०२ जीव-प्रायश्चित्तम्

कर्तास्वयं स्नात्वाऽहतं वासः परिधाय धृतोर्ध्व पुण्ड्रः पादौ प्रक्षाल्य द्विराचम्य ब्राह्मणपरिषदि ताम्बूलं दक्षिणाञ्च गृहीत्वा

नम॒स् सद॑से …स॒भाम् मे॑ गोपाय ...{Loading}...
नमस् सदसे ...{Loading}...
मूलम् (संयुक्तम्)

नम॒स्सद॑से॒ नम॒स्सद॑स॒स्पत॑ये॒ नम॒स्सखी॑नाम्पुरो॒गाणा॒ञ्चख्षु॑षे॒ नमो॑ दि॒वे नमᳶ॑ पृथि॒व्यै

विश्वास-प्रस्तुतिः

नम॒स् सद॑से॥
नम॒स् सद॑स॒स्-पत॑ये॥
नम॒स् सखी॑नाम् पुरो॒गाणा॒ञ् चख्षु॑षे॥
नमो॑ दि॒वे॥
नमᳶ॑ पृथि॒व्यै॥

मूलम्

नम॒स्सद॑से
नम॒स्सद॑स॒स्पत॑ये
नम॒स्सखी॑नाम्पुरो॒गाणा॒ञ्चख्षु॑षे
नमो॑ दि॒वे
नमᳶ॑ पृथि॒व्यै

भट्टभास्कर-टीका

‘ऐन्द्रं हि देवतया सदः’ इति इन्द्रः सदसस्पतिः पालयिता तस्मै नमः । ‘षष्ठयाः पतिपुत्र’ इति सत्वम् । सखीनां समानख्यानानामृत्विजां पुरोगाणामग्रतो गन्तृणां प्रधानानां सर्वेषामपि चक्षुषे चक्षुसथानीयाय दर्शनहेतवे सवित्रे च नमः । गतमन्यत् ॥

267 सप्रथ सभाम् ...{Loading}...

सप्र॑थ स॒भाम् मे॑ गोपाय ।
ये च॒ सभ्या᳚स् सभा॒सदः॑ ।
तानि॑न्द्रि॒याव॑तᳵ कुरु ।
सर्व॒म् आयु॒र् उपा॑सताम् ।

(सर्वे॑भ्यः श्रीवैष्ण॒वेभ्यो॒ नमः॑॥)

प्रणम्य

अशेषे हे परिषत् ...{Loading}...

स्वामिनः!
अशेषे हे परिषत्
भवत्-पादमूले मया समर्पिताम् इमां सौवर्णीं यत्-किञ्चिद्-दक्षिणां
यथोक्तदक्षिणामिव स्वीकृत्य

गोत्रस्य शर्मणः मम पितुः शरीर शुद्धयर्थं मन्त्रस्नानं ऋत्विङ्मुखेन कारयितुं योग्यता सिद्धिमनुगृहाण ॥ उपविश्य प्राणानायम्य श्रीमान्वेङ्कटेत्यादि + प्रीत्यर्थं, श्री भगवदाज्ञाकैङ्कर्यं गोत्रस्य शर्मणः, मम पितुः शरीर शुद्धयर्थं मन्त्रस्नानं ऋत्विङ्मुखेन कारयिष्ये। सात्विकत्यागं कृत्वा तण्डुले कुम्भं संस्थाप्य इमम्मे वरुणेति कुम्भे वरुणमाबाह्य षोडशोपचारान्समर्प्य कुम्भं स्पृष्ट्वा ब्राह्मणैस्सह जपति । (‘‘शन्न आपस्तु द्रुपदा दापो हिष्ठाघमर्षणः ।") शन्नो॑ देवी रभिष्टय आपो॑ भवन्तु पी॒तये॑। शंय्यो॒ो र॒भि सॅवन्तुनः । … … …

आपो वा इद ् सर्वं विश्व भूतान्यापॅः प्राणावा आपॅः प॒शव आपोऽमृत॒ मापोऽन्न॒ मापॅस्स॒म्राडापो॑ वि॒राडापॅस्स्व॒राडाप॒श्छन्दाऽस्यापोज्योतीऽष्यापॅस्सत्यमापस्सवाँ देवता आपो भूर्भुवस्सुवराप ओम् । द्रुप॒दादि॒वेन्सॅमुचानः। स्व॒न्नस्त्रात्वी मलाँदिव। पूतं प॒वित्रे॑ण॒ वाज्य॑म् । आपॅश्शुन्धन्तु मैनॅसः।। आपो हिष्ठा मॅयो भुव॒स्तान ऊर्जे दॅधातन। महे रणॉय चक्षसे। योबॅश्शिवतमोरसस्तस्य भाजयतेहनॅः । उशतीरिव मातरॅः । तस्मा ॲरॅङ्गमामवो यस्य क्षयॉय जिन्वॅथ। आप जनयॅथाचनः ।। ऋतञ्चँसत्यञ्चार्भीद्धात्तपसोऽध्यजायत ।

