दायभागः

अधिकारिणः

01 जीवन्पुत्रेभ्यो दायं विभजेत्समङ् ...{Loading}...

जीवन्पुत्रेभ्यो दायं विभजेत्समं क्लीबमुन्मत्तं पतितं च परिहाप्य १

02 पुत्राभावे यः प्रत्यासन्नः ...{Loading}...

पुत्राभावे यः प्रत्यासन्नः सपिण्डः २

01 जीवन्पुत्रेभ्यो दायं विभजेत्समङ् ...{Loading}...

जीवन्पुत्रेभ्यो दायं विभजेत्समं क्लीबमुन्मत्तं पतितं च परिहाप्य १

02 पुत्राभावे यः प्रत्यासन्नः ...{Loading}...

पुत्राभावे यः प्रत्यासन्नः सपिण्डः २

04 दुहिता वा ...{Loading}...

दुहिता वा ४

05 सर्वाभावे राजा दायं ...{Loading}...

सर्वाभावे राजा दायं हरेत ५

14 सर्वे हि धर्मयुक्ता ...{Loading}...

सर्वे हि धर्मयुक्ता भागिनः १४

15 यस्त्वधर्मेण द्रव्याणि प्रतिपादयति ...{Loading}...

यस्त्वधर्मेण द्रव्याणि प्रतिपादयति +++(=व्ययीकरोति)+++ ज्येष्ठोऽपि तमभागं कुर्वीत १५

ज्येष्ठेतराधिकारे -

06 ज्येष्ठो दायाद इत्येके ...{Loading}...

ज्येष्ठो दायाद इत्येके ६

10 तच्छास्त्रैर्विप्रतिषिद्धम् ...{Loading}...

तच्छास्त्रैर्विप्रतिषिद्धम् १०

11 मनुः पुत्रेभ्यो दायं ...{Loading}...

मनुः पुत्रेभ्यो दायं व्यभजदित्यविशेषेण श्रूयते ११

12 अथापि तस्माद्ज्येष्ठम् पुत्रन् ...{Loading}...

अथापि तस्माद्ज्येष्ठं पुत्रं धनेन निरवसाययन्तीत्येकवच्छ्रुयते १२

13 अथापि नित्यानुवादमविधिमाहुर्न्यायविदो, यथा ...{Loading}...

+++(समाधानम् -)+++ अथापि नित्यानुवादमविधिमाहुर्न्यायविदो, यथा - “तस्मादजावयः पशूनां सह चरन्तीति” “तस्मात्स्नातकस्य मुखं रेभायतीव” “तस्माद्बस्तश्च श्रोत्रियश्चस्त्रीकामतमाविति” १३

14 सर्वे हि धर्मयुक्ता ...{Loading}...

सर्वे हि धर्मयुक्ता भागिनः १४

चोदनम्

12 एकधनेन ज्येष्ठं तोषयित्वा ...{Loading}...

एकधनेन ज्येष्ठं तोषयित्वा १२

01 सवर्णाऽपूर्वशास्त्रविहितायां यथर्तु गच्छतः ...{Loading}...

सवर्णा-ऽपूर्व+++(=अनन्यव्यूढा)+++-शास्त्रविहितायां यथर्तु गच्छतः पुत्रास्तेषां कर्मभिः संबन्धः १

07 देशविशेषे सुवर्णम्कृष्णा गावः ...{Loading}...

देशविशेषे सुवर्णङ्कृष्णा गावः कृष्णं भौमं ज्येष्ठस्य ७

08 रथः पितुः परीभाण्डञ् ...{Loading}...

रथः पितुः परीभाण्डं च गृहे ८

09 अलङ्कारो भार्याया ज्ञातिधनञ् ...{Loading}...

अलंकारो भार्याया ज्ञातिधनं चेत्येके ९

16 जायापत्योर् न विभागो ...{Loading}...

जाया-पत्योर् न विभागो विद्यते १६