२७ यजमानेन ब्रह्मणा च शृतङ्कारैर् उपस्थानम्

यजमानः - शृतङ्कारैस्सर्वान् ग्रहानुपतिष्ठते ब्रह्मा च । नाध्वर्युः । शृतौ स्थः प्राणपानौ मे श्रीणीतम् उपांश्वन्तर्यामौ । शृतोऽसि व्यानं मे श्रीणाहि उपांशुसवनम् । शृतोऽसि वाचं मे श्रीणाहि ऐन्द्रवायवम् । शृतोऽसि दक्षक्रतू मे श्रीणाहि मैत्रावरुणम् । शृतौ स्थश्चक्षुषी मे श्रीणीतम् शुक्रामन्थिनौ । शृतोऽसि श्रोत्रं मे श्रीणाहि आश्विनम् । शृतोऽस्यात्मानं मे श्रीणाहि आग्रयणम् । शृतोऽस्यङ्गानि मे श्रीणाहि उक्थ्यम् । शृतोऽस्यायुर्मे श्रीणाहि ध्रुवम् । शृतमसि तेजो मे श्रीणाहि आज्यानि । शृतमसि पशून्मे श्रीणाहि पृषदाज्यम् । शृतास्स्थ पुष्टिं मे श्रीणीत सर्वान् ग्रहान् । प्रजापतेर्जठरमसि शृतोऽसि स मा श्रीणाहि द्रोणकलशम् । इन्द्रस्य जठरमसि शृतोऽसि स मा श्रीणाहि आधवनीयम् । विश्वेषां देवानां जठरमसि शृतोऽसि स मा श्रीणाहि पूतभृतम् । शृतस्त्वꣳ शृतोऽहꣳ शृतो मे प्राणश्शृतो मेऽपानश्शृतो मे व्यानश्शृतं मे चक्षुश्शृतं मे श्रोत्रꣳ शृता मे वाक् शृतो म आत्मा शृतं मे हविश्शृतो मे सोमश्शृता मे ग्रहाः । इममिन्द्र सुतं पिब ज्यैष्ठ्यममर्त्यं १ मदम् । शुक्रस्य त्वाभ्यक्षरं धारा ऋतस्य सादने । वृषा सोम द्युमाꣳ असि वृषा देव वृषव्रतः । वृषा धर्माणि दधिषे । वृष्ण्यस्ते वृष्ण्यꣳशवो वृषा वने वृषा मदे । स त्वं वृषन् वृषेदसि । अश्वो न चक्रदो वृषा १ सं गा इन्दो समर्वतः २ । वि नो राये दुरो वृधि सर्वं राजानम् ।

ब्रह्मा शृतङ्कारैरुपस्थाय उत्तरेण हविर्धानं गत्वा दक्षिणेन मार्जालीयं धिष्णियं परीत्य पूर्वया द्वारा सदः प्रविश्याग्रेण प्रशास्तुर्धिष्णियं दक्षिणातिक्रम्योपविशति । यजमानः - अग्निः पवित्रꣳ स मा पुनातु आहवनीयम् । सोमः पवित्रꣳस मा पुनातु राजानम् । सूर्यः पवित्रꣳ स मा पुनातु सूर्यम् । उपहूता गावः दक्षिणार्था गाः । उपहूतोऽहं गवाम् आत्मानम् । वेदिकरणान्युत्करे तूष्णीं परास्याप उपस्पृश्य । स्फ्यस्स्वस्तिर्विघनस्स्वस्तिः पर्शुर्वेदिः परशुर्नस्स्वस्तिः । यज्ञिया यज्ञकृतस्स्थ ते माऽस्मिन् यज्ञ उपह्वयध्वम् वेदिकरणान्युपतिष्ठते । उप मा द्यावापृथिवी ह्वयेताम् द्यावापृथिवी उपतिष्ठते । उपास्तावो ह्वयताम् बहिष्पवमानास्तावम् । कलशो ह्वयताम् द्रोणकलशम् । सोमो ह्वयताम् राजानम् । अग्निर्ह्वयताम् ३ आहवनीयम् । उप देवा ह्वयन्ताम् यक्ष्यमाणान् देवान् । उप यज्ञो ह्वयताम् वर्तमानं यज्ञम् । उप मा होत्रा उपहवे ह्वयन्ताम् सदसि गतान् होत्रकान् । नमोऽग्नये मखघ्ने मखस्य मा यशोऽर्यात् आहवनीयम् । नमो रुद्राय मखघ्ने नमस्कृत्या मा पाहि आग्नीध्रीयम् । नम इन्द्राय मखघ्न इन्द्रियं मे वीर्यं मा निर्वधीः होत्रीयम् । दृढे स्थश्शिथिरे समीची माꣳहसस्पातम् द्यावापृथिवी । सूर्यो मा देवो दिव्यादꣳहसस्पातु सूर्यम् । वायुरन्तरिक्षात्पातु वायुम् । अग्निः पृथिव्याः पातु अग्निम् । यमः पितृभ्यः पातु यमम् ४ । सरस्वती मनुष्येभ्यः पातु सरस्वतीम् । देवी द्वारौ मा मा सन्ताप्तं पातम् द्वार्ये । द्रष्ट्रे नमः प्रस्रप्स्यन् जपति । उपद्रष्ट्रे नमः प्रसृप्य । अपरेण ब्रह्मसदनं यजमानायतनं पूर्वेण वा । नमस्सदसे सदः । नमस्सदसस्पतये ब्रह्माणम् । नमस्सखीनां पुरोगाणां चक्षुषे ऋत्विजः । नमो दिवे नमः पृथिव्यै द्यावापृथिवी उपस्थाय । अहे दैधिषव्योदतस्तिष्ठान्यस्य सदने सीद योऽस्मत् पाकतरः आयतनात् तृणं निरस्याप उपस्पृश्य । उन्निवत उदुद्वतश्च गेषम् उपविशति । पातं मा द्यावापृथिवी अद्याह्नः उपविश्य जपति । उत्थाय आगन्त पितरः पितृमानहं युष्माभिर्भूयासꣳ सुप्रजसो मया यूयं भूयास्त प्राचीनावीती दक्षिणार्धं परेक्षते । यज्ञोपवीत्यप उपस्पृश्य । उभावेतानि जपतोऽध्वर्युर्यजमानश्च अपि वा यजमान एव ।