०२ वेदादीन् **जपित्वा**

वेदादयः ...{Loading}...

अ॒ग्निमी᳚ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज᳚म् । होता᳚रं रत्न॒धात॑मम् ॥

इ॒षे त्वा। उ॒र्जे त्वा॑। वा॒यव॑स्थोपा॒यवस्थ। दे॒वो वः॑ सवि॒ता प्रार्प॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑णे ॥

१० अग्न आ ...{Loading}...

अग्न॒ आ या॑हि वी॒तये॑ +++(=हविर्भक्षणाय)+++
गृणा॒नो +++(=स्तूयमानः)+++ ह॒व्यदा॑तये +++(देवेभ्यः)+++ ।
नि होता॑ सत्सि ब॒र्हिषि॑ ।।

०४ शं नो ...{Loading}...

शं नो॑ दे॒वीर॒भिष्ट॑य॒
आपो॑ भवन्तु पी॒तये॑ ।
शं योर्+++(=[अ]मिश्रणाय)+++ अ॒भि स्र॑वन्तु नः ॥ ०४॥