२६ नग्न-प्रच्छादनम्

कर्ताश्वेत मृत्तिकामात्रपुण्ड्रान् धृत्वा आचम्य पवित्रंधृत्वा प्राणानायम्य प्राचीनाबीती सङ्कक्ल्य्य प्रीत्यर्थं गोत्रस्य + अद्य अहनि पितुः प्रेतस्य नग्नत्व बिमोचनार्थं नग्नप्रच्छादन श्राद्धं मुख्यतः कर्तु मशक्तः तत्प्रतिनिधित्वेन कांस्यपात्र, उदकपात्र, दीप, वस्त्र, तण्डुल सहितं यत्किञ्चिद्धिरण्य दानं करिष्ये ।

வாஸோதக திலோதகங்களை ஆகர்ஷித்துச் செய்து, பிறகு கிரமப்படி செய்து வர வேண்டும். இவ்விதமே கிருஹத்வார குண்டத்தில் பாஷாணம் தொலைந்திருந்தாலும் இப்படித் தான் செய்ய வேண்டும். ஆனால் அங்கு கீழே செய்யப்பட்டிருந்த வாஸோதக, பிண்ட, பலி ஏகாத்தர விருத்தி, நவச்ராத்தம் இவைகளை அன்றைய தினம் பர்யந்தத்திற்கு ஆகர்ஷித்துச் செய்ய வேண்டும். இதற்குள் தொலைந்த பாஷாணம் கிடைக்கப் பெறுமாகில் “யமே இவ + இந்தவேந:” என்கிற மந்திரத்தினால் கிடைத்த பாஷாணத்தையும் இடையில் ஸ்தாபிக்கப்பட்டிருந்ததுடன் சேர்த்து ஊன்றி விடவும். உத்தாபன ஸமயத்தில் சேர்ந்தாற்போல் எடுத்து விடவும்.

50

उप, सात्विक त्यागः । प्राचीनावीतीहिरण्य गर्भ गर्भस्थं - प्रयच्छमे शीत वातोष्ण सन्त्राणं लज्जायारक्षणं परं । देहालङ्करणं वस्त्रं - अतश्शान्तिं प्रयच्छमे । वारिणापूरितः कुम्भ: दाहताप निवर्तकः तस्मादस्य प्रदानेनातश्शन्तिं प्रयच्छमे । परमात्मतनो दीप परमार्थप्रकाशक । आत्मानात्म विवेको मे जायतां त्वत्प्रसादतः । नग्न प्रच्छादनं वस्त्रं लज्जादु:ख विमोचकम् । प्रेत तृप्तिकरं नित्य मतश्शान्तिं प्रयच्छमे । गोत्रस्य + अहनिनग्नत्वविमोचनार्थं

नग्न प्रच्छादन श्राद्धं मुख्यतः कर्तुं अशक्तः तत्प्रतिनिधित्वेन कांस्यपात्र, सोदकपात्र, दीप वस्त्र तण्डुल सहितं यत्किञ्चिद्धिरण्यं श्रीवैष्णवाय तुभ्यमहं सम्प्रददे । नमः, नमम - अच्युतः प्रीयताम् दक्षिणाग्रं दर्भं निधाय । एको विष्णुर्महद्भूतं पृतम्भूतान्यकोशः । । ।।

  • त्रींल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ॥ अनेन हिरण्य रूपेण नग्न प्रच्छानदन श्राद्धेन पितृप्रेत रूपी भगवान्सदेवः श्री जनार्दनः प्रीयताम् ।। इति सादिते दर्भे तिलोदकं निनयेत् । श्री विष्णुपादेदत्तम् । उपवीती गय गय गय गयाश्राद्धं, गया श्राद्धं गया श्राद्धं (प्रा) अक्षय्यवट: अक्षप्यवट: अक्षय्यवट: उपवीती आचम्य सात्विकत्यागं कुर्यात् । निम्ब पत्राणि विदश्य दन्तैः खण्डयित्वा (न तु भक्षयित्वा) आचम्य, अग्निमुदकं गोमयं गौरसर्षपं गां, दूर्वां प्रवालं, अक्षतान्, तिलान्, अश्मान, मृषभञ्च स्पृष्ट्वा गोमयोपलिप्तं सुसम्मृष्टं सदीपं गृहं प्रविश्य

51

यस्मिन्देशे प्राणा उत्क्रान्ताः तंदेशं गोमयेनोपलिप्य स्वस्ति वोऽस्तु गृहाणां, शेषे शिवञ्चास्तु इति दूर्वा तण्डुलानुदक मिश्रानवकीर्य फलं समभिमृश्य बहिर्गृहद्वार पार्श्वेकुण्डं खात्वा गोमयेनोपलिप्य प्रावृत्य माल्याद्यैरलङ्कुर्यात् ।।