२० पिण्डप्रदानम्

(सू द्वैधं दक्षिणाग्रान्दर्भान्संस्तीर्य तेषूत्तरै रपोदत्वा उत्तरैर्दक्षिणापवर्गान्पिण्डान्दत्वा, पूर्ववदुत्तरै रपोदत्वा उत्तरै रुपस्थायोत्तरयोद पात्रेणत्रिः प्रसव्यं परिषिच्य उत्तरं यजुरनवानं त्र्यवरार्ध्यमावर्तयित्वा न्युजय पात्राणि द्वन्द्वमभ्युदाहृत्योत्तरेण यजुषा शेषस्यग्रासवरार्ध्यं प्राज्ञीयात् ।) -

यथास्थानमुपविश्य प्राणानायम्य प्राचीनावीती, र्थं गोत्रस्य, श्राद्धे पितुः पितृणामक्षय्यतृप्त्यर्थं पितृ प्रेत तृप्त्यर्थं च पिण्डप्रदानं பிராம்மணன் இலைக்கு எதிரில் கிழக்கிலிருந்து மேற்காக இறைத்து மேலே சுத்த ஜலம் சேர்க்க வேண்டும்.

உபவீதம். “அஸம்சய: + வைஷ்ணவம்” என்று விஷ்ணு இலையின் முன்னால் நேரான கதியில் இறைத்து, மேலே சுத்த ஜலம் விட வேண்டும். ஒரு ஆசமனம். ப்ராசீநாவீதம்.“மார்ஜயந்தாம்” என்று புக்நத்தில் எள் ஜலம் விட்டு “யே -அக்நிதக்தா: + பிண்டேந த்ருப்தாயாந்து பராங்கதிம்” என்பதாகப் பிண்டத்தை வைத்து “அக்நிதக்தேப்ய: … அயம் பிண்ட ஸ்வதா நம:” என்று அர்ச்சித்து “அக்நிதக்தாச்ச, அநக்கிதக்தாச்ச மார்ஜயந்தாம்” பிண்டத்தின் மேல் அப்ரதக்ஷிணமாக பரிஷேசனம் வேண்டும். என்று செய்ய

150

द्वादशाहकृत्यं

151

करिष्ये। द्वैधं दक्षिणाग्रान्दर्भान्संस्तीर्य तेषु दक्षिणापवर्गं मार्जयेत्, पूर्व पूर्व भागे आस्तृतेषु दर्भेषु, पश्चात् पश्चिम भागे, आस्तृतेषु दर्भेषु । मार्जयॅन्तां पितुः पि॒तरॅ: । मार्जयन्तां पितुः पितामहाः । मार्जयन्ताँ पितुः प्रपिता महा: । मार्जयन्तां पितुर्मातरॅः । मार्जयॅन्तां पितुः पिताम॒हाॅः । मार्जयॅन्तां पितुः प्रपिताम॒ह्यैः ।

उभय दर्भ मध्ये दक्षिणाग्रं दर्भं निधाय तस्मिन् “मार्जयँतां ममॅ पिता प्रेत:" इति तिलोदकं निनयेत् । दक्षिणापवर्गान्पिण्डान्ददाति । एततॆपितुस्तत, शर्मन्, येच॒त्वामनु । एततॆपितुः पितामह, शर्मन् ये, च॒त्वामनँ । एतते॑ पितुः प्रपितामह, शर्मन् येच॒त्वामनु॒, एतत्ते पितु मतः दे, याश्चत्वामनु, एतत्ते पितुः पितामहि…. दे, याश्च॒त्वामă । एतत्ते॑ पितु: प्रपितामहि … दे याश्च॒त्वामă। प्रेतार्थपिण्डमादाय - गोत्राय शर्मणे पित्रेप्रेताय एतं पिण्डं ददामि, उत्थाय, “गोत्र शर्मन् पितः, प्रेत, एतं पिण्डमुपतिष्ठ" इति प्रेतपिण्डमुपतिष्ठेत ।। 4 "