१८ गृहप्रवेशविधिः

१७ ०७ पालाशं शमीमयम्

१७ ०७ पालाशं शमीमयम् ...{Loading}...

पालाशं शमीमयं वेध्मम् +++(पाकाग्वाव्)+++ आदीप्योत्तरयर्चा +++(“उद्ध्रियमाण"इत्येतया पञ्चपादया)+++ ऽग्निम् उद्धृत्य

१२ उद्ध्रियमाण उद्धर ...{Loading}...

उ॒द्ध्रि॒यमा॑ण॒ उद्ध॑र पा॒प्मनो॑ मा॒
यद् अवि॑द्वा॒न् यच् च॑ वि॒द्वाꣳश् च॒कार॑ ।
+++(रात्रौ प्रवेशे)+++ अह्ना॒ यद् एनः॑ कृ॒तम् अ॑स्ति पा॒पꣳ
+++(अहनि प्रवेशे)+++ रात्र्या॒ यद् एनः॑ कृ॒तम् अ॑स्ति पा॒पꣳ
सर्व॑स्मा॒न् मोद्धृ॒तो +++(त्वम्)+++ मु॑ञ्च॒ तस्मा॑त् ।


अगारप्रतिपादनम्

उत्तरेण यजुषा +++(“इन्द्र स्य गृहा वसुमन्तो वरूथिनः”)+++ ऽगारं प्रपाद्य

१३ इन्द्रस्य गृहा ...{Loading}...

इन्द्र॑स्य +++(मम)+++ गृ॒हा वसु॑मन्तो वरू॒थिन॒स्+++(=गृह[+अवयवा])+++ -
तान् अ॒हꣳ सु॒मन॑सः॒ प्रप॑द्ये ।


प्रतिष्ठापनम्

उत्तरपूर्वदेशे ऽगारस्योत्तरया +++(“अमृताहुति"मित्यनया)+++ ऽग्निं प्रतिष्ठापयति ७

१४ अमृताहुतिममृतायाञ्जुहोम्यग्निम् पृथिव्याममृतस्य ...{Loading}...

अ॒मृ॒ता॒हु॒तिम् अ॒मृता॑याञ् जुहोम्य्+++(→स्थापयामि)+++
अ॒ग्निं पृ॑थि॒व्याम् अ॒मृत॑स्य॒ जित्यै॑ ।
तया॑ ऽन॒न्तं काम॑म् अ॒हञ् ज॑यानि
प्र॒जाप॑ति॒र् यं प्र॑थ॒मो जि॒गाय॑
+अ॒ग्निम् अ॑ग्नौ॒+++(→पृथिव्यां)+++ स्वाहा॑ ।
+++(इयं वा अग्निर्वैश्वानरः इति श्रुतेः।)+++

१७ ०८ तस्माद्दक्षिणमुदधानायतनम् भवति

१७ ०८ तस्माद्दक्षिणमुदधानायतनम् भवति ...{Loading}...

तस्माद् दक्षिणम् उदधानायतनं भवति ८

१७ ०९ तस्मिन्विषूचीनाग्रान् दर्भान्

१७ ०९ तस्मिन्विषूचीनाग्रान् दर्भान् ...{Loading}...

तस्मिन् विषूचीन् आग्रान्+++(=सर्वतो-दिक्कान्)+++ दर्भान् संस्तीर्य तेषूत्तरया +++(“अन्नपत"इत्येतया)+++ व्रीहियवान् न्युप्य तत्रोदधानं प्रतिष्ठापयति ९

१५ अन्नपतेऽन्नस्य नो ...{Loading}...

अन्न॑प॒ते ऽन्न॑स्य नो देहि।
अ॒न॒मी॒वस्य॑+++(=आरोग्यकरस्य)+++ शु॒ष्मिणः॑+++(=बलिनः)+++ ।
प्रप्र॑ दा॒तार॑न् तारिषः।
ऊर्ज॑न्+++(=अन्नं बलं वा)+++ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे ।

१७ १० तस्मिन्नुत्तरेण यजुषा

१७ १० तस्मिन्नुत्तरेण यजुषा ...{Loading}...

तस्मिन्न् उत्तरेण यजुषा+++(“अरिष्टा अस्माक"मित्यनेन)+++ चतुर उद-कुम्भान् आनयति १०

१६ अरिष्टा अस्माकम् ...{Loading}...

अरि॑ष्टा अ॒स्माकं॑ वी॒रास् स॑न्तु॒
मा परा॑ सेचि मे॒ धन॑म् ।+++(र४)+++

१७ ११ दीर्घमुत्तरयाऽनुमन्त्रयते अथ

१७ ११ दीर्घमुत्तरयाऽनुमन्त्रयते अथ ...{Loading}...

