प्रायश्चित्तम्

पतनीयेषु, यभनेषु च प्रायश्चित्तम् अन्यत्रोक्तम्।

साधारण-विधिः

12 देशतः कालतः शौचतः ...{Loading}...

देशतः +++(→तीर्थस्थानेषु)+++ कालतः +++(→ग्रहणादौ)+++ शौचतः +++(→कृच्छ्रादेर् अन्ते)+++ सम्यक् प्रतिग्रहीतृत इति दानानि प्रतिपादयति १२

पतनीयेषु

11 अधर्माहृतान्भोगाननुज्ञाय न वयञ् ...{Loading}...

अधर्माहृतान् भोगान् अनुज्ञाय
न वयं चाधर्मश् चेत्य् अभिव्याहृत्या
ऽधोनाभ्य् उपरिजान्व् आछाद्य
त्रिषवणम् उदकम् उपस्पृशन्न्
अक्षीराक्षारालवणं भुञ्जानो
द्वादश वर्षाणि नागारं प्रविशेत् ११

12 ततः सिद्धिः ...{Loading}...

ततः सिद्धिः १२

13 अथ सम्प्रयोगः स्यादार्यैः ...{Loading}...

अथ संप्रयोगः स्याद् आर्यैः १३

14 एतदेवान्येषामपि पतनीयानाम् ...{Loading}...

एतद् एवान्येषाम् अपि पतनीयानाम् १४

सुरा

03 सुरापोऽग्निस्पर्शां सुराम् पिबेत् ...{Loading}...

सुरापोऽग्निस्पर्शां +++(क्वतिथां)+++ सुरां पिबेत् ३

05 स्त्रीणाञ् चैवम् ...{Loading}...

स्त्रीणां चैवम् ५

वाग्दोषे

03 अनाक्रोश्यमाक्रुश्यानृतं वोक्त्वा त्रिरात्रमक्षीराक्षारालवणभोजनम् ...{Loading}...

अनाक्रोश्यमाक्रुश्यानृतं वोक्त्वा त्रिरात्रमक्षीराक्षारालवणभोजनं ३

04 शूद्रस्य सप्तरात्रमभोजनम् ...{Loading}...

शूद्रस्य सप्तरात्रमभोजनम् ४

05 स्त्रीणाञ् चैवम् ...{Loading}...

स्त्रीणां चैवम् ५

14 जिह्वाच्छेदनं शूद्र स्यार्यन् ...{Loading}...

जिह्वाच्छेदनं शूद्र स्यार्यं धार्मिकमाक्रोशतः १४

मिथ्याधीतौ

10 मिथ्याअधीतप्रायश्चित्तम् ...{Loading}...

मिथ्याऽधीत-प्रायश्चित्तम् १०

11 संवत्सरमाचार्यहिते वर्तमानो वाचं ...{Loading}...

संवत्सरम् आचार्य-हिते वर्तमानो
वाचं यच्छेत्
स्वाध्याय एवोत्सृजमानो वाचम्
आचार्य आचार्य-दारे भिक्षाचर्ये च ११

15 अभीचारानुव्याहारावशुचिकरावपतनीयौ ...{Loading}...

अभीचारानुव्याहारावशुचिकरावपतनीयौ १५

16 पतनीयाविति हारीतः ...{Loading}...

पतनीयाविति हारीतः १६

अपपात्र-संसर्गे

08 यथा चाण्डालोपस्पर्शने सम्भाषायान् ...{Loading}...

यथा चाण्डालोपस्पर्शने संभाषायां दर्शने च दोषस्तत्र प्रायश्चित्तम् ८

09 अवगाहनमपामुपस्पर्शने सम्भाषायाम् ब्राह्मणसम्भाषा ...{Loading}...

अवगाहनमपामुपस्पर्शने संभाषायां ब्राह्मणसंभाषा दर्शने ज्योतिषां दर्शनम् ९

शूद्रसेवा

11 यदेकरात्रेण करोति पापङ् ...{Loading}...

यद् एकरात्रेण करोति पापं
कृष्णं+++(→शूद्रं)+++ वर्णं ब्राह्मणः सेवमानः ।
चतुर्थ-काल उदकाभ्यवायी +++(स्नानकर्ता)+++
त्रिभिर् वर्षैस् तद् अपहन्ति पापम् ११

अन्यदोषेषु

07 अनार्यवपैशुनप्रतिषिद्धाऽचारेष्वभक्ष्याभोज्यापेयप्राशने शूद्रायाञ् च ...{Loading}...

