०३ प्रेताग्नि-सन्धानम्

प्रणम्य, प्राचीनावीती

अशेषे हे परिषत् ...{Loading}...

स्वामिनः!
अशेषे हे परिषत्
भवत्-पादमूले मया समर्पिताम् इमां सौवर्णीं यत्-किञ्चिद्-दक्षिणां
यथोक्तदक्षिणामिव स्वीकृत्य

गोत्रस्य शर्मणः ममपितुः प्रेतस्य (… गोत्रायाः नाम्याः मम मातुः प्रेतायाः अद्य .. अहनि पैतृमेधिक संस्कारार्थं प्रेताग्निसन्धानं कर्तुं योग्यता सिद्धिमनु गृहाण । उपवीती उपविश्य प्राणानायम्य प्राचीनाबीती सङ्कल्य… प्रीत्यर्थं गोत्रस्य + पैतृमेधिक पैतृमेधिक संस्कारार्थं प्रेताग्निसन्धानं करिष्ये। उपवीती सात्विकत्यागं कुर्यात् ।। … … …

प्राचीनावीती - विपरीतमुल्लिख्य शकलं निरस्य उपवीती अप उपस्पृश्य, प्राचीनावीती ‘‘भूर्भुवस्सुवरोम्’’ इत्यग्निं प्रतिष्ठाप्य, अवोक्षणतोपशेषं प्रागुत्सिच्य अन्यत्प्राक्तोयं निदधाति । अग्नि मिध्वा पूर्व प्रयोगरीत्या परिस्तृणीयात् । प्राक् पश्चिमयोः दक्षिणाग्रत्वं, दक्षिणोत्तरयोः प्रागग्रत्वं। अत्रकेचिदेकैकं दर्भमेव परिस्तरणे, उपयुञ्जते । तदसाधु । एकैकस्य

दर्भस्य परिस्तरणायोग्यत्वात् । “एकैकेन दर्भेण परिस्तरणं कुर्यात्’ इति विध्यभावाच्च। अग्नेर्दक्षिणतः पात्रसादनं । दर्वीमाज्यस्थालीं प्रोक्षणीमितर दवमिति एकैकशस्सादयित्वा । प्रोक्षणीपात्रमादाय एकदर्भकृत, आयामपवित्रञ्चादाय पवित्रान्तर्हिते प्रोक्षणीपात्रेऽप आनीय प्राचीस्त्रिरुत्पूय उत्तानानिपात्राणिकृत्वा सर्वाभिरद्भिः एकैकशः प्रोक्ष्य दक्षिणतो निधायाद्भिः पूरयित्वा पवित्रान्तर्हिताया माज्यस्थाल्यामाज्यन्निरुप्य, दक्षिणतो अङ्गारान्निरूह्य तेष्वधिश्रित्य ज्वलताऽवद्योत्य दर्भाग्रं प्रत्यस्य त्रिःपर्यग्निकृत्वा, दक्षिणत उद्वास्य, अङ्गारान्प्रत्यूह्य, दक्षिणाग्रेण पवित्रेण पुनराहारं त्रिरुत्पूय पवित्रग्रन्धिं विस्रस्य उपवीती, अपउपस्पृश्य प्राचीनावीती प्रागग्रमग्नौ प्रहरति। येन जुहोति + अग्नौ प्रहरति । तूष्णीं समन्तमप्रदक्षिणं परिषिच्य द्वादश गृहीतेन प्रधानदव पूरयित्वा ।

ओं भूर्भुवस्सुव॒स्स्वाहा॑ । प्रजापतये, इदन्नमम । चतुर्गृहीतं गृहीत्वा अ॒याश्चँ, अ॒ग्नेऽसँ, अ॒नभि॒शस्तीच, स॒त्यत्त्वं, अ॒या ॲसि। अयॅसा, मनॅसा घृ॒तः, अ॒यसा॑, ह॒व्यं, ऊहिषे, अयानॅः, धेहि॒ि भेषजं स्वाहा॑ । अग्नये, अयसे इदन्नमम। "

चतुर्गृहीतं गृहीत्वा अनेक कालसायं प्रातराहुतीनां अकरण -

प्रायश्चित्तार्थं सर्व प्रायश्चित्त होमं होष्यामि ओं भूर्भुवस्सुव॒स्स्वाहा॑ । प्रजापतये

3 ப்ரேதாக்நி ஸந்தானம்

அனுஜ்ஞை, ஸங்கல்ப்பம். அக்நி ப்ரதிஷ்டை சுபங்களில் செய்யப்படுகிறதை இங்கு விபரீதமாக (அதாவது வடக்காக முடிக்கப்படுவதை தெற்காக முடிக்க வேண்டும்) செய்ய வேண்டும்.

10 பரிஸ்தரணத்தில் சிலர் ஒரே ஒரு தர்ப்பத்தை பரிஸ்தரணமாகச் சேர்க்கின்றனர். அதற்கு வசனம் இல்லாததாலும் “பரிஸ்தரணம்” என்கிற சொல்லிற்கு சுற்றிலும் பரப்புதல்” என்ற அர்த்தத்தாலும் பூர்வ பரிபாஷையில் (அக்நி முகத்தில்) சொல்லப்பட்டதையே இங்கும் கொள்வது உசிதம்.

