१८

01 विलयनम् मथितम् पिण्याकम् ...{Loading}...

विलयनं +++(=नवनीत-मलम्)+++, मथितं, पिण्याकं, +++(=तैलोत्पादनावशेषः)+++ मधु, मांसं च वर्जयेत् १

02 कृष्णधान्यं शूद्रान्नं ये ...{Loading}...

कृष्ण-धान्यं, शूद्रान्नं, ये चान्ये नाश्य-संमताः २

03 अहविष्यमनृतङ् क्रोधं येन ...{Loading}...

अहविष्यम्, अनृतं, क्रोधं,
येन च क्रोधयेत् ।
स्मृतिम् इच्छन् यशो मेधां स्वर्गं पुष्टिं द्वादशैतानि +++(प्राक्तनसूत्रोक्त-सहितानि)+++ वर्जयेत् ३

04 अधोनाभ्युपरिजान्वाच्छाद्य त्रिषवणमुदकमुपस्पृशन्न् अनग्निपक्ववृत्तिरच्छायोपगः ...{Loading}...

अधो-नाभ्य्–उपरि-जान्व्-आच्छाद्य त्रि-षवणम् उदकम् उपस्पृशन्न्
अनग्नि-पक्व-वृत्तिर् अच्छायोपगः स्थानासनिकः संवत्सरम् एतद् व्रतं चरेत् ।
एतद् अष्टा-चत्वारिंशत् संमितम् इत्य् आचक्षते ४

05 नित्यश्राद्धम् ...{Loading}...

नित्य-श्राद्धम् ५

06 बहिर्ग्रामाच्छुचयः शुचौ देशे ...{Loading}...

बहिर्ग्रामाच् छुचयः शुचौ देशे संस्कुर्वन्ति ६

07 तत्र नवानि द्रव्याणि ...{Loading}...

तत्र नवानि द्रव्याणि +++(=वक्ष्यमाणानि भाण्डादीनि)+++ ७

08 यैरन्नं संस्क्रियते येषु ...{Loading}...

यैर् अन्नं संस्क्रियते येषु च भुज्यते ८

09 तानि च भुक्तवद्भ्यो ...{Loading}...

तानि च भुक्तवद्भ्यो दद्यात् ९

10 समुदेतांश्च भोजयेत् ...{Loading}...

समुदेतांश् च भोजयेत् १०

11 न चातद्गुणायोच्छिष्टम् प्रयच्छेत् ...{Loading}...

न चातद्गुणायोच्छिष्टं प्रयच्छेत् ११

12 एवं संवत्सरम् ...{Loading}...

एवं संवत्सरम् १२

13 तेषामुत्तमं लोहेनाजेन कार्यम् ...{Loading}...

तेषाम् उत्तमं लोहेनाजेन कार्यम् १३

14 मानञ् च कारयेत्प्रतिच्छन्नम् ...{Loading}...

मानं +++(=वेदीं)+++ च कारयेत् प्रतिच्छन्नम् १४

15 तस्योत्तरार्धे ब्राह्मणान्भोजयेत् ...{Loading}...

तस्योत्तरार्धे ब्राह्मणान्भोजयेत् १५

16 उभयान्पश्यति ब्राह्मणांश्च भुञ्जानान्माने ...{Loading}...

उभयान् पश्यति - ब्राह्मणांश् च भुञ्जानान्, माने च पितॄन्

इत्य् उपदिशन्ति १६

17 कृताकृतमत ऊर्ध्वम् ...{Loading}...

कृताकृतम् अत ऊर्ध्वम् १७

18 श्राद्धेन हि तृप्तिं ...{Loading}...

श्राद्धेन हि तृप्तिं वेदयन्ते पितरः १८

19 तिष्येण पुष्टिकामः ...{Loading}...

तिष्येण पुष्टि-कामः १९


    1. Sūtras 1-4 contain rules for a vow to be kept for the special objects mentioned in Sūtras 3 and 4 for one year only Haradatta (on Sūtra 4) says that another commentator thinks that Sūtras 1-3 prescribe one vow, and Sūtra 4 another, and that the latter applies both to householders and students. A passage front Baudhāyana is quoted in support of this latter view.
     ↩︎
  1. अमरको० २. का० वै० ५३. ↩︎ ↩︎ ↩︎

  2. कुलुत्थादि इति घ. च. पुस्तकयोः, कृष्णकुलुत्थादि. इति ड, पु, ↩︎ ↩︎

  3. ‘अहविष्य’मित्यादि ‘वर्जये’दित्यन्तमेकसूत्रं क. पुस्तके परम् । ↩︎ ↩︎

  4. Manu III, 82 seq. ↩︎

  5. The term ‘pure (men)’ is used in order to indicate that they must be so particularly, because, by II, 2, 3, 11, purity has already been prescribed for cooks. ↩︎

  6. For the unusual meaning of dravya, ‘vessel,’ compare the term sītādravyāṇi, ‘implements of husbandry,’–Manu IX, 293, and the Petersburg Dict. s. v. ↩︎

  7. The red goat is mentioned as particularly fit for a Śrāddha, Yājñ. I, 259, and Manu III, 272. ↩︎