०८ भोजनस्थलशुद्धिः

तिलाक्षतान्गृहीत्वा, अपहताः, असुराः, रक्षॉसि, पि॒शाचा:, येक्षयॅन्ति, पृथि॒वीमनु॒, अ॒न्यत्रेतः, ग॒च्छ॒न्तु, यत्रैषां, ग॒तं मनः॑ः । उर्दीरतां, अवँरे, उत्परॉस:, उन्मॅध्य॒माः पि॒तरः, सोम्यासः । असुंये, ईयुः, अवृकाः, ऋ॒त॒ज्ञाः, तेनो॑ऽवन्तु, पि॒तुः पि॒तरो हवे॑षु । अपहताः, असुरा:, रक्षॉसि, पिशाचा:, येक्षयॅन्ति, पृथिवीमनु, अन्यत्रेतः गच्छन्तु, यत्रास्यँ, गत॑मः । उदर्ता, अवॅरः, उत्पर: उन्मॅध्यमः, पिता प्रेतः, सोम्यः । असुं यः । इयाय, अवृकः, ऋतज्ञः, सनो॑ऽवतु, पि॒ता प्रेतः, हवेंषु। अपवित्रः, पवित्रो सर्वावस्थांगतोऽपिवा॥ यः स्मरेत्पुण्डरीकाक्षं सबाह्याभ्यन्तरदशुचिः। भूर्भुवस्सुवोभूर्भुवस्सुवो भूर्भुवस्सुवः॥ इति भोजन स्थल मुद्धत्यावोक्षेत् ॥ (प्रोक्षेत्) वा, "

8 போஜன ஸ்தல சுத்தி

ப்ராசீநாவீதம். ‘அபஹதா: + யத்ரைஷாம் கதம் மந: உதீரதாம் அவரே + ஹவேஷு. அபஹ்தா" | + ஆத்யமாஸிகத்தில் உள்ளதை உபயோகிக்கவும். “அபவித்ர: + சுசி: பூர்புவஸ்ஸுவ:’ என்று மூன்று தடவைச் சொல்லி போஜன ஸ்தலத்தை ப்ரோக்ஷிக்க வேண்டும்.