இடத்தில் இதற்கும் அபவாதம் உள்ளது. ப்ரேத க்ருத்யத்தில் முதல் நாளில் ப்ரேதத்தை ச்மசானத்திற்கு எடுத்துச் செல்லும் போது மூன்று இடத்தில் அப்ரதக்ஷிணம், ப்ரதக்ஷிணம் இவைகள் வருகின்றன. அப்ரதக்ஷிணம் வரும்போது அதற்கு அனுகுணமாக ப்ராசீநாவீதம் ஸித்தம். அவ்விதம் ப்ரதக்ஷிணம் வரும்போது உபவீதம் தானே வர வேண்டும் என்றாலும் அப்பொழுதும் ப்ராசீநாவீதமே.

1

ततो रात्रिँरजायत॒ ततॅस्समुद्रो अर्णवः । समुद्रादर्णवा दधिँसंवथ्स॒रो ॲजायत । अहोरात्राणि विदधद्विश्वस्य मिषतोवशी सूर्याचन्द्रमस धाता यॅथा पूर्वमॅकल्पयत्। दिवॅञ्च पृथि॒वीञ्चा॒न्तरि॑क्षमथोसुवॅः। यत्पृ॑थि॒व्या रजॅस्स्वमान्तरिक्षे विरोदसी । इमाऽस्तदापो वरुणः पुनात्वॅघमर्षणः । एष भूतस्यँ भ॒व्ये भुवनस्य गोप्ता । एष पुण्य कृताँल्लोका नेषमृत्योहि॑र॒ण्मय॑म् ।

द्यावॉ पृथि॒व्यो ह्ये॑ण्मय॒सऽत॒िसुवॅः ।। सन॒स्सुव॒स्सशिँशाधि। आर्द्रं ज्वलॅति ज्योति॑िरहमस्मि । ज्योतिर्ज्वलॅति ब्रह्माहमस्मि । योऽहमॅस्मि ब्रह्म॒ाहमॅस्मि। अ॒हमे॒वाह॑ माञ्जुहोमि॒स्वाहा॑ । अकार्य॒ कार्य॑वकीर्णीस्ते॒नो भ्रूणहा गुँरुतल्पगः। वरु॑णोऽपामँघमर्षण स्तस्मा॑त्पा॒ापात्प्रमुच्यते। र॒जोभूमि॑स्त्व॒मारोदॅयस्व प्रवे॑दन्ति॒धीरा॑ः। पु॒नन्तु॒ 4: पुनन्तु qúq: : ழிர் என்: g-|-440T: ||

21 " तत्त्वायामि " इति कुम्भा द्वरुण मुद्वासयेत् ॥ कलशं गृहीत्वा अधो निर्दिष्टेन मार्गेणपितरं प्रोक्षेत् ।

भुवि मूर्ध्नि तथाssकाशे मुssकाशे तथाभुवि । आकाशे भुवि मूर्ध्निस्यादापो हिष्ठेति मन्त्रतः ॥ तत्प्रकारः आपोहिष्ठामॅयो भुवॅः पाददेशं प्रोक्षेत्।

तानँ ऊर्जे दॅधातन। शिरः प्रदेशं प्रोक्षेत् । महेरणॉय॒ चक्षसे। उदर देशं प्रोक्षेत् । योबॅश्शिवसॅमोरसॅः। शिरः प्रदेशं प्रोक्षेत्। तस्यँ भाजयतेहनँः । उदर देशं प्रोक्षेत् । उशतीरिँव मातरॅः । पाद प्रदेशं प्रोक्षेत् । तस्मा ॲरॅङ्गमामवः । उदर देशं प्रोक्षेत् । यस्य॒क्षयो॑य॒ जिन्वॅथ। पाद देशं प्रोक्षेत् ।

आपो॑जनयॅथा चनः | शिरः प्रदेशं प्रोक्षेत्। भूर्भुवस्सुवरिति सर्वाङ्गानि प्रोक्षेत्।।

