धन्या वयं, पत्र-शाकादि, मन्त्रहीनं, अद्य मे

विश्वास-प्रस्तुतिः

धन्या वयं भवत्पाद-
रजः पूतम् इदं गृहम् ।
अनुग्रहश् च युष्माभिः
कृतोऽस्मासु दयालुभिः ॥

मूलम्

धन्या वयं भवत्पाद-
रजः पूतम् इदं गृहम् ।
अनुग्रहश् च युष्माभिः
कृतोऽस्मासु दयालुभिः ॥

विश्वास-प्रस्तुतिः

पत्र-शाकादि-दानेन
क्लेशिता यूयम् ईदृशाः ।
तत्-क्लेश-जातं चित्तेषु
विस्मृत्य क्षन्तुम् अर्हथ ॥

मूलम्

पत्र-शाकादि-दानेन
क्लेशिता यूयम् ईदृशाः ।
तत्-क्लेश-जातं चित्तेषु
विस्मृत्य क्षन्तुम् अर्हथ ॥

विश्वास-प्रस्तुतिः

मन्त्र-हीनं क्रिया-हीनं
भक्तिहीनं द्विजोत्तमाः !
श्राद्धं सम्पूर्णतां यातु
प्रसादात् भवतां मम ॥

मूलम्

मन्त्र-हीनं क्रिया-हीनं
भक्तिहीनं द्विजोत्तमाः !
श्राद्धं सम्पूर्णतां यातु
प्रसादात् भवतां मम ॥

विश्वास-प्रस्तुतिः

अद्य मे सफलं जन्म
भवत्-पादाब्ज-वन्दनात् ।
अद्य मे वंशजाः सर्वे
याता वोऽनुग्रहात् दिवम्

मूलम्

अद्य मे सफलं जन्म
भवत्-पादाब्ज-वन्दनात् ।
अद्य मे वंशजाः सर्वे
याता वोऽनुग्रहात् दिवम्