தினால் பத்னி தன் கணவனுக்கு த்ருவனையும், ‘ஸப்தர்ஷய: + அஷ்டமீ” என்கிற மந்திரத்தினால் கணவன் மனைவிக்கு அருந்ததியையும் காண்பிக்க வேண்டும். [[TODO::परिष्कार्यम्??]]

[[154]]

अ॒भिवॅर्धतां, पयँसा, अभिराष्ट्रेणँ, वर्धताम् । रय्या स॒हस्रँपोषसा, इमौस्ताम्, अनॅपेक्षितौ, स्वाहा॑ । इन्द्राग्निभ्याम् इदन्न मम ।
इ॒हैवस्तं, मा व्यो॑ष्टं, विश्व॒मायुँः, व्यँश्ञुतम् । म॒ह्यै, इन्द्र, स्व॒स्तये॑, स्वाहा॑ । इन्द्राय, इदन्नमम ।
ध्रुवैधि, पोष्यामयिँ, मह्यँत्वादात्, बृह॒स्पतिःँ ।
मया पत्या॑, प्र॒जावॅती, सञ्जीँव, शरदःँ, शतं, स्वाहा॑ । बृह॒स्पतये, इदन्न मम ।
त्वष्टा॑, जायाम्, अ॒ज॒नय॒त्, त्वष्टाऽस्यै, त्वां, पति॑म् ।
त्वष्टा॑, स॒हस्रं॑, आयूँषि, दी॒र्घमायुः कृ॒णोतु, वा॒ स्वाहा॑ । [[TODO::परिष्कार्यम्??]]

त्वष्ट्रे इदन्नमम इमं मे वरुण + आचके स्वाहा॑ - तत्त्वायमि + प्रमोषीः स्वाहा॑ - त्वन्नः + अस्मत्स्वाहा॑, सत्वन्नः + एधि स्वाहा॑ त्वमग्ने + भेषणं स्वाहा॑ (पुटं ८० या ८१ पश्यत) [[TODO::परिष्कार्यम्??]]

अनन्वारब्धः जयादि प्रतिपद्यते अत्रापिशम्याः । परिषेचनान्तं कृत्वा प्रणीतामोक्षणं, ब्राह्मणोद्वासनं - अग्न्युपस्थानञ्च कृत्वा ।

इ॒हगावॅः, प्रजॉयध्वं, इहाश्वाः, इ॒ह पूरुँषाः । इ॒हो, सहस्रँदक्षिणः, रायस्पोषःँ, निषीँदतु । [[TODO::परिष्कार्यम्??]]

इति लोहिते आनडुहे चर्मणि उपविशतः (उत्तरो वरः)

(सू - अथास्याः पुंस्वोर्जीवपुत्रायाः पुत्रमङ्क उत्तरयोपवेश्य तस्मै फलानि, उत्तरेण यजुषा प्रदाय, उत्तरे जपित्वा वाचं यच्छत, आनक्षत्रेभ्यः ।)

सोमेँन, आदित्याः, बलिनॅः, सोमेँन, पृथिवी, दृढा ।
अथो॑, नक्षँत्राणाम्, एषाम्, उपस्थे, सोमॅः, आधिँतः । [[TODO::परिष्कार्यम्??]]

इति जीवपुत्रायाः पुत्रमङ्के, उपवेश्य तस्मै फलानि,

प्रस्वस्थःँ प्रेयं, प्र॒जया॑, भुवँने, शोचेष्ट [[TODO::परिष्कार्यम्??]]

इति प्रदाय ।

इ॒ह प्रि॒यं, प्र॒जयाँते, समृँद्धयताम्, [[TODO::परिष्कार्यम्??]]

अस्मिन् गृहे

गार्हँपत्याय, जा॒गृहि॒ । ये॒नापत्या॑, त॒न्वं, सँसृँजस्व, अथाजीव्री, वि॒दथं, आवॅदासि । सुमङ्गुलीः, इ॒यं, व॒धूः, इमां, समेत, पश्यँत । सौभाग्यम्, अ॒स्यै, द॒त्त्वायॅ, अथास्तं, विपरेँतन ॥ [[TODO::परिष्कार्यम्??]]

इति जपित्वा ।

[[155]]

(सू - उदितेषु नक्षत्रेषु प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य उत्तराभ्यां यथालिङ्गं ध्रुवमरुन्धतीञ्च दर्शयति ।)

ध्रुवक्षिँतिः, ध्रुवयोँनिः, ध्रुवमॅसि, ध्रुवतःँ, स्थितम् ।
त्वंनक्षँत्राणां, मे॒थ्यसिँ, समाँपाहि, पृतन्य॒तः । [[TODO::परिष्कार्यम्??]]

इति वधूः वरं ध्रुवं दर्शयति ।

सप्तर्षयःँ, प्रथमां, कृत्तिँकानाम्, अ॒रुन्ध॒तीम् । यद्ध्रु॒वतां, हनिन्युः षट्कृत्तिँकाः, मुख्ययोगं, वहॅन्ति, इयं, अ॒स्माकम्, ए॒धतु, अष्टमी । [[TODO::परिष्कार्यम्??]]

इति वरः वधूमरुन्धतीं दर्शयति ॥