अनार्यव-पैशुन-प्रतिषिद्धाऽचारेष्व्
अभक्ष्याऽभोज्याऽपेय-प्राशने
शूद्रायां च रेतः सिक्त्वा ऽयोनौ च
दोषवच् च कर्माभिसंधिपूर्वं कृत्वा ऽनभिसंधिपूर्वं वा
ऽब्लिङ्गाभिर् अप उपस्पृशेद्
वारुणीभिर् वान्यैर् वा पवित्रैर् यथा कर्माभ्यासः ७

12 एवमन्येष्वपि दोषवत्स्वपतनीयेषूत्तराणि यानि ...{Loading}...

एवमन्येष्व् अपि दोषवत्स्व् अपतनीयेषूत्तराणि यानि वक्ष्यामः १२

13 काममन्युभ्यां वा जुहुयात्कामोऽकार्षीन्मन्युरकार्षीदिति ...{Loading}...

काम-मन्युभ्यां वा जुहुयात् -
कामोऽकार्षीन् मन्युर् अकार्षीद् इति जपेद् वा १३

14 पर्वणि वा तिलभक्ष ...{Loading}...

पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकम् उपस्पृश्य सावित्रीं प्राणायामशः सहस्र-कृत्व आवर्तयेद् अप्राणायामशो वा १४

01 श्रावण्याम् पौर्णमास्यान् तिलभक्ष ...{Loading}...

श्रावण्यां पौर्णमास्यां तिल-भक्ष उपोष्य वा
श्वोभूते महानदम् उदकम् उपस्पृश्य
सावित्र्या समित्-सहस्रम् आदध्याज् जपेद् वा १

02 इष्टियज्ञक्रतून् वा पवित्रार्थान् ...{Loading}...

इष्टि-यज्ञ-क्रतून् वा पवित्रार्थान् आहरेत् २

09 अथापरम् बहून्यप्यपतनीयानि कृत्वा ...{Loading}...

अथाऽपरम् ।
बहून्य् अप्य् अपतनीयानि कृत्वा
त्रिभिर् अनश्नत्-पारायणैः कृत-प्रायश्चित्तो भवति ९

17 पतनीयवृत्तिस्त्वशुचिकराणान् द्वादश मासान्द्वादशार्धमासान्द्वादश ...{Loading}...

पतनीयवृत्तिस्त्वशुचिकराणां द्वादश मासान्द्वादशार्धमासान्द्वादश द्वादशाहान्द्वादश सप्ताहान्द्वादश त्र्यहान्द्वादशाहं सप्ताहं त्र्यहमेकाहम् १७

18 इत्यशुचिकरनिर्वेषो यथा कर्माभ्यासः ...{Loading}...

इत्यशुचिकरनिर्वेषो यथा कर्माभ्यासः १८

15 आतमितोः प्राणमायच्छेदित्येके १५ ...{Loading}...

आतमितोः प्राणमायच्छेदित्येके +++(तावद् वा प्राणान् आयमयेद् यावद् अङ्गग्लानिर् न स्यात्)+++१५

18 नियमातिक्रमे चान्यस्मिन् ...{Loading}...

नियमातिक्रमे चान्यस्मिन् १८

22 अभिनिम्रुक्ताभ्युदितकुनखिश्यावदाऽग्रदिधिषु दिधिषूपति पर्याहितपरीष्टपरिवित्तपरिविन्नपरिविविदानेषु ...{Loading}...

अभिनिम्रुक्ताभ्युदित+++(=सन्ध्याशायिनौ)+++-कुनखि-श्यावदा-ऽग्रदिधिषु+++(=कनिष्ठाया वोढा)+++–दिधिषू-पति+++(अग्रदिधिषौ ज्येष्ठायाः पश्चाद् वोढा)+++-पर्याहित-परीष्ट-परिवित्त+++(=अकृतविवाहः कनिष्ठे कृतविवाहे)+++-परिविन्न+++(=कनिष्ठे भागग्राहिणि ज्येष्ठः)+++-परिविविदानेषु +++(=परिविन्न-भ्राता)+++ चोत्तरोत्तरस्मिन्न् अशुचिकर-निर्वेषो गरीयान् गरीयान् २२

23 तच्च लिङ्गञ् चरित्वोद्धार्यमित्येके ...{Loading}...

