३२ उपसत्प्रारम्भः

उपसदस्तन्त्रं प्रक्रमयति । आतिथ्याबर्हिरुपसदामग्नीषोमीयस्य च । तदेव प्रस्तरपरिधि । या जाता इत्यादि । यत्कृष्णो ___ ततस्त्वां दशधा । एकाꣳ समिधं यज्ञायुरनुसञ्चराम् । ततो वेदं कृत्वा । परिस्तृणीत, देवा देवेषु, कर्मणे वां इत्यादि । पात्रप्रयोगकाले स्फ्यमग्निहोत्रहवणीमपरतः । स्रुवं जुहूमुपभृतं ध्रुवां वेदमाज्यस्थालीं वेदाग्राणि चेति द्वन्द्वं प्रयुज्य । पवित्रे कृत्वा । उपविष्टे ब्रह्मणि यजमान वाचं यच्छ इति संप्रेष्यति । संविशन्तां पात्राणि संमृशति । यजमानः - अग्निꣳ होतारम् । यज्ञयोगः । अध्वर्युः - प्रोक्षणीस्संस्कृत्य । ब्रह्माणमामन्त्र्य । पात्राणि प्रोक्षति । अत्र वाचं विसृजते । देवस्य त्वेत्यादि । लोमभ्योऽधि १ स्तम्बयजुर्हरति । अवबाढा यातुधाना इत्यन्तं कृत्वा । ब्रह्मन्नुत्तरं परिग्राहम् । ऋतमसि । यज्ञस्य त्वा । धा असि, उदादाय न स्तः । प्रोक्षणीरासादयेध्ममुपसादय स्रुवं च स्रुचश्च संमृड्ढ्याऽज्येनो३देहि । आज्यग्रहणकाले ध्रुवायामेव गृह्णाति सुप्रजास्त्वाय त्वा गृह्णामि इत्यादि । प्रोक्षणीरभिमन्त्र्य ब्रह्माणमामन्त्र्य । कृष्णोऽस्याखरेष्ठः इध्मं प्रोक्षति । वेदिरसि इति वेदिं प्रोक्षति । स्वधा पितृभ्य इति प्रोक्षणीशेषं निनीय । अयं प्राणश्च इति प्रस्तरे पवित्रे अपिसृज्य । सूर्यस्त्वा पुरस्तात्पातु इत्याहवनीयमभिमन्त्र्य । युनज्मि त्वा इति यजमानः । वीतिहोत्रं त्वा इति एकामाघारसमिधमाधाय । विशो यन्त्रे स्थः । विच्छिनद्मि । तूष्णीं जुहूपभृतावासाद्य । ध्रुवासि इति ध्रुवामासाद्य । यो मा वाचा इति यजमानः । ऋषभोऽसि । स्योनो मे सीद । इयꣳ स्थाली । एतावसदतां सुकृतस्य लोके तौ विष्णो पाहि ___ यज्ञनियम् । विष्ण्वसि वैष्णवं धामासि प्राजापत्यम् । अयं यज्ञो, ममाग्ने चतुर्होतेत्यासन्नाभिमर्शनम् । वेदं निधाय, सामिधेनीभ्यः प्रतिपद्यते । स्रौवमाघारयेत् समानमाप्रवरात् । आश्राव्याह सीद होतः इत्येतावान् प्रवरः । देवाः पितर इति यजमानः २ । पञ्चहोता च । ध्रौवादष्टौ जुह्वां गृह्णाति । चतुरुपभृति । एकमाप्याय्याऽनाप्याय्य त्रीणि । घृतवतीशब्दे तूष्णीं जुहूपभृतावादाय दक्षिणा सकृदतिक्रान्तः उपांशुयाजवत् प्रचरति । अग्नये, अनुब्रूहि । अग्निम्, यज । अर्धेन जौहवस्याग्निं यजत्यर्धेन सोमम् । अग्नय इदम् । दब्धिरसि । सोमाय, अनुब्रूहि । सोमम्, यज । सोमायेदम् । दब्धिरसि । औपभृतं जुह्वामानीय । विष्णवे, अनुब्रूहि । विष्णुम्, यज । विष्णव इदम् । दब्धिरसि ।