वधूवासोदानम्

परिचयः

यत् परि त्वा गिर्वणः इति परिधापितं वधूवासस् तदेतद्-विदे विवाहकर्मविदे दद्याद् । एवमेतद्वधूवाससः परिदानं चतुर्थ्यन्ते कर्तव्यं तथा च विवाहान्ते आश्वलायनः सूर्याविदे वधूवस्त्रं दद्यात् इति । अन्ये तु यक्ष्मगृहीतायाः वासः एतद् भैषज्यविदे देयमुपदिश्यते इत्याहुः । सूर्याशब्देनापि त एव मन्त्रा उच्यन्ते ॥

मन्त्राः

०७ परादेहि शाबल्यम् ...{Loading}...

परा॑देहि शाब॒ल्यं॑
ब्र॒ह्मभ्यो॒ विभ॑जा॒ वसु॑ ।
कृ॒त्यैषा प॒द्-वती॑ भू॒त्वा
जा॒याऽऽवि॑शते॒ पति॑म् ।

२९ परा देहि ...{Loading}...

परा॑ देहि शामु॒ल्यं॑ ब्र॒ह्मभ्यो॒ वि भ॑जा॒ वसु॑ ।
कृ॒त्यैषा प॒द्वती॑ भू॒त्व्या जा॒या वि॑शते॒ पति॑म् ॥

०८ अश्लीला तनूर्भव ...{Loading}...

अ॒श्ली॒ला +++(पति-)+++त॒नूर् भ॑व॒
रुश॑ती+++(=हिंसती →हिंस्यमाना)+++ पा॒पया॑ ऽमु॒या +++(दानकृत्यया)+++।
पति॒र् यद् व॒द्ध्वै॑ वास॑सा॒
स्वम् अङ्ग॑म् अभि॒धित्स॑ति ।
+++(तस्मात् तन्नपरिधेयं मन्त्रविदापिसता ॥)+++

०९ क्रूरमेतत् कटुकमेतदपाष्ठवद्द्विषवन्नैतदत्तवे ...{Loading}...

क्रू॒रम् ए॒तत् +++(वासः)+++ कटु॑कम्+++(=रुजाकारि)+++ ए॒तद्
अ॑पा॒ष्ठ+++(=प्रतिकूल)+++व॑द् वि॒षव॒न् नैतद् अत्त॑वे ।
सू॒र्यां +++(विवाहदेवीं)+++ यः प्र॒त्यक्षं॑ वि॒द्यात्
स ए॒तत् प्रति॑गृह्णीयात् ।+++(५)+++

१० आशसनं विशसनमथो ...{Loading}...

आ॒शस॑नं+++(=क्षतकरणं)+++ वि॒शस॑न॒म्+++(=चर्मणां पृथक्करणं)+++
अथो॑ अधि वि॒चर्त॑नम्+++(=त्वचोन्यत्र मोचनं)+++ +++(एतद् वासः)+++।
+++(तथापि गृहीतुर् न हिंसा, यतः -)+++ सू॒र्यायाः॑ पश्य रू॒पाणि॒
तानि॑ +++(विद्वान्)+++ ब्र॒ह्मोत शꣳ॑सति ॥+++(५)+++ (18)