१० धिष्णियानामुपवपनम्

चात्वालाद्धिष्णियानुपवपति । तूष्णीं खनित्वा मृदमादाय । विभूरसि प्रवाहणो रौद्रेणानीकेन पाहि माग्ने पिपृहि मा मा मा हिꣳसीः आग्नीध्रे आग्नीध्रीयन्निवपति । वह्निरसि हव्यवाहनो रौद्रेणानीकेन पाहि माग्ने पिपृहि मा मा मा हिꣳसीः सदसि पूर्वार्धे पृष्ठ्यायां होत्रीयम् । रत्निव्यासार्धभ्रमणेन वृत्तं धिष्णियम् । एवं सर्वधिष्णियान् । तं दक्षिणेन पादोनाष्टाङ्गुलमन्तरालं त्यक्त्वा । श्वात्रोऽसि प्रचेता रौद्रेणानीकेन पाहि माग्ने पिपृहि मा मा मा हिꣳसीः यूपाहवनीययोरन्तरा हृत्वा प्रशास्त्रीयम् । यथेतं गत्वा उत्तरेण होत्रीयमितरानुदीच आयातयति । तुथोऽसि विश्ववेदा रौद्रेणानीकेन पाहि माग्ने पिपृहि मा मा मा हिꣳसीः ब्राह्मणाच्छंसीयम् । उशिगसि कवी रौद्रेणानीकेन पाहि माग्ने पिपृहि मा मा मा हिꣳसीः पोत्रीयम् । अङ्घारिरसि बंभारी रौद्रेणानीकेन पाहि माग्ने पिपृहि मा मा मा हिꣳसीः नेष्ट्रीयम् । अवस्युरसि दुवस्वान् रौद्रेणानीकेन पाहि माग्ने पिपृहि मा मा मा हिꣳसीः अच्छावाकीयम् । शुन्ध्यूरसि मार्जालीयो रौद्रेणानीकेन पाहि माग्ने पिपृहि मा मा मा हिꣳसीः बहिस्सदसो मार्जालीयं दक्षिणे वेद्यन्ते समानमाग्नीध्रीयेण । प्रशास्त्रीयमार्जालीययोर्निवपनविहरणव्याघारणानि पृष्ठ्याऽव्यवायेन कुर्यात् । अनुदिशतीतरान् । तस्य तस्य पश्चाद्भागे स्थित्वा । अध्वनामध्वपते नमस्ते अस्तु मा मा हिꣳसीः ॥ संम्राडसि कृशानू रौद्रेणानीकेन पाहि माग्ने पिपृहि मा मा मा हिꣳसीः आहवनीयम् । अध्वनामध्वपते ॥ परिषद्योऽसि पवमानो रौद्रेणानीकेन पाहि माग्ने पिपृहि मा मा मा हिꣳसीः बहिष्पवमानास्तावम् । अध्वनामध्वपते ॥ प्रतक्वासि नभस्वान् रौद्रेणानीकेन पाहि माग्ने पिपृहि मा मा मा हिꣳसीः चात्वालम् । अध्वनामध्वपते ॥ असंमृष्टोऽसि हव्यसूदो रौद्रेणानीकेन पाहि माग्ने पिपृहि मा मा मा हिꣳसीः शामित्रम् । अध्वनामध्वपते ॥ समूह्योऽसि विश्वभरा रौद्रेणानीकेन पाहि माग्ने पिपृहि मा मा मा हिꣳसीः उत्करम् । अध्वनामध्वपते ॥ ऋतधामासि सुवर्ज्योती रौद्रेणानीकेन पाहि माग्ने पिपृहि मा मा मा हिꣳसीः औदुम्बरीम् । अध्वनामध्वपते ॥ ब्रह्मज्योतिरसि सुवर्धामा रौद्रेणानीकेन पाहि माग्ने पिपृहि मा मा मा हिꣳसीः ब्रह्मसदनम् । अध्वनामध्वपते ॥ सदस्योऽसि मलिम्लुचो रौद्रेणानीकेन पाहि माग्ने पिपृहि मा मा मा हिꣳसीः सदस्यम् । अध्वनामध्वपते ॥ समुद्रोऽसि विश्वभरा रौद्रेणानीकेन पाहि माग्ने पिपृहि मा मा मा हिꣳसीः सदः । अध्वनामध्वपते ॥ अजोऽस्येकपाद्रौद्रेणानीकेन पाहि माग्ने पिपृहि मा मा मा हिꣳसीः शालामुखीयम् । अध्वनामध्वपते ॥ अहिरसि बुध्नियो रौद्रेणानीकेन पाहि माग्ने पिपृहि मा मा मा हिꣳसीः प्राजहितम् । अध्वनामध्वपते ॥ कव्योऽसि कव्यवाहनो रौद्रेणानीकेन पाहि माग्ने पिपृहि मा मा मा हिꣳसीः दक्षिणाग्निम् । अध्वनामध्वपते ॥ आयुर्बृहत्तदशीय तन्मावतु तस्य नाम्ना वृश्चामि योऽस्मान्द्वेष्टि यं च वयं द्विष्मो रौद्रेणानीकेन पाहि माग्ने पिपृहि मा मा मा हिꣳसीः हविर्धानम् । अध्वनामध्वपते ॥ विश्वायुर्वामदेव्यं तदशीय तन्मावतु तस्य नाम्ना वृश्चामि योऽस्मान्द्वेष्टि यं च वयं द्विष्मो रौद्रेणानीकेन पाहि माग्ने पिपृहि मा मा मा हिꣳसीः आग्नीध्रीयम् । अध्वनामध्वपते ॥ आयुः पतिरथन्तरं तदशीय तन्मावतु तस्य नाम्ना वृश्चामि योऽस्मान्द्वेष्टि यं च वयं द्विष्मो रौद्रेणानीकेन पाहि माग्ने पिपृहि मा मा मा हिꣳसीः सदः १ । स्तृणीतबर्हिः प्र व्रतं यच्छत संप्रेष्यति । अत्र स्तृणन्नुत्तरवेदिखरोपरवधिष्णियान् नाभिस्तृणीयात् ।

