पर्व

19 दिवादित्यः सत्त्वानि गोपायति ...{Loading}...

दिवादित्यः सत्त्वानि गोपायति,
नक्तं चन्द्रमास्,
तस्माद् अमावास्यायां निशायां स्वाधीय+++(=साधीय)+++ आत्मनो गुप्तिम् इच्छेत्
प्रायत्य-ब्रह्मचर्य-काले चर्यया च १९

20 सह ह्येतां रात्रिं ...{Loading}...

सह ह्य् एतां रात्रिं सूर्याचन्द्रमसौ वसतः २०

गृहस्थेषु

04 पर्वसु चोभयोर् उपवासः ...{Loading}...

पर्वसु चोभयोर् उपवासः ४

05 औपवस्तम् एव कालान्तरे ...{Loading}...

औपवस्तम् एव कालान्तरे भोजनम् ५

06 तृप्तिश् चान्नस्य ...{Loading}...

तृप्तिश् चान्नस्य ६

07 यच्चैनयोः प्रियं स्यात् ...{Loading}...

यच्चैनयोः प्रियं स्यात् तद् एतस्मिन्न् अहनि भुञ्जीयाताम् ७

08 अधश्च शयीयाताम् ...{Loading}...

अधश्च शयीयाताम् ८

09 मैथुनवर्जनञ् च ...{Loading}...

मैथुनवर्जनं च ९

10 श्वोभूते स्थालीपाकः ...{Loading}...

श्वोभूते स्थालीपाकः १०

11 तस्योपचारः पार्वणेन व्याख्यातः ...{Loading}...

तस्योपचारः पार्वणेन व्याख्यातः ११