१२

01 शक्तिविषयेण द्र व्याणि ...{Loading}...

शक्ति-विषयेण द्रव्याणि दत्वा वहेरन् - स आसुरः १

02 दुहितृमतः प्रोथयित्वा वहेरन्स ...{Loading}...

दुहितृमतः प्रोथयित्वा वहेरन् - स राक्षसः २

03 तेषान् त्रय आद्याः ...{Loading}...

तेषां त्रय आद्याः प्रशस्ताः, पूर्वः पूर्वः श्रेयान् ३

04 यथा युक्तो विवाहस्तथा ...{Loading}...

यथा युक्तो विवाहस् - तथा युक्ता प्रजा भवति ४

05 पाणिसमूढम् ब्राह्मणस्य नाप्रोक्षितम् ...{Loading}...

पाणि-समूढं +++(भूभागम्)+++ ब्राह्मणस्य नाप्रोक्षितम् अभितिष्ठेत् ५

06 अग्निम् ब्राह्मणञ् चान्तरेण ...{Loading}...

अग्निं ब्राह्मणं चान्तरेण नातिक्रामेत् ६

07 ब्राह्मणांश्च ...{Loading}...

ब्राह्मणांश्च ७

08 अनुज्ञाप्य वातिक्रामेत् ...{Loading}...

अनुज्ञाप्य वातिक्रामेत् ८

09 अग्निमपश्च न युगपद्धारयीत ...{Loading}...

अग्निमपश्च न युगपद्धारयीत ९

10 नानाग्नीनाञ् च सन्निवापं ...{Loading}...

नानाग्नीनां च संनिवापं वर्जयेत् १०

12 प्रतिमुखमग्निमाह्रियमाणम् नाप्रतिष्ठितम् भूमौ ...{Loading}...

प्रतिमुखमग्निमाह्रियमाणम् नाप्रतिष्ठितं भूमौ प्रदक्षिणीकुर्यात् +++(प्रतिष्ठिते तु प्रदक्षिणीकुर्यात्)+++११

12 पृष्ठतश्चाऽऽत्मनः पाणी ...{Loading}...

पृष्ठतश्चात्मनः पाणी न संश्लेषयेत् १२

13 स्वपन्न् अभिनिम्रुक्तो नाश्वान् ...{Loading}...

स्वपन्न् अभिनिम्रुक्तो +++(=सूर्यास्तसमये निद्रालुः)+++ नाश्वान् +++(=अनश्नन्)+++ वाग्यतो रात्रिमासीत । श्वोभूत उदकमुपस्पृश्य वाचं विसृजेत् १३

14 स्वपन्न् अभ्युदितो नाश्वान् ...{Loading}...

स्वपन्न् अभ्युदितो +++(नाम सूर्योदये निद्रालुः)+++ नाश्वान्+++(=अनश्नन्)+++ वाग्यतोऽहस्तिष्ठेत् १४

15 आतमितोः प्राणमायच्छेदित्येके १५ ...{Loading}...

आतमितोः प्राणमायच्छेदित्येके +++(तावद् वा प्राणान् आयमयेद् यावद् अङ्गग्लानिर् न स्यात्)+++१५

16 स्वप्नं वा पापकं दृष्ट्वा ...{Loading}...

स्वप्नं वा पापकं दृष्ट्वा १६

17 अर्थं वा सिषाधयिषन् ...{Loading}...

अर्थं वा सिषाधयिषन् १७

18 नियमातिक्रमे चान्यस्मिन् ...{Loading}...

नियमातिक्रमे चान्यस्मिन् १८

19 दोषफलसंशये न तत्कर्तव्यम् ...{Loading}...

दोषफलसंशये न तत्कर्तव्यम् १९

20 एवमध्यायानध्याये ...{Loading}...

एवमध्यायानध्याये २०

21 न संशये प्रत्यक्षवद्ब्रूयात् ...{Loading}...

न संशये प्रत्यक्षवद्ब्रूयात् २१

22 अभिनिम्रुक्ताभ्युदितकुनखिश्यावदाऽग्रदिधिषु दिधिषूपति पर्याहितपरीष्टपरिवित्तपरिविन्नपरिविविदानेषु ...{Loading}...

अभिनिम्रुक्ताभ्युदित+++(=सन्ध्याशायिनौ)+++-कुनखि-श्यावदा-ऽग्रदिधिषु+++(=कनिष्ठाया वोढा)+++–दिधिषू-पति+++(अग्रदिधिषौ ज्येष्ठायाः पश्चाद् वोढा)+++-पर्याहित-परीष्ट-परिवित्त+++(=अकृतविवाहः कनिष्ठे कृतविवाहे)+++-परिविन्न+++(=कनिष्ठे भागग्राहिणि ज्येष्ठः)+++-परिविविदानेषु +++(=परिविन्न-भ्राता)+++ चोत्तरोत्तरस्मिन्न् अशुचिकर-निर्वेषो गरीयान् गरीयान् २२

23 तच्च लिङ्गञ् चरित्वोद्धार्यमित्येके ...{Loading}...

तच्च लिङ्गं +++(=कुनखित्वादिकम्)+++ चरित्वोद्धार्यमित्येके २३

इति पञ्चमः पटलः


    1. Manu III, 31; Yājñ. I, 61. It must be understood that, at this rite, a regular sale of the bride must take place. If a suitor merely gives presents to the bride, that is not an Āsura-marriage.
     ↩︎
  1. गौ० ध० ४ ११. ↩︎ ↩︎ ↩︎ ↩︎

  2. Manu III, 33; Yājñ. I, 61. Haradatta points out that the other law-books enumerate two additional marriage-rites, the Prājāpatya or Kāya and the Paiśāca. But Vasiṣṭha I, 29-35, like Āpastamba, gives six rites only. ↩︎

  3. आश्व०गृ० १.४.३२. ↩︎ ↩︎ ↩︎ ↩︎

  4. आश्व०गृ० ४.२५. ↩︎ ↩︎

  5. Manu III, 24, 25; Yājñ. I, 58-60. ↩︎

  6. I.e. from praiseworthy marriages virtuous children are born, and from blamable marriages bad ones. Manu III, 42. ↩︎

  7. म०स्मृ० ३.३९-४१. ↩︎ ↩︎

  8. Another commentator says, ‘He shall not throw (brands taken from) one fire into another fire.’–Haradatta. ↩︎

  9. The Sūtra implies that under other circumstances he must show this respect to a fire. ↩︎

  10. Manu II, 220. ↩︎

  11. Manu XI, 200. ↩︎

  12. See above, I, 11, 32, 22. ↩︎

  13. These sinners are, enumerated in nearly the same order, p. 130 Taittirīya-brāhmaṇa III, 2, 8, 11 and 12, and Āp. Śrauta-sūtra IX, 12, 11. See also Manu XI, 44-49. Regarding the crimes causing impurity, see above, I, 7, 21, 12-19. ↩︎

  14. ‘Its cause, i.e. the black nails, &c. According to another Smṛti, one shall not put away a wife or extinguish a fire, for the taking or kindling of which the penance had to be performed.’–Haradatta. But see Vasiṣṭha XX, 7 seq. ↩︎