कुम्भ-कार्यम्

शुचौ समे देशे गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्य, सैकतवद्द्रोणपरिमित-व्रीहिभिः स्थण्डिलं कृत्वा, तदुपरि तण्डुलराशिं निक्षिप्य,

उल्लेखनम्

तस्मिन् प्रादेशमात्रं चतुरश्रं दर्भैस्त्रिः प्राचीनमुल्लेखेत्।

(मध्ये)
ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्वि सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः।
स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ विवः॑॥

(ब्रह्म॑ - ज॒ज्ञा॒न॒म् - प्र॒थ॒मम् - पु॒रस्ता॒॑॑त् - वि सी॑म॒तः - सु॒रुचः॑ - वे॒न आ॑वः।
स बु॒ध्नियाः॑॑ - उ॒प॒माः - अ॒स्य॒ वि॒ष्ठाः - स॒तश्च॑ - योनि॑॑म् - अस॑तश्च - विवः॑॥)

(दक्षिणतः)
नाके॑ सुप॒र्णमु॑प॒यत्पत॑न्तꣳ हृ॒दा वेन॑न्तो अ॒भ्यच॑क्षतत्वा।
हिर॑ण्यपक्षं॒ वरु॑णस्य दू॒तं य॒मस्य॒ योनौ॑ शकु॒नं भु॑र॒ण्युम्॥

(नाके॑ - सु॒प॒र्णम् - उप॒यत् - पत॑न्तम् - हृ॒दा - वेन॑न्तः - अ॒भ्यच॑क्षतत्वा।
हिर॑ण्यपक्षम् - वरु॑णस्य - दू॒तं - य॒मस्य॑ - योनौ॑ - शकु॒नम् - भु॒र॒ण्युम्॥)

(उत्तरतः)

०४ आ प्यायस्व ...{Loading}...

आ प्या॑यस्व॒ समे॑तु ते
वि॒श्वतः॑ सोम॒ वृष्ण्य॑म् ।
भवा॒ वाज॑स्य सङ्ग॒थे+++(=संगमने)+++ ॥

(आ प्या॑यस्व - समे॑तु ते - वि॒श्वतः॑ - सो॒म॒ - वृ॒ष्णि॑यम्।
भवा॒ वाज॑स्य - स॒ङ्ग॒थे॥)

अथ त्रिरुदीचीनमुल्लिखेत्। (मध्ये)
यो रु॒द्रो अ॒ग्नौ यो अ॒प्सु य ओष॑धीषु॒ यो रु॒द्रो विश्वा॒ भुव॑ना वि॒वेश॒ तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु॥

यो रु॒द्रः - अ॒ग्नौ - यो अ॒प्सु - य ओष॑धीषु - यो रु॒द्रः - विश्वा॑॑ - भुव॑ना - आ॒वि॒वेश॑ - तस्मै॑ - रु॒द्राय॑ - नमो॑ अस्तु॥

अप उपस्पृश्य,

(पश्चिमतः)
इ॒दं विष्णु॒र्विच॑क्रमे त्रे॒धा नि द॑धे प॒दम्। समू॑ढमस्य पाꣳसु॒रे॥

(इ॒दम् - विष्णुः॑ - विच॑क्रमे - त्रे॒धा - नि द॑धे - प॒दम्। समू॑ढम् - अ॒स्य॒ - पा॒ꣳ॒सु॒रे॥)

(पुरस्तात्)
इन्द्रं॒ विश्वा॑ अवीवृधन् समु॒द्र व्य॑चसं॒ गिरः॑। र॒थीत॑मꣳ रथी॒नां वाजा॑ना॒ꣳ सत्प॑तिं॒ पति॑॑म्।

इन्द्र॑॑म् - विश्वाः॑॑ - अ॒वी॒वृ॒ध॒न् - स॒मु॒॒द्र॒ व्य॑चसम् - गिरः॑। र॒थीत॑मम् - र॒थी॒नाम् - वाजा॑नाम् - सत्प॑तिम् - पति॑॑म्।

दर्भान्निरस्य, अप उपस्पृश्य   

कुम्भस्थापनम्

दूर्वाक्षतफलैरवकीर्य, गन्धोदकेनाभ्युक्ष्य, पुष्पैरवकीर्य, प्रागग्रान् दर्भान् संस्तीर्य, तन्तुवेष्टितं सुधूपितं कुम्भमद्भिः प्रोक्ष्य, ब्रह्म॑ जज्ञा॒नमित्यृचा स्थण्डिले कुम्भं निधाय, तस्मिन् गायत्र्या तिरःपवित्रमुदगग्रं निधाय, व्याहृतीभिः शुद्धोदकैः पूरयित्वा,

