वरुण-सूक्तम्

विस्तारः (द्रष्टुं नोद्यम्)

‘उदुत्तमं वरुण’, ‘अस्तभ्नाद् द्यां’, ‘यत्किञ्चेदं’, ‘कितवासो’, ‘अवते हेडः,’ ‘तत्त्वायामि’ इति वरुण-सूक्तं

इति माडभूषी वीरराघवः।

१५ उदुत्तमं वरुण ...{Loading}...

उदु॑त्त॒मं व॑रुण॒ पाश॑म् अ॒स्मद्
अवा॑ध॒मं वि म॑ध्य॒मं श्र॑थाय
अथा॑ व॒यम् आ॑दित्य व्र॒ते तवा
+ऽना॑गसो॒ अदि॑तये स्याम ॥३॥

अस्तभ्नाद् द्याम् ...{Loading}...

अस्त॑भ्ना॒द् द्याम् ऋ॑ष॒भो+++(=वर्षिता)+++ अ॒न्तरि॑ख्ष॒म्
अमि॑मीत वरि॒माण॑म्+++(=उरुत्वम्)+++ पृथि॒व्याः +++(सूर्यग्रहणेन?)+++।
आसी॑द॒द् विश्वा॒ भुव॑नानि स॒म्राड्+++(=सङ्गतदीप्तिः [सोमः])+++
विश्वेत् तानि॒ वरु॑णस्य+++(=वारकस्य)+++ व्र॒तानि॑॥

०५ यत्किं चेदं ...{Loading}...

यत् किं चे॒दं व॑रुण॒ दैव्ये॒+++(←देव+यञ्)+++ जने॑+++(देवेषु)+++,
ऽभिद्रो॒हं म॑नु॒ष्या॑श् चरा॑मसि।
अचि॑त्ती॒ यत् तव॒ धर्मा॑ युयोपि॒म+++(विनाशयामः)+++,
मा न॒स् तस्मा॒द् एन॑सो देव रीरिषः ॥

०८ कितवासो यद्रिरिपुर्न ...{Loading}...

+++(ऋत्विजः)+++ कि॒त॒वासो॒ यद् रि॑रि॒पुर्+++(=लिलिपुः)+++ न दी॒वि+++(देवकर्मणि)+++,
यद् वा॑ ऽघा स॒त्यम् उ॒त यन् न वि॒द्म ।
सर्वा॒ ता विष्य॑+++(=विनाशय)+++ शिथि॒रेव॑+++(=शिथिला +इव)+++
दे॒वाथा॑ ते स्याम वरुण प्रि॒यासः॑ ॥

१४ अव ते ...{Loading}...

अव॑ ते॒ हेळो॑+++(←हेड् अवज्ञायां)+++ वरुण॒ नमो॑भि॒र्
अव॑ य॒ज्ञेभि॑र् ईमहे+++(→नयामः)+++ ह॒विर्भिः॑ ।
क्षय॑न्न्+++(=निवसन्)+++ अ॒स्मभ्य॑म् असुर प्रचेता॒
राज॒न्न् एनां॑सि शिश्रथः+++(=शिथिलीकुरु)+++ कृ॒तानि॑ ॥

११ तत्त्वा यामि ...{Loading}...

तत् त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्
तद् आ शा॑स्ते॒ यज॑मानो ह॒विर्भिः॑ ।
अहे॑ळमानो +++(=अक्रुध्यन्)+++ वरुणे॒ह बो॒ध्य् उरु॑शंस॒
मा न॒ आयुः॒ प्र मो॑षीः