०६ 'पवमानस्सुवर्जनः'

०८, पावमानीमन्त्राः ...{Loading}...

विश्वास-टिप्पनी

स्मार्ते स्नानादौ मार्जनार्थाश्च।

01 पवमानस् सुवर्जनः ...{Loading}...

पव॑मान॒स् सुव॒र्-जनः॑ ।
प॒वित्रे॑ण॒ +++(नाना-विषयेषु)+++ विच॑र्षणिः ।
यᳶ पोता॒ स पु॑नातु मा ।

02 पुनन्तु मा ...{Loading}...

पु॒नन्तु॑ मा देवज॒नाः
पु॒नन्तु॒ मन॑वो धि॒या ।
पु॒नन्तु॒ विश्व॑ आ॒यवः॑+++(=मनुष्याः)+++ ।

03 जातवेदᳶ पवित्रवत् ...{Loading}...

जात॑वेदᳶ प॒वित्र॑वत् ।
प॒वित्रे॑ण पुनाहि+++(=पुनीहि)+++ मा ।
शु॒क्रेण॑ देव॒ दीद्य॑त्
अग्ने॒ क्रत्वा॒+++(=प्रज्ञया)+++ क्रतू॒ꣳर् अनु॑ ॥46॥

04 यत् ते ...{Loading}...

यत् ते॑ प॒वित्र॑म् अ॒र्चिषि॑
अग्ने॒ वित॑तम् अन्त॒रा ।
ब्रह्म॒ तेन॑ पुनीमहे

05 उभाभ्यान् देव ...{Loading}...

उ॒भाभ्या᳚न् देव सवितः
प॒वित्रे॑ण स॒वेन॑ च ।
इ॒दम् ब्रह्म॑ पुनीमहे ।+++(5)+++

06 वैश्वदेवी पुनती ...{Loading}...

वै॒श्व॒दे॒वी पु॑न॒ती दे॒व्य् आगा᳚त्+++(=आगच्छतु)+++ ।
यस्यै॑ ब॒ह्वीस् त॒नुवो॑ वी॒त-पृ॑ष्ठाः+++(=कान्त-स्तुतयः)+++ ।
तया॒ मद॑न्तस् सध॒-माद्ये॑षु +++(=सह माद्यन्ति येषु सवनेषु)+++ ।
व॒यꣵ स्या॑म॒ पत॑यो रयी॒णाम् ॥47॥

07 वैश्वानरो रश्मिभिर् ...{Loading}...

वै॒श्वा॒न॒रो र॒श्मिभि॑र् मा पुनातु
वात॑ᳶ प्रा॒णेने॑षि॒रो+++(←इष गतौ)+++ म॑यो॒भूः ।
द्यावा॑पृथि॒वी पय॑सा॒ पयो॑भिः +++(इति क्रमशः)+++ ।
ऋ॒ताव॑री+++(=ऋतवत्यौ)+++ य॒ज्ञिये॑ मा पुनीताम्

08 बृहद्भिस् सवितस् ...{Loading}...

बृ॒हद्भि॑स् सवित॒स् तृभिः॑+++(=त्रिभिः [लोकगणनया]/ तृप्यतेः करणे क्विप्)+++ ।
वर्षि॑ष्ठैर्+++(=प्रवृद्ध-धर्मैः)+++ देव॒ मन्म॑भिः+++(=मननीयैः)+++ ।
अग्ने॒ दख्षै᳚ᳶ पुनाहि मा ।

09 येन देवा ...{Loading}...

येन॑ दे॒वा अपु॑नत
येनापो॑ दि॒व्यङ् कशः॑+++(←कशेर् गतिकर्मणो ऽसुन्)+++ ।
तेन॑ दि॒व्येन॒ ब्रह्म॑णा ॥48॥
इ॒दम् ब्रह्म॑ पुनीमहे

10 यᳶ पावमानीर् ...{Loading}...

यᳶ पा॑वमा॒नीर् अ॒ध्येति॑
ऋषि॑भि॒स् सम्भृ॑त॒ꣳ॒ रस᳚म् ।
सर्व॒ꣳ॒ स पू॒तम् अ॑श्ञाति
स्व॒दि॒तम्+++(=स्वादुकृतं)+++ मा॑त॒रिश्व॑ना+++(=वायुना)+++ ।

11 पावमानीर् यो ...{Loading}...

पा॒व॒मा॒नीर् यो अ॒ध्येति॑
ऋषि॑भि॒स् सम्भृ॑त॒ꣳ॒ रस᳚म् ।
तस्मै॒ सर॑स्वती दुहे
ख्षी॒रꣳ स॒र्पिर् मधू॑द॒कम् ।

12 पावमानीस् स्वस्त्ययनीः ...{Loading}...

पा॒व॒मा॒नीस् स्व॒स्त्य्-अय॑नीः ॥49॥
सु॒-दुघा॒ हि पय॑स्वतीः ।
ऋषि॑भि॒स् सम्भृ॑तो॒ रसः॑ ।
ब्रा॒ह्म॒णेष्व् अ॒मृतꣳ॑ हि॒तम्

13 पावमानीर् दिशन्तु ...{Loading}...

पा॒व॒मा॒नीर् दि॑शन्तु नः ।
इ॒मल्ँ लो॒कम् अथो॑ अ॒मुम् ।
कामा॒न्थ् सम॑र्धयन्तु नः ।
दे॒वीर् दे॒वैस् स॒माभृ॑ताः

14 पावमानीस् स्वस्त्ययनीः ...{Loading}...

पा॒व॒मा॒नीस् स्व॒स्त्य्-अय॑नीः
सु॒-दुघा॒ हि घृ॑त॒श्-चुतः॑+++(=क्षारयित्र्यः)+++ ।
ऋषि॑भि॒स् सम्भृ॑तो॒ रसः॑ ॥50॥
ब्रा॒ह्म॒णेष्व् अ॒मृतꣳ॑ हि॒तम्

15 येन देवाᳶ ...{Loading}...

येन॑ दे॒वाᳶ प॒वित्रे॑ण ।
आ॒त्मान॑म् पु॒नते॒ सदा᳚ ।
तेन॑ स॒हस्र॑-धारेण ।
पा॒व॒मा॒न्यᳶ पु॑नन्तु मा ।

16 प्राजापत्यम् पवित्रम् ...{Loading}...

प्रा॒जा॒प॒त्यम् प॒वित्र᳚म् ।
श॒तोद्या॑मꣳ हिर॒ण्मय᳚म् ।
तेन॑ ब्रह्म॒-विदो॑ व॒यम् ।
पू॒तम् +++(यथा तथा स्वीयम्)+++ ब्रह्म॑ पुनीमहे

17 इन्द्रस् सुनीती ...{Loading}...

इन्द्र॑स् सुनी॒ती+++(त्या)+++ स॒ह मा॑ पुनातु ।
सोम॑स् स्व॒स्त्या वरु॑णस् स॒मीच्या᳚+++(=सम्यगञ्चनया)+++ ।
य॒मो राजा᳚ प्रमृ॒णाभि॑ᳶ+++(=प्रमारिकाभिः)+++ पुनातु मा ।
जा॒तवे॑दा मा+ऊ॒र्जय॑न्त्या पुनातु ॥51॥