अभिमन्त्रणम्

आपो॒ वा इ॒दꣳ सर्वं॒ विश्वा॑ भू॒तान्यापः॑ प्रा॒णा वा आपः॑ प॒शव॒ आपो ऽन्न॒मापो ऽमृ॑त॒मापः॑ स॒म्राडापो॑ वि॒राडापः॑ स्व॒राडाप॒श्छन्दा॒ꣴ॒स्यापो॒ ज्योती॒ꣴष्यापो॒ यजू॒ꣴष्यापः॑ स॒त्यमापः॒ सर्वा॑ दे॒वता॒ आपो॒ भूर्भुवः॒सुव॒राप॒ ओम्॥

आपो॒ वै - इ॒दम् - सर्व॑॑म् - विश्वा॑ भू॒तानि॑ - आपः॑ - प्रा॒णा वै - आपः॑ - प॒शव॒ आपः॑ - अन्न॒मापः॑ - अ॒मृत॒मापः॑ - स॒म्राडापः॑ - वि॒राडापः॑ - स्व॒राडापः॑ - छन्दाꣳ॑सि - आपः॑ - ज्योतीꣳ॑सि - आपः॑ - स॒त्यमापः॑ - सर्वाः॑॑ - दे॒वता॒ आपः॑ - भूर्भुवः॒सुवः॑ आप॒ ओम्॥

(१) अ॒पः प्रण॑यति। श्र॒द्धा वा आपः॑। श्र॒द्धामे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति।
(२) अ॒पः प्रण॑यति। य॒ज्ञो वा आपः॑। य॒ज्ञमे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति।
(३) अ॒पः प्रण॑यति। वज्रो॒ वा आपः॑। वज्र॑मे॒व भ्रातृ॑व्येभ्यः प्र॒हृत्य॑ प्र॒णीय॒ प्रच॑रति।
(४) अ॒पः प्रण॑यति। आपो॒ वै र॑क्षो॒घ्नीः। रक्ष॑सा॒मप॑हत्यै।
(५) अ॒पः प्रण॑यति। आपो॒ वै द॒वानां॑॑ प्रि॒यं धाम॑। दे॒वाना॑मे॒व प्रि॒यं धाम॑ प्र॒णीय॒ प्रच॑रति।
(६) अ॒पः प्रण॑यति। आपो॒ वै सर्वा॑ दे॒वताः॑॑। दे॒वता॑ ए॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति। अ॒पः प्रण॑यति।
(७) आपो॒ वै शा॒न्ताः। शा॒न्ताभि॑रे॒वास्य॒ शुच॑ꣳ शमयति॥
इत्यभिमन्त्र्य,

उत्पवनम्
त्रिः प्रागुत्पुनाति।
दे॒वो वः॑ सवि॒तोत्पु॑नातु। अच्छि॑द्रेण प॒वित्रे॑ण। वसोः॒ सूर्य॑स्य र॒श्मिभिः॑॥

(दे॒वो वः॑ - स॒वि॒ता - उत्पु॑नातु - अच्छि॑द्रेण - प॒वित्रे॑ण - वसोः॒ - सूर्य॑स्य - र॒श्मिभिः॑॥)

रत्ननिक्षेपणम्
[ऋ] स हि रत्ना॑॑नि दा॒शुषे॑॑ सु॒वाति॑ सवि॒ता भगः॑।
तं भा॒गं चि॒त्रमी॑॑महे॥

(स हि - रत्ना॑॑नि - दा॒शुषे॑॑ - सु॒वाति॑ - स॒वि॒ता भगः॑।
तं भा॒गम् - चि॒त्रम् - ई॒म॒हे॒॥) कुम्भरत्नं निक्षिप्य,

कूर्चनिधानम्
कूर्चाग्रै राक्षसान् घोरान् छिन्धि कर्मविघातिनः।
त्वामर्पयामि कुम्भेऽस्मिन् साफल्यं कुरु कर्मणि॥
कूर्चं निधाय

पल्लवैरवकीरणम्
वृक्षराजसमुद्भूताः शाखायाः पल्लवत्त्वचः।
युष्मान् कुम्भेष्वर्पयामि सर्वदोषापनुत्तये॥
चूतपल्लवैर्बिल्वपल्लवैर्वाऽवकीर्य।

अपिधानम्
नालिकेरसमुद्भूत त्रिणेत्र हरसंमत।
शिखया दुरितं सर्वं पापं पीडां च मे नुद॥
नालिकेरफलेनापिधाय। (ऊर्ध्वकूर्चं च निधाय)