तच्च लिङ्गं +++(=कुनखित्वादिकम्)+++ चरित्वोद्धार्यमित्येके २३

अभोज्यभक्षणे

03 अभोज्यम् भुक्त्वा नैष्पुरीष्यम् ...{Loading}...

अभोज्यं भुक्त्वा नैष्पुरीष्यम् +++(कदेति चेत् -)+++३

04 तत्सप्तरात्रेणावाप्यते ...{Loading}...

तत्-सप्त-रात्रेणावाप्यते ४

05 हेमन्तशिशिरयोर्वोभयोः सन्ध्योरुदकमुपस्पृशेत् ...{Loading}...

हेमन्त-शिशिरयोर् वोभयोः संध्योर् उदकम् उपस्पृशेत् ५

06 कृच्छ्रद्वादशरात्रं वा चरेत् ...{Loading}...

कृच्छ्र-द्वादश-रात्रं वा चरेत् ६

07 त्र्यहमनक्ताश्यदिवाशी ततस्त्र्यहन् त्र्यहमयाचितव्रतस्त्र्यहन् ...{Loading}...

त्र्यहम् अनक्ताश्य्
अदिवाशी ततस् त्र्यहं
त्र्य्-अहम् अयाचित-व्रतस्
त्र्यहं नाश्नाति किंचनेति
कृच्छ्र-द्वादश-रात्रस्य विधिः ७

08 एतमेवाभ्यसेत्संवत्सरं स कृच्छ्रसंवत्सरः ...{Loading}...

एतम् एवाभ्यसेत् संवत्सरं - स कृच्छ्रसंवत्सरः ८

यभनमूलेषु

दाम्पत्य-व्यतिक्रमः

19 दारव्यतिक्रमी खराजिनम् बहिर्लोम ...{Loading}...

दारव्यतिक्रमी खराजिनं बहिर्लोम परिधाय दारव्यतिक्रमिणे भिक्षामिति सप्तागाराणि चरेत् । सा वृत्तिः षण्मासान् १९

20 स्त्रियास्तु भर्तृव्यतिक्रमे कृच्छ्रद्वादशरात्राभ्यासस्तावन्तङ् ...{Loading}...

स्त्रियास्तु भर्तृव्यतिक्रमे कृच्छ्रद्वादशरात्राभ्यासस्तावन्तं कालम् २०

05 अविशिष्टं हि परत्वम् ...{Loading}...

अविशिष्टं हि परत्वं पाणेः ५

06 तद्व्यतिक्रमे खलु पुनरुभयोर्नरकः ...{Loading}...

तद्व्यतिक्रमे खलु पुनरुभयोर्नरकः ६

अवकीर्णी ब्रह्मचारी

08 गर्दभेनावकीर्णी निरृतिम् पाकयज्ञेन ...{Loading}...

गर्दभेनावकीर्णी निरृतिं पाकयज्ञेन यजेत ८

09 तस्य शूद्रः प्राश्नीयात् ...{Loading}...

तस्य शूद्रः प्राश्नीयात् ९

अनार्यागमनम् / अनार्यगमनम्

07 अनार्यवपैशुनप्रतिषिद्धाऽचारेष्वभक्ष्याभोज्यापेयप्राशने शूद्रायाञ् च ...{Loading}...

अनार्यव-पैशुन-प्रतिषिद्धाऽचारेष्व्
अभक्ष्याऽभोज्याऽपेय-प्राशने
शूद्रायां च रेतः सिक्त्वा ऽयोनौ च
दोषवच् च कर्माभिसंधिपूर्वं कृत्वा ऽनभिसंधिपूर्वं वा
ऽब्लिङ्गाभिर् अप उपस्पृशेद्
वारुणीभिर् वान्यैर् वा पवित्रैर् यथा कर्माभ्यासः ७

10 अनार्यां शयने बिभ्रेद्ददद्वृद्धिङ् ...{Loading}...

अनार्यां शयने बिभ्रेद्,
ददद् वृद्धिं+++(=interest)+++ +++(स्वद्रव्यस्य)+++, कषाय-पः+++(=सुराव्यतिरिक्तं मद्यं पिबन्)+++ ।
अब्राह्मण इव +++(सर्वान्)+++ वन्दित्वा,
तृणेष्व् आसीत पृष्ठ-तप् १०

08 नाश्य आर्यः शूद्रायाम् ...{Loading}...

