सौमिक-शस्त्राणि

१. प्र वो देवायाग्नये ३-१३-१—७ १९५

अग्न इन्द्रश्च दाशुषे ३-२५-४ २०१

२.वायवा याहि दर्शतेमे १-२ १

अश्विना यज्वरीरिषो १-३ २

विश्वेभिः सोम्यं १-१४-१० ७

३.आनो मित्रावरुणा ३-६२-१६.१७.१८ २३२

आनो गन्तं रिषादसा ५-७१ ३२६

प्रवो मित्राय गायत ५-६८ ३२५

प्र मित्रयोर्वरुणयोः ७-६६-१—९,१९ ४३६

मित्रं वयं हवामहे १-२३-४.५.६ ११

४.आ याहि सुषुष्मा ८-१७-१—१३ ४८२

इन्द्र त्वा वृषभं वयं ३-४० २१५

उद्धेदभि श्रुता नघं ८-९३-१.२.३ ५४८

इन्द्रमिद्गाथिनो बृहत् १-७-१.२.४ ४

५.इन्द्राग्नी आगतं ३-१२ १९५

इहेन्द्राग्नी उप ह्वये १-२१ १०

इयं वामस्य मन्मन ७-१४-१—९ ४५३

माध्यन्दिनसवनस्य शस्त्राणि

१.आ त्वा रथं यथोतये ८-६८-१.२.३ ४३२

इदं वसो सुतमन्धः ८-२-१.२.३ ४६३

इन्द्र नेदीय एदिहि ८-५३-५.६.७ ५२१

प्र नूनं ब्रह्मणस्पतिः १-४०-५.६.७ २७

अग्न्मिर्नेता भग इव ३-२०-४ १९९

प्र व इन्द्राय बृहते ८-८९-३.४ ५४५

जनिष्ठा उग्रः १०-७३ ६८८

ये त्वा हि हत्ये ३-४७-४ २१९

२.अभि त्वा शूर नो ७-३२-२२.२३ ४१५

अभि त्वा पूर्व पीतये ८-३-७.८ ४६६

यद्वावान पुरुतमं १०-७४-६ ६९०

पिबा सुतस्य रसिनो ८-३-१.२ ४६५

इन्द्रस्य नु वीर्याणि प्रवोचं १-३२-१—१४ १८

त्वामिद्धि हवामहे ६-४६-१.२ ३६७

उभयं शृण्ववच्च ८-६१-१.२.७.८ ४२६

३.कयानश्चित्र ४-३१-१.२.३ २५९

कया त्वं नऊत्याभि ८-९३-१९.२०.२१ ५४९

कस्तमिन्द्र त्वावसुमा ७-३२-१४.१५.१६ ४१५

सद्यो ह जातो वृषभः ३-४८ २१९

एवा त्वमिन्द्र ४-१९-१—११ २५०

उषन्नु षुणः ४-२०-४ २५१

४.तं वो दस्ममृती ८-८८-१.२ ५४५

तत्त्वायामि सुवीर्यं ८-३-९.१०.१५.१६ ४६६

इन्द्रः पूर्भिदातिरत् ३-३४ २१०

उदु ब्रह्माण्यैरत ७-२३ ४०९

ऋजीषी वज्री ५-४०-४ ३०३

अभि प्र वस्सुराधसः ८-४९-१.२ ५१८

५.तरोभिर्वो विदद्वसू ८-६६-१.२ ५३०

उदिन्न्वस्य रिच्यते ७-३२-१२.१३.२०.२१ ४१५

भूय इद्वावृधे वीर्याय ६-३० ३५८

इमामु षु प्रभृतिं ३-३६ २१२

तृतीयसवनस्य शस्त्राणि

१.तत्सवितुर्वृणीमहे ५-८२-१—६ ३३१

अभूद्देवस्सविता ४-५४-१—६ २७४

प्र द्यावा यज्ञैः १-१५९-१—५ ११९

सुरूपकृत्नुमूतये १-४-१ २

तक्षन् रथं सुवृतं १-११-१—५ ४

येभ्यो माता मधुमत्पिन्वते १०-६३-३ ६७८

आनो भद्राः क्रतवः १-८९ ६१

२.वैश्वानराय पृथुपाजसे ३-३-१–११ १८८

प्रत्यक्षतः प्रतवसो १-८७ ६०

यज्ञायज्ञा वो अग्नये ६-४८-१,२ ३७१

देवो वो द्रविणोदा ७-१६-११–१२ ४०३

प्र तव्यसीं नव्यसीं १-१४३ १११

आपो हि ष्ठा १०-९-१–३ ६३२

उत नोहिर्बुध्न्यः ६-५०-१४ ३७४

देवानां पत्नीरुषतीरवन्तुनः ५-४६-७–८ ३११

राकामहं सुहवां २-३२-४–५ १७४

पावीरवी कन्या ६-४९-७ ३७३

मातली कव्यैः १०-१४-३–४ ६३५

