१० पुनर्विवाहनिमित्तानि

वरस्य कन्याया वा मातरि रजस्वलायां वा
गर्भिण्याम् आशौचे सूतके वा
अशुभनक्षत्रे वा
विवाहे कृते
विवाहानन्तरं प्रवेशहोमात्पूर्वं स्वग्रामप्रयाणे वा
केनचिद्विघ्नेन वा द्वादशाहे ऽतिक्रान्ते
विवाहौपासनारम्भयोः मध्येऽग्निनाशे च
पुनर्विवाहं कुर्यात् ।

तत्राङ्कुरप्रतिसरवरप्रेषणादिवर्जम् ‘अभ्रातृघ्नी’मित्यौपासनान्तं सर्वमेकस्मिन् दिने सुमुहूर्ते कृत्वा तस्मिन्नेव अपररात्रे शेषहोमं कुर्यात् । प्रोषितस्य पित्रादेः वृत्तान्ताश्रवणेन पञ्चदशाब्दादिकाले गते तद्भ्रात्राद्यैः तस्यौर्ध्वदेहिके कृते पुनरागते तस्मिन् तस्यापि पुत्रादिः तं घृतपूर्णे कटाहादौ त्रिरात्रमेकरात्रं वा निक्षिप्य सुमुहूर्ते तमुत्थाप्य जातकर्माद्यैः वैश्वदेवव्रतान्तैः संस्कुर्यात् । एवं संस्कृतः सः कस्मिंश्चित् गिरौ द्वादशाहं त्र्यहं वा नियमपूर्वकम् उपोष्यागम्य समावर्तनं कृत्वा पूर्वभार्यां तदभावे कन्यां वा उद्वाह्य ‘अग्नय आयुष्मते’ स्थालीपाकं कुर्यात् । आहिताग्निश्चेदग्नीनाधाय व्रात्यस्तोमेन यजेत । अथवा गिरिं गत्वा तत्रैव ऐन्द्राग्नेन पशुना यजेत् । अथवा अग्नये कामायेष्टिं कुर्यात् । ततोऽग्नय आयुष्मतेष्टिं कुर्यात् । ततो यथेष्ठं क्रतुभिः यजेत ।