नाश्य आर्यः शूद्रायाम् ८

09 वध्यः शूद्र आर्यायाम् ...{Loading}...

वध्यः शूद्र आर्यायाम् ९

10 दारञ् चास्य कर्शयेत् ...{Loading}...

दारं चास्य कर्शयेत् १०

परदारा-गमनम्, कुमारी-गमनम्

01 यथा कथा च ...{Loading}...

यथा कथा च परपरिग्रहम् अभिमन्यते - स्तेनो ह भवतीति कौत्स-हारीतौ, तथा कण्व-पुष्करसादी १

02 सन्त्यपवादाः परिग्रहेष्विति वार्ष्यायणिः ...{Loading}...

सन्त्य् अपवादाः परिग्रहेष्व् इति वार्ष्यायणिः २

18 अबुद्धिपूर्वमलङ्कृतो युवा परदारमनुप्रविशन्कुमारीं ...{Loading}...

अबुद्धिपूर्वमलंकृतो युवा परदारमनुप्रविशन्कुमारीं वा वाचा बाध्यः १८

19 बुद्धिपूर्वन् तु दुष्टभावो ...{Loading}...

बुद्धिपूर्वं तु दुष्टभावो दण्ड्यः १९

20 सन्निपाते वृत्ते शिश्नच्छेदनं ...{Loading}...

संनिपाते वृत्ते शिश्नच्छेदनं सवृषणस्य २०

21 कुमार्यान् तु स्वान्यादाय ...{Loading}...

कुमार्यां तु स्वान्यादाय नाश्यः २१

22 अथ भृत्ये राज्ञा ...{Loading}...

अथ +++(परदार-कुमार्यौ)+++ भृत्ये राज्ञा २२

23 रक्ष्ये चात ऊर्ध्वम् ...{Loading}...

रक्ष्ये चात ऊर्ध्वं मैथुनात् २३

24 निर्वेषाभ्युपाये तु स्वामिभ्योऽवसृजेत् ...{Loading}...

निर्वेषाभ्युपाये तु स्वामिभ्योऽवसृजेत् २४

01 चरिते यथापुरं, धर्माद्धि ...{Loading}...

चरिते यथापुरं, +++(यतः)+++ धर्माद्धि संबन्धः १

11 सवर्णायामन्यपूर्वायां सकृत्सन्निपाते पादः ...{Loading}...

सवर्णायामन्यपूर्वायां सकृत्संनिपाते पादः पततीत्युपदिशन्ति +++(अतः पतितप्रायश्चित्तस्य पादस् तस्मै)+++ ११

12 एवमभ्यासे पादः पादः ...{Loading}...

एवमभ्यासे पादः पादः १२

13 चतुर्थे सर्वम् ...{Loading}...

चतुर्थे सर्वम् १३

गुरुतल्पगमनम्

15 गुरुतल्पगामी तु सुषिरां ...{Loading}...

गुरुतल्पगामी तु सुषिरां सूर्मिं प्रविश्योभयत आदीप्याभिदहेदात्मानम् १५

16 मिथ्यैतदिति हारीतः ...{Loading}...

मिथ्यैतदिति हारीतः १६

01 गुरुतल्पगामी सवृषणं शिश्नम् ...{Loading}...

गुरुतल्पगामी सवृषणं शिश्नं परिवास्याञ्जलावाधाय दक्षिणां दिशमनावृत्तिं व्रजेत् १

02 ज्वलितां वा सूर्मिम् ...{Loading}...

ज्वलितां वा सूर्मिं परिष्वज्य समाप्नुयात् २

05 स्त्रीणाञ् चैवम् ...{Loading}...

स्त्रीणां चैवम् ५

हत्यायाम्

06 परीक्षार्थोऽपि ब्राह्मण आयुधन् ...{Loading}...

परीक्षार्थोऽपि ब्राह्मण आयुधं नाददीत ६

07 यो हिंसार्थमभिक्रान्तं हन्ति ...{Loading}...

यो हिंसार्थमभिक्रान्तं हन्ति मन्युरेव मन्युं स्पृशति न तस्मिन्दोष इति पुराणे ७

ब्रह्महत्या-पैशुनयोः

06 पूर्वयोर्वर्णयोर्वेदाध्यायं हत्वा सवनगतं ...{Loading}...

