समिदाधानम्

परिमार्जनम्

११ २१ 'परित्वे' ति ...{Loading}...

परि त्वेति परिमृज्य

०१ परि त्वाऽग्ने ...{Loading}...

परि॑ त्वाऽग्ने॒ परि॑मृजा॒म्य् आयु॑षा च॒ धने॑न च ।
सु॒प्र॒जाः प्र॒जया॑ भूयासꣳ,
सु॒वीरो॑ वी॒रैस्, सु॒वर्चा॒ वर्च॑सा, सु॒पोषः॒ पोषै॑स्, सु॒गृहो॑ गृ॒हैस्, सु॒पतिः॒ पत्या॑+++(→आचार्येण)+++, सुमे॒धा मे॒धया॑, सु॒ब्रह्मा॑ +++(स)+++ब्र॑ह्मचा॒रिभिः॑ ।

समिदाधानम्

तस्मिन्न् उत्तरैर् मन्त्रैस् +++(“अग्नये समिध"मित्यादिभिः द्वादशभिः प्रतिमन्त्रं)+++ समिध आदध्यात् २१

०२ अग्नये समिधमाहार्षम् ...{Loading}...

अ॒ग्नये॑ स॒मिध॒म् आहा॑र्षं
बृह॒ते जा॒तवे॑दसे ।
यथा॒ त्वम॑ग्ने स॒मिधा॑ समि॒द्ध्यस॑, ए॒वं माम् आयु॑षा॒ वर्च॑सा स॒न्या+++(=लाभेन)+++ मे॒धया॑ प्र॒जया॑ प॒शुभि॑र् ब्रह्मवर्च॒सेना॒न्नाद्ये॑न॒+++(=अन्नादनेन)+++ समे॑धय॒ स्वाहा॑ ।

०३ एधोऽस्येधिषीमहि स्वाहा ...{Loading}...

+++(हे समित्, अग्नेर्)+++ एधो॑+++(←इन्धी दीप्तौ)+++ ऽस्येधिषी॒महि॒ स्वाहा॑ ।

०४ समिदसि समेधिषीमहि ...{Loading}...

  • स॒मिद् अ॑सि समेधिषी॒महि॒ +++(अग्निं)+++ स्वाहा॑ ।

०५ तेजोसि तेजो ...{Loading}...

  • तेजो॑सि॒ तेजो॒ मयि॑ धेहि॒ स्वाहा॑ ।+++(५)+++

०६ अपो अद्यान्वचारिषम् ...{Loading}...

अपो॑+++(=कर्म)+++ अ॒द्य +अन्व॑चारिष॒ꣳ॒
+++(श्रद्धा)+++रसे॑न॒ सम॑सृक्ष्महि+++(=संसृष्टो भवेयम्। समगन्महीति शाकले)+++ ।
पय॑स्वाꣳ+++(→हविष्मान्)+++ अग्न॒ आग॑म॒न्
तं मा॒ सꣳसृ॑ज॒ वर्च॑सा॒ स्वाहा॑ ।

०७ सम् माऽग्ने ...{Loading}...

सं मा॑ऽग्ने॒ वर्च॑सा सृज
प्र॒जया॑ च॒ धने॑न च॒ स्वाहा॑ ।

०८ विद्युन्मे अस्य ...{Loading}...

वि॒द्युन्+++(र्)+++ मे॑ अस्य दे॒वा
इन्द्रो॑ वि॒द्यात् स॒हर्षि॑भिः॒ स्वाहा॑ ।+++(५)+++

०९ अग्नये बृहते ...{Loading}...

अ॒ग्नये॑ बृह॒ते नाका॑य॒ स्वाहा॑ ।
+++(दिविनाको नामाग्निः इति ब्राह्मणम् ।)+++

१० द्यावापृथिवीभ्यां स्वाहा ...{Loading}...

द्यावा॑पृथि॒वीभ्या॒ꣳ॒ स्वाहा॑ ।

११ एषा ते ...{Loading}...

ए॒षा ते॑ अग्ने स॒मित्, तया॒ वर्द्ध॑स्व॒ चाप्या॑यस्व च॒, तया॒ऽहं वर्ध॑मानो भूयासम्, आ॒प्याय॑मानश्च॒ स्वाहा॑ ।

१२ यो माऽग्ने ...{Loading}...

यो मा॑ऽग्ने भा॒गिनꣳ॑ स॒न्तम्
अथा॑भा॒गञ् चिकी॑र्षति ।
अभा॒गम् अ॑ग्ने॒ तं कु॑रु॒
माम् अ॑ग्ने भा॒गिनं॑ कुरु॒ स्वाहा॑ ।+++(५)+++

१३ समिधमाधायाग्ने सर्वव्रतो ...{Loading}...

स॒मिध॑मा॒धाया॑ग्ने॒ सर्व॑व्रतो भूयास॒२ꣳ॒ स्वाहा॑ ।

११ २२ एवमन्यस्मिन्नपि ...{Loading}...

एवम् अन्यस्मिन्न् अपि +++(अग्नौ, तस्मिन्न् एव वा धार्यमाणे -)+++ सदा ऽरण्याद् +++(न ग्राम्यात् फलवतः)+++ एधान् आहृत्य +++(समिदाधानं कुर्यात्)+++२२ +++(नात्र पलाशनियमः!)+++