अत्रैकस्तनं व्रतं यजमानाय प्रयच्छति । प्रतिप्रस्थाता शालामुखीये दीक्षितस्य व्रतं श्रपयति । दक्षिणाग्नौ पत्न्या इत्यादि । अपरेणोत्तरवेदिं व्रतमत्याहृत्य प्रयच्छति । या ते अग्ने रुद्रिया तनूः इति दक्षिणेनोत्तरवेदिं व्रतयति ॥

॥ अग्नीषोमीयः पशुः ॥

अग्नीषोमीयस्य पशोस्तन्त्रं प्रक्रमयति । इषे त्वेत्यादि शाखामाहृत्य तूष्णीं प्लक्षशाखाम् । आतिथ्याबर्हिः प्रस्तरं च तेनैव शुल्बेन तूष्णीं सन्नह्यति । या जाता इत्यादि परिस्तरणादि कृत्वा । तांश्च परिधीन् पाशुके इध्मे । यत्कृष्णो रूपम् । ततस्त्वां विꣳशतिधा । तिस्रस्समिधो यज्ञायुरनु सञ्चराः । नेध्मप्रव्रश्चनम् । न वेदिकरणम् । त्वया वेदिमिति वेदं कृत्वा अन्तर्वेदि शाखाया इत्यादि । न तृतीयस्यै । वसूनां पवित्रमसि । त्रिवृत्पलाशे — पशुꣳ हव्यं करोतु मे । पशुकुंभीलेपनान्तम् । नवा पशुकुम्भी यावच्छर्करं गोमयेनानुलिप्ता भवति । इमौ पर्णं च । परिस्तृणीत । देवा देवेषु । कर्मणे वाम् इत्यादि ।