पूर्वयोर्वर्णयोर्वेदाध्यायं हत्वा सवनगतं वाभिशस्तः ६

07 ब्राह्मणमात्रञ् च ...{Loading}...

ब्राह्मणमात्रं च ७

08 गर्भञ् च तस्याविज्ञातम् ...{Loading}...

गर्भं च तस्याविज्ञातम् ८

09 आत्रेयीञ् च स्त्रियम् ...{Loading}...

आत्रेयीं +++(=ऋतुस्नाताम्)+++ च स्त्रियम् ९

23 धर्मार्थसन्निपातेऽर्थग्राहिण एतदेव ...{Loading}...

धर्मार्थसंनिपातेऽर्थग्राहिण एतदेव २३

10 तस्य निर्वेषः ...{Loading}...

तस्य निर्वेषः +++(=प्रायश्चित्तम्)+++ १०

11 अरण्ये कुटिङ् कृत्वा ...{Loading}...

अरण्ये कुटिं कृत्वा वाग्यतः शवशिरध्वजोऽर्धशाणीपक्षमधोनाभ्युपरिजान्वाच्छाद्य ११

12 तस्य पन्था अन्तरा ...{Loading}...

तस्य पन्था अन्तरा वर्त्मनी १२

13 दृष्ट्वा चान्यमुत्क्रामेत् ...{Loading}...

दृष्ट्वा चान्यमुत्क्रामेत् १३

14 खण्डेन लोहितकेन शरावेण ...{Loading}...

खण्डेन लोहितकेन शरावेण ग्रामे प्रतिष्ठेत १४

15 कोऽभिशस्ताय भिक्षामिति सप्तागाराणि ...{Loading}...

कोऽभिशस्ताय भिक्षामिति सप्तागाराणि चरेत् १५

16 सा वृत्तिः ...{Loading}...

सा वृत्तिः १६

17 अलब्धोपवासः ...{Loading}...

अलब्धोपवासः १७

18 गाश्च रक्षेत् ...{Loading}...

गाश्च रक्षेत् १८

19 तासान् निष्क्रमणप्रवेशने द्वितीयो ...{Loading}...

तासां निष्क्रमणप्रवेशने द्वितीयो ग्रामेऽर्थः १९

20 द्वादश वर्षाणि चरित्वा ...{Loading}...

द्वादश वर्षाणि चरित्वा सिद्धः सद्भिः संप्रयोगः २०

21 आजिपथे वा कुटिम्कृत्वा ...{Loading}...

आजिपथे वा कुटिङ्कृत्वा ब्राह्मणगव्योपजिगीषंआणो वसेत्त्रिः प्रतिराद्धोऽपजित्य वा मुक्तः २१

22 आश्वमेधिकं वावभृथमवेत्य मुच्यते ...{Loading}...

आश्वमेधिकं वावभृथमवेत्य मुच्यते २२

अब्राह्मणश्चेद् हन्ता -

11 प्रथमं वर्णम् परिहाप्य ...{Loading}...

प्रथमं वर्णं परिहाप्य प्रथमं वर्णं हत्वा संग्रामं गत्वावतिष्ठेत । तत्रैनं हन्युः ११

12 अपि वा लोमानि ...{Loading}...

अपि वा लोमानि त्वचं मांसमिति हावयित्वाग्निं प्रविशेत् १२

06 येष्वाभिशस्त्यन् तेषामेकाङ्गञ् छित्त्वाप्राणहिंसायाम् ...{Loading}...

येष्वाभिशस्त्यं तेषामेकाङ्गं छित्त्वाप्राणहिंसायाम् +++(ततः शूद्रहप्रायश्चित्तम्)+++ ६

श्रोत्रिय-हत्या, गुरुहत्या-

24 गुरुं हत्वा श्रोत्रियं ...{Loading}...

गुरुं हत्वा श्रोत्रियं वा कर्मसमाप्तमेतेनैव विधिनोत्तमादुच्छ्वासाच्चरेत् २४

25 नास्यास्मिंल्लोके प्रत्यापत्तिर्विद्यते कल्मषन् ...{Loading}...

नास्यास्मिंल्लोके प्रत्यापत्तिर्विद्यते कल्मषं तु निर्हण्यते २५

05 स्त्रीणाञ् चैवम् ...{Loading}...