उदीरतामवर उत्परासः १०-१५-१—३ ६३७

स्वादुष्किलायं मधुमान् ६-४७-१—४ ३६९

विष्णोर्नुकं १-१५४-१ ११७

तन्तुं तन्वन् १०-५३-६ ३७१

एवा न इन्द्रो मघवा ४-१७-२० २४८

अग्ने मरुद्भिः ५-६०-८ ३२१

इति अग्निष्टोमस्य शत्राणि


अथ आप्रीसूक्तानि

समिद्धो न आवह १-१३ ६

समिद्धो अग्न आवह १-१४२ १११

समिद्धो अद्य राजति १-१८८ १४५

समिद्धो अग्निर्निहितः २-३ १५१

समित् समित् सुमना ३-४ १८८

सुसमिद्धाय शोचिषे ५-५ २८३

जुषस्व नस्समिधमग्ने ७-२ ३९४

इमां मे अग्ने १०-७० ६८६

॥ ग्रावस्तुदभिष्टवम् ॥

प्रैते वदन्तु १०-९४-१–१३ ७१०

आ व ऋञ्जस १०-७६ ६९१

प्रातरनुवाकः

सूक्तानि मं अ मन्त्राणि पृष्ठानि

आपो रेवतीः क्षयया १० ३० १२

आग्नेयः क्रतुः

गायत्रम्

उप प्रयन्तो अध्वरं (पूर्णसूक्तम्) १ ७४ —- ५१

जुषस्व सप्रथस्तमं (पूर्णसूक्तम्) १ ७५ —- ५२

अवानो अग्न ऊतिभिर्यज्ञस्य १ ७९ ७-१२ ५३

अग्निमीळे पुरोहितं (पूर्णसूक्तम्) १ १ —- १

अग्निं दूतं वृणीमहे (पूर्णसूक्तम्) १ १२ —- ६

वसिष्वाहि मियेध्य (पूर्णसूक्तम्) १ २६ —- १४

अश्वन्न त्वा वारवन्तं १ २७ १-१२ १४

आनुष्टुभम्

त्वमग्ने वसूरिह रुद्रां १ ४५ १-९ ३०

अबोध्यग्निस्समिधा (पूर्णसूक्तम्) ५ १ —- २७९

अगन्म महा मनसा यविष्ठं (पूर्णसूक्तम्) ७ १२ —- ४०१

बार्हतम्

एना वो अग्निं नमसा (पूर्णसूक्तम्) ७ १६ —- ४०२

औष्णिहम्

अग्ने वाजस्य गोमत १ ७९ ४,५,६ ५३

जागतम्

जनस्य गोपा अजनिष्ट (पूर्णसूक्तम्) ५ ११ —- २८७

पाङ्क्तम्

अग्निं तं मन्ये यो (पूर्णसूक्तम्) ५ ६ —- २८३

उषस्यः क्रतुः

गायत्रम् प्रतिष्या सूनरी जनी (पूर्णसूक्तम्) ४ ५२ —- २७३

आनुष्टुभम्

उषो भद्रेभिरागहि (पूर्णसूक्तम्) १ ४९ —- ३३

त्रैष्टुभम्

इदं श्रेष्ठं ज्योतिषां (पूर्णसूक्तम्) १ ११३ —- ८२

बार्हतम् प्रत्यु अदर्ष्यायत्युच्छन्त्या (पूर्णसूक्तम्) ७ ८१ —- ४४५

औष्णिहम्

उषस्तश्चित्रमा भर १ ९२ १३,१४,१५ ६५

जागतम्

एता उ त्या उषसः १ ९२ १,२,३,४ ६४

पाङ्क्तम्

महे नो अद्य बेधयोषः (पूर्णसूक्तम्) ५ ७९ —- ३३०

आश्विनः क्रतुः

गायत्रम् एषो उषा अपूर्व्या (पूर्णसूक्तम्) १ ४६ —- ३०

आनुष्टुभम्

यदद्य स्थः परावति (पूर्णसूक्तम्) ५ ७३ —- ३२६

त्रैष्टुभम्

आभात्यग्निरुषसामनीकम् (पूर्णसूक्तम्) ५ ७६ —- ३२८

अतारिष्म तमसस्पारमस्य (पूर्णसूक्तम्) ७ ७३ —- ४४१

बार्हतम्

इमा उ वां दिविष्टया (पूर्णसूक्तम्) ७ ७४ —- ४४१

औष्णिहम्

अश्विना वर्तिरस्मदा १ ९२ १६,१७,१८ ६५

जागतम्

अबोध्यग्निर्ज्म उदेति (पूर्णसूक्तम्) १ १५७ —- ११८

ईळे द्यावपृथिवी पूर्वचित्तये (पूर्णसूक्तम्) १ ११२ —- ८०

पाङ्क्तम्

प्रति प्रियतमं रथं (पूर्णसूक्तम्) ५ ७५ —- ३२७