१० ‘अग्नये रक्षोघ्ने’ इति पञ्च

‘अग्नये रक्षोघ्ने’ इति पञ्च

अ॒ग्नये॑ रख्षो॒घ्ने 5 ...{Loading}...

विश्वास-प्रस्तुतिः

अ॒ग्नये॑ रख्षो॒घ्ने स्वाहा॑ ।
य॒माय॑ [रख्षो॒घ्ने स्वाहा॑] ।

Keith

To Agni, slayer of Raksases, hail! To Yama,

मूलम्

अ॒ग्नये॑ रख्षो॒घ्ने स्वाहा॑ ।
य॒माय॑ [रख्षो॒घ्ने स्वाहा॑] ।

मूलम् (संयुक्तम्)

अ॒ग्नये॑ रख्षो॒घ्ने स्वाहा॑ य॒माय॑ सवि॒त्रे वरु॑णाय॒ बृह॒स्पत॑ये॒ दुव॑स्वते रख्षो॒घ्ने स्वाहा᳚

विश्वास-प्रस्तुतिः

स॒वि॒त्रे [रख्षो॒घ्ने स्वाहा॑] ।
वरु॑णाय [रख्षो॒घ्ने स्वाहा॑] ।
बृह॒स्पत॑ये [रख्षो॒घ्ने स्वाहा॑] ।
दुव॑स्वते रख्षो॒घ्ने स्वाहा᳚ ।

Keith

Savitr, Varuna, Brhaspati, the worshipful, the slayer of Raksases, hail!

मूलम्

स॒वि॒त्रे [रख्षो॒घ्ने स्वाहा॑] ।
वरु॑णाय [रख्षो॒घ्ने स्वाहा॑] ।
बृह॒स्पत॑ये॒ दुव॑स्वते +++(=परिचर्यावते)+++ रख्षो॒घ्ने स्वाहा᳚ ।

भट्टभास्कर-टीका

दुवस्वते इति विकल्पार्थ इति केचित् ।
बृहस्पति-विशेषणमित्यन्ये ।
दुवस्वते परिचर्यावते बृहस्पतय इति । सर्वे निगदसिद्धाः ।
रक्षोघ्ने रक्षसां हन्त्रे । उदात्तनिवृत्तिस्वरेण चतुर्थ्या उदात्तत्वम् । सवित्रे इति ‘उदात्तयणः’ इति विभक्त्य्-उदात्तत्वम् । बृहस्पतिरुक्तस्वरः ॥