अयं मन्त्र स्नान विधिः आवश्यके शरीर शुद्धयादिके सर्वत्र प्रयोज्यः ।।

कृच्छ्राचरणम्

प्रीत्यर्थं, गोत्रस्य शर्मणः मम पितुः प्राणानायम्य (गोत्राया नाम्या मम मातुः ) उपायानुष्ठाने अनुष्ठिते इति उपायानुष्ठान प्रभृति एतत्क्षण पर्यन्तं उपायानुष्ठानेऽननुष्ठिते सति जन्म प्रभृति एतत्क्षणपर्यन्तं बाल्ये वयसि कौमारे यौवने वार्धकेच जाग्रत्स्वप्न सुषुप्ति अवस्थासु मनोवाक्काय, कर्मेन्द्रिय ज्ञानेन्द्रियव्या पारैः ज्ञानतः, अज्ञानतश्च …

कृतानां सम्भावितानां, अभोज्य भक्षण, अपेय पान, अस्पृश्य स्पर्शन, अपाङ्गेय सहभोजनादिजनितानां भगवदपचार भागवतापचार, असह्यापचारादिरूपाणां सर्वेषां पापानां सद्यः अप नोदन द्वारा समस्त भगवन्निग्रह शान्त्यर्थं अब्द कृच्छ्राद्यनुष्ठानमपि मुख्यतः कर्तुमशक्तः प्राजापत्यकृच्छ्र प्रत्याम्नायत्वेन यत्किञ्चिद्धिरण्यदानं करिष्ये गर्भ + प्रयच्छमे गोत्रस्य शर्मणः मम पितुः उपायानुष्ठान प्रभृति + यत्किञ्चिद्धिरण्यं नाना गोत्रेभ्यः श्रीवैष्णवेभ्यस्तेभ्यस्तेभ्यस्सम्प्रददे” इति कृच्छ्रं चरित्वाब्राह्मणेभ्योदद्यात् ॥ हिरण्य —

कावेरीस्नानम्

गोत्रस्य … शर्मणः मम पितुः कावेरीनानं मुख्यतः कारयितु मशक्तः, तत्प्रतिनिधित्वेन यत्किञ्चिद्धिरण्यदानं करिष्ये ।

हिरण्य गर्भ गर्भस्थं + प्रयच्छमे ॥ पूर्वोक्तरीत्या उक्त्वा, यत्किञ्चिद्धिरण्यं नाना गोत्रेभ्यः, श्रीवैष्णवेभ्यः तेभ्यस्तेभ्यः, सम्प्रददे । नमः । नमम अच्युतः प्रीयताम् । प्राणानायम्य । । प्रीत्यर्थं

காவேரி ஸ்னானம்

பிறகு தகப்பனின் சுத்திக்காக காவேரி ஸ்னானம் செய்து வைக்க, பிராம்மணர்களுக்குத் தக்ஷிணை ஸமர்ப்பிக்க வேண்டும். அதற்கு அங்கமாக தசதானம் செய்தல் வேண்டும்.

உத்க்ராந்தி கோதானம்

இதுவரை சொல்லப்பட்டவைகளை ஒருவன் தனக்குத் தானேயும் செய்து கொள்ளலாம். புத்ராதிகளைக் கொண்டும் செய்விக்கச் சொல்லலாம். அதாவது சுய நினைவுடன் செய்து கொள்ளலாம். இதற்குப் பிறகு செய்யப்படும் உத்க்ராந்தி கோதானம், கர்ண மந்த்ரம் இவைகளைக் கண்டகத ப்ராணனாக விருக்கும்போது செய்வித்தல் சிறந்தது. முதலில் உத்க்ராந்தி

कावेरीनानसाद्गुण्यार्थं दशदानं करिष्ये ( अथवा ) दशद्रव्य प्रत्याम्नायं यत्किञ्चिद्धिरण्यदानं करिष्ये ।

गोभूतिल हिरण्याज्य वासोधान्य गुलानिच । रौप्यं लवण मित्याहुर्दशदानान्यनुक्रमात् ॥ दशद्रव्यप्रत्याम्नायं यत्किञ्चिद्धिरण्यं नाना गोत्रेभ्यः श्री वैष्णवेभ्यः, तेभ्यस्तेभ्यः सम्प्रददे ॥ मुख्य कल्प दशदान विषय श्लोकाः सपिण्डीकरण प्रयोगे पिण्ड संयोजन प्रकरणे व्यक्ता भविष्यन्ति । "

सालग्राम तीर्थं श्रीपाद तीर्थञ्च प्राशयेत् । अष्टाक्षरादिमन्त्रान् भगवद्विष्य श्रीसूक्तीः, द्राविड गाथाश्च यथाशक्ति श्रावयेत् । एतावत्पर्यन्तं मन्त्र स्नान (अवगाहस्नान) कृच्छ्रा चरण कावेरीस्नान दशदान पर्यन्तानि मुमूर्षुः पिता स्वयमेववा कुर्यात् । इतः परं विधीय मानं कर्मद्वयं मुमूर्षौ पितरि कण्ठगत प्राणेसति पुत्रादिरेव कुर्यात् ।

