२५

01 गुरुतल्पगामी सवृषणं शिश्नम् ...{Loading}...

गुरुतल्पगामी सवृषणं शिश्नं परिवास्याञ्जलावाधाय दक्षिणां दिशमनावृत्तिं व्रजेत् १

02 ज्वलितां वा सूर्मिम् ...{Loading}...

ज्वलितां वा सूर्मिं परिष्वज्य समाप्नुयात् २

03 सुरापोऽग्निस्पर्शां सुराम् पिबेत् ...{Loading}...

सुरापोऽग्निस्पर्शां +++(क्वतिथां)+++ सुरां पिबेत् ३

04 स्तेनः प्रकीर्णकेशोऽए मुसलमादाय ...{Loading}...

स्तेनः प्रकीर्णकेशोऽए मुसलमादाय राजानं गत्वा कर्माचक्षीत । तेनैनं हन्याद्वधे मोक्षः ४

05 अनुज्ञातेऽनुज्ञातारमेनः ...{Loading}...

अनुज्ञातेऽनुज्ञातारमेनः ५

06 अग्निं वा प्रविशेत्तीक्ष्णं ...{Loading}...

अग्निं वा प्रविशेत्तीक्ष्णं वा तप आयच्छेत् ६

07 भक्तापचयेन वात्मानं समाप्नुयात् ...{Loading}...

भक्तापचयेन वात्मानं समाप्नुयात् ७

08 कृच्छ्रसंवत्सरं वा चरेत् ...{Loading}...

कृच्छ्रसंवत्सरं वा चरेत् ८

09 अथाप्युदाहरन्ति स्तेयङ् कृत्वा ...{Loading}...

अथाप्युदाहरन्ति । स्तेयं कृत्वा सुरां पीत्वा गुरुदारं च गत्वा ब्रह्महत्यामकृत्वा चतुर्थकाला मितभोजनाः स्युरपोऽभ्यवेयुः सवनानुकल्पम् ९

10 स्थानासनाभ्यां विहरन्त एते ...{Loading}...

स्थानासनाभ्यां विहरन्त एते त्रिभिर्वर्षैरप पापं नुन्दते १०

11 प्रथमं वर्णम् परिहाप्य ...{Loading}...

प्रथमं वर्णं परिहाप्य प्रथमं वर्णं हत्वा संग्रामं गत्वावतिष्ठेत । तत्रैनं हन्युः ११

12 अपि वा लोमानि ...{Loading}...

अपि वा लोमानि त्वचं मांसमिति हावयित्वाग्निं प्रविशेत् १२

13 वायसप्रचलाकबर्हिणचक्रवाकहंसभासमण्डूकनकुलडेरिकाश्वहिंसायां शूद्र वत्प्रायश्चित्तम् ...{Loading}...

वायसप्रचलाकबर्हिणचक्रवाकहंसभासमण्डूकनकुलडेरिकाश्वहिंसायां शूद्र वत्प्रायश्चित्तम् १३


    1. Haradatta’s explanation of a ‘Guru’s wife’ by ‘mother’ rests on a comparison of similar passages from other Smṛtis, where a different ‘penance’ is prescribed for incestuous intercourse with other near relations. Manu XI, 105; Yājñ. III, 259.
     ↩︎
  1. तत्सपत्नी वा इति ग. पु. ↩︎ ↩︎

  2. अथेति नास्ति ग. पु. ↩︎ ↩︎

  3. संव० स्मृ० १५८, १५९. ↩︎ ↩︎

  4. तप्तकृच्छ्रान् षडाचरेत् , इति. छ. पु. ↩︎

  5. पितृव्यसखिशिष्यस्त्री इति. क. पु. ↩︎

  6. Manu XI, 104; Yājñ. III, 259. ↩︎

  7. Manu XI, 91, 92; Yājñ. III, 253. ↩︎

  8. अतिश्रपिता, इति. ख. ग. पु. ↩︎

  9. I.e. who has stolen the gold of a Brāhmaṇa. Manu VIII, 314, 316; XI, 99-101; Yājñ. III, 257. ↩︎

  10. Manu VIII, 317. ↩︎

  11. Manu XI, 102. ↩︎

  12. According to Haradatta this Sūtra refers to all kinds of sins and it must be understood that the Kṛcchra penances must be heavy for great crimes, and lighter for smaller faults; see also below, I, 9, 27, 7 and 8. ↩︎

  13. Haradatta states that the verse is taken from a Purāṇa. ↩︎

  14. अपोऽभ्युपेयुः इति. क. छ. पु, ↩︎

  15. सोमयागे प्रातर्मध्यन्दिने सायमिति त्रिषु कालेषु प्रातस्सवन, माध्यन्दिनं सवनं, तृतीयसवनं, इति सवनत्रयमनुस्यूततयाऽनुष्ठीयते तद्वत् कालत्रयेऽपि स्नानं कुर्युरित्यर्थः । ↩︎

  16. Manu XI, 74; Yājñ. III, 248. ↩︎

  17. The Mantras given in the commentary, and a parallel passage of Vasiṣṭha XX, 25-26, show that this terrible penance is not altogether a mere theory of Āpastamba. Yājñ. III, 247. ↩︎

  18. ‘According to some, the penance must be performed if all these animals together have been slain; according to others, if only one of them has been killed.’–Haradatta. Manu XI, 132, 136 Yājñ. III, 270-272. ↩︎