இங்கு தென் பக்கத்தில் பாத்ர ஸாதனம், தர்வி, ஆஜ்ய ஸ்தாலீ, ப்ரோக்ஷணீ, இதர தர்வீ என்பதாக தனித் தனியாக ஸாதனம். ஒரு தர்ப்பத்தால் செய்யப்பட்ட ஆயாமத பவித்ரம், ப்ரோக்ஷணீ ஸம்ஸ்காரம், ஆஜ்ய ஸம்ஸ்காரத்தில் தென் புறத்தில் உள்ள தணல்களைத் தென் புறத்திலேயே வைத்து ஸம்ஸ்காரம் செய்து, அதற்குத் தெற்கேயே இறக்க வேண்டும். உத்பவனத்தை எப்பொழுதும் போல் கிழக்கில் ஆரம்பித்து கிழக்கிலேயே முடிக்க வேண்டும். மொத்தத்தில் மூன்று தடவை, தர்வீ ஸம்ஸ்காரம், அப்ரதக்ஷிணமாக பரிஷேசனம், பெரிய தர்வியில் 12 தடவை சிறிய ஸர்வ ப்ராயச்சித்த தர்வியினால் எடுக்கப்பட்ட நெய்யை மந்திரத்தினால் (ஓம் பூர் புவஸ்ஸுவ ஸ்வாஹா) ஹோமம், அயாச்ச ஹோமம், ஔபாஸன காலாதிக்ரம ஹோமம், தர்சபூர்ண மாஸ காலாதிக்ரம ஹோமம், அநாஜ்ஞாதத்ரயம், வ்யாஹ்ருதி சதுஷ்டயம், பூர்ணாஹுதி, ஸமந்தமாக அப்ரதக்ஷிண பரிஷேசனம், ஔபாஸனாதி, அதிக்ரம பிராயச்சித்தமாக த்ரவ்ய (ஹிரண்ய) தானம், ஒளபாஸன ஹோமம் இவைகளைச் செய்ய வேண்டும்.

12

दहनदिनकृत्यम्

" इदन्नमम । पुनश्चतुर्गृहीतं गृहीत्वा अनेक दर्श पूर्णमासस्थालीपाक, " अकरण प्रायश्चित्तार्थं सर्वप्रायश्चित्त होमं होष्यामि । ओं भूर्भुवस्सुव॒स्वाहा॑ । प्रजापतये इदन्नमम । अस्मिन्प्रेताग्निसन्धान होम कर्मणिमध्ये सम्भावित समस्तदोष प्रायश्चित्तार्थं प्रायश्चित्त होमं होष्यामि । ओभूर्भुव॒स्सुव॒स्वाहा॑ प्र॒जापतये इदन्न॒मम। अना॑ज्ञातं, यदाज्ञतं । य॒ज्ञस्यँ, क्रि॒यते॑, मिथु। अग्ने॑, तदस्य, कल्पय। त्वहिवेत्थं, यथातथं, स्वाहा॑ । अग्नये इदन्नमम। पुरुषसम्मितः य॒ज्ञः। य॒ज्ञः, पुरुषसम्मितः । अग्ने॑ तदस्य, कल्पय । त्वहिवेत्थेँ, यथातथं, स्वाहा॑ । अग्नये, इदन्नमम। यत्पॉक॒त्राः, मनॅसा, दी॒नर्द॑धा॒ान। य॒ज्ञस्ये॑ म॒न्वते॑, मसः । अ॒ग्निष्टत्, होता॑ ऋ॒तुवित्, वि॒जा॒नन् । यजॅष्ठः, दे॒वान्, ऋ॒तुशः य॒जा॒ाति॒ स्वाहा॑ । अग्नये, इदन्नमम। ओं भूस्स्वाहा॑ । अग्नये इदन्नमम, ओं भुव॒स्स्वाहा॑ । वायवे इदन्नमम । ओसु॒व॒स्वाहा॑। सूर्याय इदन्नमम | ओं भूर्भुवस्सुवस्स्वाहा॑ । प्र॒जापतये इदन्नमम। श्रीविष्णवे स्वाहा॑ । विष्णवे परमात्मने इदन्नमम । उपवीती प्राणानायम्य - प्राचीनावीती समन्तमप्रदक्षिणं परिषिच्य | " "

ममपितुः औपासन विच्छेद प्रभृति प्राणवियोगकाल पर्यन्तं कर्तव्य, औपासन द्रव्य स्थालीपाक द्रव्य, आज्य द्रव्यकृच्छ्र द्रव्याणां प्रतिनिधित्वेन यत्किञ्चिद्धिरण्यदानं, करिष्ये । हिरण्यगर्भ गर्भस्थं + प्रयच्छमे ।

ममपितुः औपासन विच्छेद प्रभृति प्राणवियोगकालपर्यन्तं कर्तव्य + यत्किञ्चिद्धिरण्यं श्रीवैष्णवाय सम्प्रददे | अच्युतः प्रीयताम् ।

उपबीती प्राणानायम्य प्राचीनाबीती, पूर्वेयुः सायं, औपासनेन सह अद्यप्रातरौपासन होमं होष्यामि । अप्रदक्षिणं परिषिच्य। एकांसमिध माधाय हस्ते तण्डुल मादाय प्रोक्ष्य द्वेधा विभज्य दक्षिण हस्तस्थं तण्डुलं अ॒ग्नये॒ स्वाहा॑। अग्नये इदन्नमम। अन्यं भागं दक्षिणहस्ते, आदाय, अ॒ग्नये॑, स्वि॑ष्ट॒कृते॒स्वाहा॑। अग्नये स्विष्टकृते इदन्नमम । एकां समिधमाधाय । पुनः एकां समिधमाधाय। हस्ते तण्डुलमादाय । द्वेधा विभज्य दक्षिण हस्तस्थं सूर्याय स्वाहा। सूर्याय इदन्नमम । अग्नये स्विष्टकृते स्वाहा । अग्नमे स्विष्टकृते इदन्नमम एकां समिधमाधाय । समन्तमप्रदक्षिणं परिषिञ्चेत् । अस्मिन्नेवाग्नौ पैतृमेधिकंकुर्यात् ।।