स्त्रीणां चैवम् ५

अन्य-हत्यायाम्

17 यो ह्यात्मानम् परं ...{Loading}...

यो ह्यात्मानं परं वाभिमन्यते +++(=हन्ति)+++ ऽभिशस्त एव स भवति १७

18 एतेनैव विधिनोत्तमादुच्छ्वासाच्चरेत् नास्यास्मिंल् ...{Loading}...

एतेनैव विधिनोत्तमादुच्छ्वासाच्चरेत् । नास्यास्मिंल् लोके प्रत्यापत्तिर्विद्यते । कल्मषं तु निर्हण्यते १८

भ्रूणहा

21 अथ भ्रूणहा श्वाजिनङ् ...{Loading}...

अथ भ्रूणहा श्वाजिनं खराजिनं वा बहिर्लोम परिधाय पुरुषशिरः प्रतीपानार्थमादाय २१

02 खट्वाङ्गन् दण्डार्थे कर्मनामधेयम् ...{Loading}...

खट्वाङ्गं दण्डार्थे कर्मनामधेयं प्रब्रुवाणश्चङ्क्रम्येत को भ्रूणघ्ने भिक्षामिति । ग्रामे प्राणवृत्तिं प्रतिलभ्य शून्यागारं वृक्षमूलं वाभ्युपाश्रयेन्न हि म आर्यैः संप्रयोगो विद्यते १-१

एतेनैव विधिनोत्तमादुच्छ्वासाच्चरेत् । नास्यास्मिंल् लोके प्रत्यापत्तिर्विद्यते । कल्मषं तु निर्हण्यते १-२

02 खट्वाङ्गन् दण्डार्थे कर्मनामधेयम् ...{Loading}...

खट्वाङ्गं दण्डार्थे कर्मनामधेयं प्रब्रुवाणश्चङ्क्रम्येत को भ्रूणघ्ने भिक्षामिति । ग्रामे प्राणवृत्तिं प्रतिलभ्य शून्यागारं वृक्षमूलं वाभ्युपाश्रयेन्न हि म आर्यैः संप्रयोगो विद्यते १-१

एतेनैव विधिनोत्तमादुच्छ्वासाच्चरेत् । नास्यास्मिंल् लोके प्रत्यापत्तिर्विद्यते । कल्मषं तु निर्हण्यते १-२

जनवधे

01 क्षत्रियं हत्वा गवां ...{Loading}...

क्षत्रियं हत्वा गवां सहस्रं वैरयातनार्थं दद्यात् १

02 शतं वैश्ये ...{Loading}...

शतं वैश्ये २

03 दश शूद्रे ...{Loading}...

दश शूद्रे ३

04 ऋषभश्चात्राधिकः सर्वत्र प्रायश्चित्तार्थः ...{Loading}...

ऋषभश्चात्राधिकः सर्वत्र प्रायश्चित्तार्थः ४

05 स्त्रीषु चैतेषामेवम् ...{Loading}...

स्त्रीषु चैतेषामेवम् ५

05 स्त्रीणाञ् चैवम् ...{Loading}...

स्त्रीणां चैवम् ५

… +++(शूद्रः)+++

16 पुरुषवधे स्तेये ...{Loading}...

पुरुषवधे स्तेये भूम्यादान इति स्वान्यादाय वध्यः १६

17 चक्षुनिरोधस्त्वेतेषु ब्राह्मणस्य ...{Loading}...

चक्षुनिरोधस्त्वेतेषु ब्राह्मणस्य १७

प्राणिहत्यायाम्

13 वायसप्रचलाकबर्हिणचक्रवाकहंसभासमण्डूकनकुलडेरिकाश्वहिंसायां शूद्र वत्प्रायश्चित्तम् ...{Loading}...

वायसप्रचलाकबर्हिणचक्रवाकहंसभासमण्डूकनकुलडेरिकाश्वहिंसायां शूद्र वत्प्रायश्चित्तम् १३

01 धेन्वनडुहोश्चाकारणात् ...{Loading}...

धेन्वनडुहोश्चाकारणात् १

02 धुर्यवाहप्रवृत्तौ चेतरेषाम् प्राणिनाम् ...{Loading}...

धुर्यवाहप्रवृत्तौ चेतरेषां प्राणिनाम् २

05 स्त्रीणाञ् चैवम् ...{Loading}...

स्त्रीणां चैवम् ५