१७ गृह्यनिर्मणम्

१७ ०१ दक्षिणाप्रत्यक्प्रवणमगारावकाशमुद्धत्य

१७ ०१ दक्षिणाप्रत्यक्प्रवणमगारावकाशमुद्धत्य ...{Loading}...

दक्षिणा-प्रत्यक्+++(=पश्चिम)+++-प्रवणम्+++(=निम्नम्)+++ अगरावकाशम् +++(खनित्रेण)+++ उद्धत्य, पालाशेन शमीमयेन वोदूहेनैतामेव दिशम् उत्तरया+++(=“यद्भूमेः क्रूर"मित्येतया)+++ +उदूहति ॥

०१ यद्भूमेः क्रूरम् ...{Loading}...

यद् भूमेः॑ क्रू॒रं तद् इ॒तो ह॑रामि॒,
परा॑ची॒न् निर्ऋ॑तिं॒ निर्वा॑हयामि ।
इ॒द२ꣳ श्रेयो॑ ऽव॒सान॒म्+++(=स्थानम्)+++ आग॑न्म+++(=आगतवन्तो)+++ देवा॒,
गोम॒द् अश्वा॑वद् इ॒दम् अ॑स्तु॒ प्र भूम॑ ।

१७ ०२ एवन् त्रिः

१७ ०२ एवन् त्रिः ...{Loading}...

एवं त्रिः ॥

१७ ०३ कॢप्तमुत्तरयाभिमृश्य

१७ ०३ कॢप्तमुत्तरयाभिमृश्य ...{Loading}...

+++(समं यथा तथा)+++ कॢप्तम् उत्तरय+++(“स्योना पृथिवी”)+++ +अभिमृश्य
प्रदक्षिणं स्थूणागर्तान् खानयित्वा+++(नकारस्छान्दसः)+++
ऽभ्यन्तरं+++(=बहिरारभ्य मध्ये यथा समाप्यत इति हरदत्तः, विपरीतम् इति सुदर्शनसूरिः)+++ पाँसून् उदुप्य +++(=उद्धत्य)+++

०२ स्योना पृथिवि ...{Loading}...
१५ स्योना पृथिवि ...{Loading}...

+++(अभिमृशति)+++
स्यो॒ना+++(=सुखरूपा)+++ पृ॑थिवि॒ भवा॑+
ऽनृक्ष॒रा+++(=कण्टकादिरहिता)+++ नि॒वेश॑नी ।
यच्छा॑ न॒श् शर्म॑ स॒प्रथाः॑+++(=सकीर्तिः)+++ ।

मन्त्रः - द्वारस्थूणामन्त्रणम्

उत्तराभ्यां+++(=इहैव तिष्ठे)+++ दक्षिणं द्वारस्थूणाम् अवदधाति ३


०३ इहैव तिष्ठ ...{Loading}...

इ॒हैव ति॑ष्ठ॒ निमि॑ता॒+++(=निखाता)+++
+++(तक्षकृत-)+++तिल्व॑ला+++(=तिलकवती)+++ स्या॒द् इरा॑+++(=अन्न)+++वती ।
मध्ये॒ ताल्प्य॑स्य+++(=गृह्यस्य [द्वारस्य])+++ तिष्ठा॒न्+++(त्)+++
मा त्वा॒ प्राप॑न्न् अघा॒यवः॑ ।

०४ आ त्वा ...{Loading}...

आ त्वा॑ कुमा॒रस् तरु॑ण॒
आ व॒त्सो जग॑ता स॒ह ।
आ त्वा॑ परि॒स्रुतः॑+++(=सुरायाः → घृतस्य)+++ कु॒म्भा
आ द॒ध्नः कल॑शीर् +++(मन्थनार्थम्)+++ अयन् ।

१७ ०४ एवमितराम् एताभ्यामेव

१७ ०४ एवमितराम् एताभ्यामेव ...{Loading}...

एवमितराम् +++(सव्य-द्वारस्थूणाम्)+++४

१७ ०५ यथाखातमितरा अन्ववधाय

१७ ०५ यथाखातमितरा अन्ववधाय ...{Loading}...

यथाखातम् इतरा +++(वंशस्तम्भान्)+++ अन्ववधाय
वँशम् आधीयमानम् उत्तरेण यजुषा +++(=“ऋतेन स्थूणौ”)+++ ऽभिमन्त्रयते ५

०५ ऋतेन स्थूणावधिरोह ...{Loading}...

ऋ॒तेन॒ स्थूणा॑व्+++(=स्तम्भम्)+++ अ॒धिरो॑ह व॒ꣳ॒शो
ऽग्रो वि॒राज॒न्न् अप॑सेध शत्रून्॑ ।

१७ ०६ सम्मितमुत्तरैर्यथालिङ्गम्

१७ ०६ सम्मितमुत्तरैर्यथालिङ्गम् ...{Loading}...

+++(अगारम्)+++ सम्मितम्+++(=संकॢप्तं)+++ उत्तरैर्+++(=“ब्रह्म च ते क्षत्रम्”)+++ यथालिङ्गम् +++(अभिमन्त्रयते)+++६

०६-११ ब्रह्म च ...{Loading}...

ब्रह्म॑ च ते क्ष॒त्रञ् च॒ पूर्वे॒ स्थूणे॑ अ॒भिर॑क्षतु ।
य॒ज्ञश् च॒ दक्षि॑णाश् च॒ दक्षि॑णे [स्थूणे॑ अ॒भिर॑क्षतु]।
इ॒षश् चो॒र्जश् +++(शारदौ मासौ)+++ चाप॑रे [स्थूणे॑ अ॒भिर॑क्षतु]।
मि॒त्रश् च॒ वरु॑ण॒श् चोत्त॑रे [स्थूणे॑ अ॒भिर॑क्षतु]।
ध॒र्मस् ते॒ स्थूणा॑राजः॒
श्रीस् ते॒ स्तूपः॑+++(=पृष्ठवंशः)+++ ।+++(५)+++