उत्क्रान्तिगोदानम्

पुत्रः अन्यः सन्निहितबन्धुर्वासुहद्धा आचम्य प्राणानायम्य … प्रीत्यर्थं .. गोत्रस्य … शर्मणः मम पितुः प्राणानां सुखोत्क्रमण सिद्धयर्थं उत्क्रान्ति संज्ञक गोदानं करिष्ये । गो प्रतिनिधि यत्किञ्चिद्धिरण्यदानं वा करिष्ये।

अत्युत्क्रान्तौ प्रवृत्तस्य (प्रवृत्तायाः) सुखोत्क्रमणसिद्धये। तुभ्यं सम्प्रददे धेनुमिमां, उत्क्रान्ति संज्ञकाम् । गवामङ्गेषुतिष्ठन्ति भुवनानि चतुर्दश।

6

तस्मादस्याः प्रदानेन अतः शान्तिं प्रयच्छ । हिरण्यगर्भ गर्भस्थं + प्रयच्छमे॥ मम पितुः (मातुः) प्राणानां सुखोत्क्रमण सिद्ध्यर्थं उत्क्रान्ति संज्ञकां इमांगां सवत्सां सदोहन पात्रां सदक्षिणाकां भगवत्प्रीतिं कामयमानः गोत्राय शर्मणे श्रीवैष्णवाय तुभ्यमहं सम्प्रददे । (उत्क्रान्ति संज्ञक गोप्रतिनिधिभूतं यत्किञ्चिद्धिरण्यंवा)

2 ஜீவ ப்ராயச்சித்தம்

ஜீவ ப்ராயச்சித்தத்தில் மந்த்ர ஸ்னானம், க்ருச்ராசரணம், காவேரீ ஸ்னானம் இதற்கு அங்கமாக தசதானம். இவைகளை ஒருவன் தனக்குத் தானே செய்து கொள்ளலாம். அப்போது மந்த்ர ஸ்னானத்தைக் காட்டிலும் அவகாஹ ஸ்னானம் செய்து கொண்டும் செய்யலாம். அசக்தனாகில் மந்த்ர ஸ்னானத்தைச் செய்து தானே மற்றக் காரியங்களைச் செய்து கொள்ளலாம். விஷயத்தில் புத்ராதிகளும், செய்விக்கலாம். அதில் ஸ்னானமாவது கும்பத்தில் வருணனை ஆவாஹநம் செய்து, சன்னோ தேவீ:, ஆபோவாஇதம், த்ருபதாத், ஆபோஹிஷ்ட, அகமர்ஷண ஸூக்தம் இவைகளை ஜபித்து அல்லது ஜபிக்கச் சொல்லி, வருணனை உத்வாஸனம் செய்து ஒன்பது பாதங்கள் கொண்ட ஆபோஹிஷ்ட என்கிற மந்திரத்தை கால்-தலை-வயிறு, தலை-வயிறு-கால், வயிறு -கால்-தலை என்பதாக ஒவ்வொரு பாதமாகச் சொல்லி ப்ரோக்ஷிக்க வேண்டும். முடியாதவன் மந்த்ர

அடுத்தது க்ருச்ரா சரணம். சரணாகதி, ஆசார்ய ஸமாச்ரயணம் இவைகள் ஆகியிருந்தால் அது முதற்கொண்டு இன்று வரை செய்யப்பட்ட பாபங்களால் ஏற்பட்ட பகவானின் நிக்ரஹத்திற்கும் அல்லது மேற்படி க்ரியைகள் செய்யாமல் இருக்கிறவர்களாக இருந்தால் ஜன்ம ஜன்மாந்தரங்களில் செய்யப்பட்ட பாபங்களால் ஏற்பட்ட பகவானின் நிக்ரஹத்திற்குமாக, பரிஹாரமாக கிருச்ரம் செய்து தானம் செய்ய வேண்டும்.

கோதானம். இந்த கோதானம் செய்தல் கஷ்டப்படாமல் உயிர் பிரிவதற்கு ஸாதனமாகும். அவ்விதம் முமூர்ஷுவின் சிரஸ்ஸை புத்ராதிகள் தங்களின் வலது மடியில் வைத்துக் கொண்டு கர்ண மந்திரத்தை வலது காதில் ஜபிக்க வேண்டும். மந்த்ர ஜபம் முடிந்ததும் த்வயத்தையும் சொல்ல வேண்டும்.