+++(यदि उदधानं दीर्णम्,)+++ दीर्णम् उत्तरया +++(“भूमिर्भूमिम् अगात्"इत्येतया)+++ ऽनुमन्त्रयते ११

१७ भूमिर्भूमिमगान्माता मातरमप्यगात् ...{Loading}...

भूमि॒र् भूमि॑म् अगान्
मा॒ता मा॒तर॒म् अप्य् अ॑गात् ।
भू॒यास्म॑ पु॒त्रैः प॒शुभि॒र्
यो नो॒ द्वेष्टि॒ स भि॑द्यताम् ।+++(र५)+++

१७ १२ अग्नेरुपसमाधानाद्याज्यभागान्ते

१७ १२ अग्नेरुपसमाधानाद्याज्यभागान्ते ...{Loading}...

अग्नेर् उपसमाधानाद्य्-आज्यभागान्ते उत्तरा आहुतीर् +++(“वास्तोष्पते प्रतिजानीहि, वास्तोष्पते शग्मया, वास्तोष्पते प्रतरणो न एधि, अमीवहा वास्तोष्पत”)+++ हुत्वा जयादि प्रतिपद्यते १२

१८ वास्तोष्पते प्रति ...{Loading}...
०१ वास्तोष्पते प्रति ...{Loading}...

वास्तो॑ष्पते॒ प्रति॑ जानीह्य् अ॒स्मान्त्
स्व्-आ॑वे॒शो+++(=सुगमो)+++ अ॑नमी॒वो+++(=आरोग्यकरः)+++ भ॑वा नः ।
यत् त्वेम॑हे॒ प्रति॒ तन् नो॑ जुषस्व॒
शं न॑ एधि द्वि॒पदे॒ शं चतु॑ष्पदे ।

१९ वास्तोष्पते शग्मया ...{Loading}...
०३ वास्तोष्पते शग्मया ...{Loading}...

वास्तो॑ष्पते श॒ग्मया॑+++(=सुखया)+++ स॒ꣳ॒सदा॑ ते
सक्षी॒महि॑+++(←सच समवाये)+++ र॒ण्वया॑+++(=रममाणया)+++ गातु॒मत्या॑+++(=गामिन्या)+++) ।
आवः॒ क्षेम॑+++(य्=लब्धस्य रक्षणे)+++ उ॒त योगे॒+++(=अलब्धस्य लाभे)+++ वरं॑ नो
+++(हे विश्वेदेवाः)+++ यू॒यम् पा॑त स्व॒स्तिभिः॒ सदा॑ नः ।

२० वास्तोष्पते प्रतरणो ...{Loading}...
०२ वास्तोष्पते प्रतरणो ...{Loading}...

वास्तो॑ष्पते प्र॒तर॑णो न एधि॒
गोभि॒र् अश्वे॑भिर् इन्दो+++(←इन्दिर् ऐश्वर्यकर्मा/ उदिर्वा क्लेदकर्मा)+++ ।
अ॒जरा॑सस् ते स॒ख्ये स्या॑म
पि॒तेव॑ पु॒त्रान् प्रति॑ नो जुषस्व ।

२१ अमीवहा वास्तोष्पते ...{Loading}...
०१ अमीवहा वास्तोष्पते ...{Loading}...

अ॒मी॒व॒हा+++(=व्याधिहा)+++ वास्तो॑ष्पते॒
विश्वा॑ रू॒पाण्य् आ॑ वि॒शन्न् ।
सखा॑ सु॒शेव॑+++(फ)+++ एधि नः ।

१७ १३ परिषेचनान्तङ् कृत्वोत्तरेण

१७ १३ परिषेचनान्तङ् कृत्वोत्तरेण ...{Loading}...

परिषेचनान्तं कृत्वोत्तरेण +++(“शिवं शिव"मित्यनेन)+++ यजुषोदकुम्भेन +++(न हस्तेन)+++ त्रिः प्रदक्षिणम् अन्तरतो+++(=न बहिः)+++ ऽगारं निवेशनं+++(=शयनदेशः)+++ वा परिषिच्य

२२ शिवं शिवम् ...{Loading}...

शि॒व॒ꣳ॒ शि॒वम् ॥

अग्न्यन्तरानयनम्

+++(ततो ऽग्न्यन्तराण्य् अप्य् औपासनादीन्य् आनयति।)+++

ब्राह्मणभोजनम्

ब्राह्मणान् भोजयेद् अपूपैस् सक्तुभिर् ओदनेनेति १३